Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| prahastapraśnaḥ ||
tamudvīkṣya mahābāhuḥ piṅgākṣaṁ purataḥ sthitam |
rōṣēṇa mahatāviṣṭō rāvaṇō lōkarāvaṇaḥ || 1 || [kōpēna]
śaṅkāhatātmā dadhyau sa kapīndraṁ tējasāvr̥tam |
kimēṣa bhagavānnandī bhavētsākṣādihāgataḥ || 2 ||
yēna śaptō:’smi kailāsē mayā sañcālitē purā |
sō:’yaṁ vānaramūrtiḥ syātkiṁsvidbāṇō:’pi vāsuraḥ || 3 ||
sa rājā rōṣatāmrākṣaḥ prahastaṁ mantrisattamam |
kālayuktamuvācēdaṁ vacō vipulamarthavat || 4 ||
durātmā pr̥cchyatāmēṣa kutaḥ kiṁ vāsya kāraṇam |
vanabhaṅgē ca kō:’syārthō rākṣasīnāṁ ca tarjanē || 5 ||
matpurīmapradhr̥ṣyāṁ vāgamanē kiṁ prayōjanam |
āyōdhanē vā kiṁ kāryaṁ pr̥cchyatāmēṣa durmatiḥ || 6 ||
rāvaṇasya vacaḥ śrutvā prahastō vākyamabravīt |
samāśvasihi bhadraṁ tē na bhīḥ kāryā tvayā kapē || 7 ||
yadi tāvattvamindrēṇa prēṣitō rāvaṇālayam |
tattvamākhyāhi mā bhūttē bhayaṁ vānara mōkṣyasē || 8 ||
yadi vaiśravaṇasya tvaṁ yamasya varuṇasya ca |
cārarūpamidaṁ kr̥tvā praviṣṭō naḥ purīmimām || 9 ||
viṣṇunā prēṣitō vāpi dūtō vijayakāṅkṣiṇā |
na hi tē vānaraṁ tējō rūpamātraṁ tu vānaram || 10 ||
tattvataḥ kathayasvādya tatō vānara mōkṣyasē |
anr̥taṁ vadataścāpi durlabhaṁ tava jīvitam || 11 ||
athavā yannimittaṁ tē pravēśō rāvaṇālayē |
ēvamuktō hariśrēṣṭhastadā rakṣōgaṇēśvaram || 12 ||
abravīnnāsmi śakrasya yamasya varuṇasya vā |
dhanadēna na mē sakhyaṁ viṣṇunā nāsmi cōditaḥ || 13 ||
jātirēva mama tvēṣā vānarō:’hamihāgataḥ |
darśanē rākṣasēndrasya durlabhē tadidaṁ mayā || 14 ||
vanaṁ rākṣasarājasya darśanārthē vināśitam |
tatastē rākṣasāḥ prāptā balinō yuddhakāṅkṣiṇaḥ || 15 ||
rakṣaṇārthaṁ tu dēhasya pratiyuddhā mayā raṇē |
astrapāśairna śakyō:’haṁ baddhuṁ dēvāsurairapi || 16 ||
pitāmahādēva varō mamāpyēṣōbhyupāgataḥ |
rājānaṁ draṣṭukāmēna mayāstramanuvartitam || 17 ||
vimuktō hyahamastrēṇa rākṣasaistvabhipīḍitaḥ |
kēnacidrājakāryēṇa samprāptō:’smi tavāntikam || 18 ||
dūtō:’hamiti vijñēyō rāghavasyāmitaujasaḥ |
śrūyatāṁ cāpi vacanaṁ mama pathyamidaṁ prabhō || 19 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē pañcāśaḥ sargaḥ || 50 ||
sundarakāṇḍa ēkapañcāśaḥ sargaḥ (51)>>
See Complete vālmīki sundarakāṇḍa for chanting.
గమనిక: "శ్రీ కాళికా స్తోత్రనిధి" విడుదల చేశాము. కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.