Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| hanūmadupadēśaḥ ||
taṁ samīkṣya mahāsattvaṁ sattvavānharisattamaḥ |
vākyamarthavadavyagrastamuvāca daśānanam || 1 ||
ahaṁ sugrīvasandēśādiha prāptastavālayam |
rākṣasēndra harīśastvāṁ bhrātā kuśalamabravīt || 2 ||
bhrātuḥ śr̥ṇu samādēśaṁ sugrīvasya mahātmanaḥ |
dharmārthōpahitaṁ vākyamiha cāmutra ca kṣamam || 3 ||
rājā daśarathō nāma rathakuñjaravājimān |
pitēva bandhurlōkasya surēśvarasamadyutiḥ || 4 ||
jyēṣṭhastasya mahābāhuḥ putraḥ priyakaraḥ prabhuḥ |
piturnidēśānniṣkrāntaḥ praviṣṭō daṇḍakāvanam || 5 ||
lakṣmaṇēna saha bhrātrā sītayā cāpi bhāryayā |
rāmō nāma mahātējā dharmyaṁ panthānamāśritaḥ || 6 ||
tasya bhāryā vanē naṣṭā sītā patimanuvratā |
vaidēhasya sutā rājñō janakasya mahātmanaḥ || 7 ||
sa mārgamāṇastāṁ dēvīṁ rājaputraḥ sahānujaḥ |
r̥śyamūkamanuprāptaḥ sugrīvēṇa samāgataḥ || 8 ||
tasya tēna pratijñātaṁ sītāyāḥ parimārgaṇam |
sugrīvasyāpi rāmēṇa harirājyaṁ nivēditam || 9 ||
tatastēna mr̥dhē hatvā rājaputrēṇa vālinam |
sugrīvaḥ sthāpitō rājyē haryr̥kṣāṇāṁ gaṇēśvaraḥ || 10 ||
tvayā vijñātapūrvaśca vālī vānarapuṅgavaḥ |
rāmēṇa nihataḥ saṅkhyē śarēṇaikēna vānaraḥ || 11 ||
sa sītāmārgaṇē vyagraḥ sugrīvaḥ satyasaṅgaraḥ |
harīnsamprēṣayāmāsa diśaḥ sarvā harīśvaraḥ || 12 ||
tāṁ harīṇāṁ sahasrāṇi śatāni niyutāni ca |
dikṣu sarvāsu mārgantē hyadhaścōpari cāmbarē || 13 ||
vainatēyasamāḥ kēcitkēcittatrānilōpamāḥ |
asaṅgagatayaḥ śīghrā harivīrā mahābalāḥ || 14 ||
ahaṁ tu hanumānnāma mārutasyaurasaḥ sutaḥ |
sītāyāstu kr̥tē tūrṇaṁ śatayōjanamāyatam || 15 ||
samudraṁ laṅghayitvaiva tāṁ didr̥kṣurihāgataḥ |
bhramatā ca mayā dr̥ṣṭā gr̥hē tē janakātmajā || 16 ||
tadbhavāndr̥ṣṭadharmārthastapaḥ kr̥taparigrahaḥ |
paradārānmahāprājña nōparōddhuṁ tvamarhasi || 17 ||
na hi dharmaviruddhēṣu bahvapāyēṣu karmasu |
mūlaghātiṣu sajjantē buddhimantō bhavadvidhāḥ || 18 ||
kaśca lakṣmaṇamuktānāṁ rāmakōpānuvartinām |
śarāṇāmagrataḥ sthātuṁ śaktō dēvāsurēṣvapi || 19 ||
na cāpi triṣu lōkēṣu rājanvidyēta kaścana |
rāghavasya vyalīkaṁ yaḥ kr̥tvā sukhamavāpnuyāt || 20 ||
tattrikālahitaṁ vākyaṁ dharmyamarthānubandhi ca |
manyasva naradēvāya jānakī pratidīyatām || 21 ||
dr̥ṣṭā hīyaṁ mayā dēvī labdhaṁ yadiha durlabham |
uttaraṁ karma yacchēṣaṁ nimittaṁ tatra rāghavaḥ || 22 ||
lakṣitēyaṁ mayā sītā tathā śōkaparāyaṇā |
gr̥hya yāṁ nābhijānāsi pañcāsyāmiva pannagīm || 23 ||
nēyaṁ jarayituṁ śakyā sāsurairamarairapi |
viṣasaṁsr̥ṣṭamatyarthaṁ bhuktamannamivaujasā || 24 ||
tapaḥsantāpalabdhastē yō:’yaṁ dharmaparigrahaḥ |
na sa nāśayituṁ nyāyya ātmaprāṇaparigrahaḥ || 25 ||
avadhyatāṁ tapōbhiryāṁ bhavānsamanupaśyati |
ātmanaḥ sāsurairdēvairhētustatrāpyayaṁ mahān || 26 ||
sugrīvō na hi dēvō:’yaṁ nāsurō na ca rākṣasaḥ |
na dānavō na gandharvō na yakṣō na ca pannagaḥ || 27 ||
tasmātprāṇaparitrāṇaṁ kathaṁ rājankariṣyasi |
na tu dharmōpasaṁhāramadharmaphalasaṁhitam || 28 ||
tadēva phalamanvēti dharmaścādharmanāśanaḥ |
prāptaṁ dharmaphalaṁ tāvadbhavatā nātra saṁśayaḥ || 29 ||
phalamasyāpyadharmasya kṣipramēva prapatsyasē |
janasthānavadhaṁ buddhvā buddhvā vālivadhaṁ tathā || 30 ||
rāmasugrīvasakhyaṁ ca budhyasva hitamātmanaḥ |
kāmaṁ khalvahamapyēkaḥ savājirathakuñjarām || 31 ||
laṅkāṁ nāśayituṁ śaktastasyaiṣa tu na niścayaḥ |
rāmēṇa hi pratijñātaṁ haryr̥kṣagaṇasannidhau || 32 ||
utsādanamamitrāṇāṁ sītā yaistu pradharṣitā |
apakurvanhi rāmasya sākṣādapi purandaraḥ || 33 ||
na sukhaṁ prāpnuyādanyaḥ kiṁ punastvadvidhō janaḥ |
yāṁ sītētyabhijānāsi yēyaṁ tiṣṭhati tē vaśē || 34 ||
kālarātrīti tāṁ viddhi sarvalaṅkāvināśinīm |
tadalaṁ kālapāśēna sītāvigraharūpiṇā || 35 ||
svayaṁ skandhāvasaktēna kṣamamātmani cintyatām |
sītāyāstējasā dagdhāṁ rāmakōpaprapīḍitām || 36 ||
dahyamānāmimāṁ paśya purīṁ sāṭ-ṭapratōlikām |
svāni mitrāṇi mantrīṁśca jñātīnbhrātr̥̄nsutānhitān || 37 ||
bhōgāndārāṁśca laṅkāṁ ca mā vināśamupānaya |
satyaṁ rākṣasarājēndra śr̥ṇuṣva vacanaṁ mama || 38 ||
rāmadāsasya dūtasya vānarasya viśēṣataḥ |
sarvām̐llōkānsusaṁhr̥tya sabhūtānsacarācarān || 39 ||
punarēva tathā sraṣṭuṁ śaktō rāmō mahāyaśāḥ |
dēvāsuranarēndrēṣu yakṣarakṣōgaṇēṣu ca || 40 ||
vidyādharēṣu sarvēṣu gandharvēṣūragēṣu ca |
siddhēṣu kinnarēndrēṣu patatriṣu ca sarvataḥ || 41 ||
sarvabhūtēṣu sarvatra sarvakālēṣu nāsti saḥ |
yō rāmaṁ pratiyudhyēta viṣṇutulyaparākramam || 42 ||
sarvalōkēśvarasyaivaṁ kr̥tvā vipriyamīdr̥śam |
rāmasya rājasiṁhasya durlabhaṁ tava jīvitam || 43 ||
dēvāśca daityāśca niśācarēndra-
-gandharvavidyādharanāgayakṣāḥ |
rāmasya lōkatrayanāyakasya
sthātuṁ na śaktāḥ samarēṣu sarvē || 44 ||
brahmā svayambhūścaturānanō vā
rudrastrinētrastripurāntakō vā |
indrō mahēndraḥ suranāyakō vā
trātuṁ na śaktā yudhi rāmavadhyam || 45 ||
sa sauṣṭhavōpētamadīnavādinaḥ
kapērniśamyāpratimō:’priyaṁ vacaḥ |
daśānanaḥ kōpavivr̥ttalōcanaḥ
samādiśattasya vadhaṁ mahākapēḥ || 46 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē ēkapañcāśaḥ sargaḥ || 51 ||
sundarakāṇḍa dvipañcāśaḥ sargaḥ (52)>>
See Complete vālmīki sundarakāṇḍa for chanting.
ಗಮನಿಸಿ :"ಪ್ರಭಾತ ಸ್ತೋತ್ರನಿಧಿ" ಪುಸ್ತಕ ಬಿಡುಗಡೆಯಾಗಿದೆ ಮತ್ತು ಈಗ ಖರೀದಿಗೆ ಲಭ್ಯವಿದೆ. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.