Sundarakanda Sarga (Chapter) 52 – sundarakāṇḍa dvipañcāśaḥ sargaḥ (52)


|| dūtavadhanivāraṇam ||

tasya tadvacanaṁ śrutvā vānarasya mahātmanaḥ |
ājñāpayattasya vadhaṁ rāvaṇaḥ krōdhamūrchitaḥ || 1 ||

vadhē tasya samājñaptē rāvaṇēna durātmanā |
nivēditavatō dautyaṁ nānumēnē vibhīṣaṇaḥ || 2 ||

taṁ rakṣō:’dhipatiṁ kruddhaṁ tacca kāryamupasthitam |
viditvā cintayāmāsa kāryaṁ kāryavidhau sthitaḥ || 3 ||

niścitārthastataḥ sāmnā pūjyaṁ śatrujidagrajam |
uvāca hitamatyarthaṁ vākyaṁ vākyaviśāradaḥ || 4 ||

kṣamasva rōṣaṁ tyaja rākṣasēndra
prasīda madvākyamidaṁ śr̥ṇuṣva |
vadhaṁ na kurvanti parāvarajñā
dūtasya santō vasudhādhipēndrāḥ || 5 ||

rājadharmaviruddhaṁ ca lōkavr̥ttēśca garhitam |
tava cāsadr̥śaṁ vīra kapērasya pramāpaṇam || 6 ||

dharmajñaśca kr̥tajñaśca rājadharmaviśāradaḥ |
parāvarajñō bhūtānāṁ tvamēva paramārthavit || 7 ||

gr̥hyantē yadi rōṣēṇa tvādr̥śōpi vipaścitaḥ |
tataḥ śāstravipaścittvaṁ śrama ēva hi kēvalam || 8 ||

tasmātprasīda śatrughna rākṣasēndra durāsada |
yuktāyuktaṁ viniścitya dūtē daṇḍō vidhīyatām || 9 ||

vibhīṣaṇavacaḥ śrutvā rāvaṇō rākṣasēśvaraḥ |
rōṣēṇa mahatāviṣṭō vākyamuttaramabravīt || 10 ||

na pāpānāṁ vadhē pāpaṁ vidyatē śatrusūdana |
tasmādēnaṁ vadhiṣyāmi vānaraṁ pāpakāriṇam || 11 ||

adharmamūlaṁ bahudōṣayukta-
-manāryajuṣṭaṁ vacanaṁ niśamya |
uvāca vākyaṁ paramārthatattvaṁ
vibhīṣaṇō buddhimatāṁ variṣṭhaḥ || 12 ||

prasīda laṅkēśvara rākṣasēndra
dharmārthayuktaṁ vacanaṁ śr̥ṇuṣva |
dūtā na vadhyāḥ samayēṣu rāja-
-nsarvēṣu sarvatra vadanti santaḥ || 13 ||

asaṁśayaṁ śatrurayaṁ pravr̥ddhaḥ
kr̥taṁ hyanēnāpriyamapramēyam |
na dūtavadhyāṁ pravadanti santō
dūtasya dr̥ṣṭā bahavō hi daṇḍāḥ || 14 ||

vairūpyamaṅgēṣu kaśābhighātō
mauṇḍyaṁ tathā lakṣaṇasannipātaḥ |
ētānhi dūtē pravadanti daṇḍā-
-nvadhastu dūtasya na naḥ śrutō:’pi || 15 ||

kathaṁ ca dharmārthavinītabuddhiḥ
parāvarapratyayaniścitārthaḥ |
bhavadvidhaḥ kōpavaśē hi tiṣṭhē-
-tkōpaṁ niyacchanti hi sattvavantaḥ || 16 ||

na dharmavādē na ca lōkavr̥ttē
na śāstrabuddhigrahaṇēṣu cāpi |
vidyēta kaścittava vīra tulya-
-stvaṁ hyuttamaḥ sarvasurāsurāṇām || 17 ||

[* adhikapāṭhaḥ –
parākramōtsāhamanasvināṁ ca
surāsurāṇāmapi durjayēna |
tvayāpramēyēna surēndrasaṅghā
jitāśca yuddhēṣvasakr̥nnarēndrāḥ || 18 ||
itthaṁ vidhasyāmaradaityaśatrōḥ
śūrasya vīrasya tavājitasya |
kurvanti mūḍhā manasō vyalīkaṁ
prāṇairviyuktā nanu yē purā tē || 19 ||
*]

na cāpyasya kapērghātē kañcitpaśyāmyahaṁ guṇam |
tēṣvayaṁ pātyatāṁ daṇḍō yairayaṁ prēṣitaḥ kapiḥ || 20 ||

sādhurvā yadi vāsādhuḥ parairēṣa samarpitaḥ |
bruvanparārthaṁ paravānna dūtō vadhamarhati || 21 ||

api cāsminhatē rājannānyaṁ paśyāmi khēcaram |
iha yaḥ punarāgacchētparaṁ pāraṁ mahōdadhēḥ || 22 ||

tasmānnāsya vadhē yatnaḥ kāryaḥ parapurañjaya |
bhavānsēndrēṣu dēvēṣu yatnamāsthātumarhati || 23 ||

asminvinaṣṭē na hi dūtamanyaṁ
paśyāmi yastau nararājaputrau |
yuddhāya yuddhapriya durvinītā-
-vudyōjayēddīrghapathāvaruddhau || 24 ||

asminhatē vānarayūthamukhyē
sarvāpavādaṁ pravadanti sarvē |
na hi prapaśyāmi guṇānyaśō vā
lōkāpavādō bhavati prasiddhaḥ || 25 ||

parākramōtsāhamanasvināṁ ca
surāsurāṇāmapi durjayēna |
tvayā manōnandana nairr̥tānāṁ
yuddhāyatirnāśayituṁ na yuktā || 26 ||

hitāśca śūrāśca samāhitāśca
kulēṣu jātāśca mahāguṇēṣu |
manasvinaḥ śastrabhr̥tāṁ variṣṭhāḥ
kōṭyagratastē subhr̥tāśca yōdhāḥ || 27 ||

tadēkadēśēna balasya tāva-
-tkēcittavādēśakr̥tō:’bhiyāntu |
tau rājaputrau vinigr̥hya mūḍhau
parēṣu tē bhāvayituṁ prabhāvam || 28 ||

niśācarāṇāmadhipō:’nujasya
vibhīṣaṇasyōttamavākyamiṣṭam |
jagrāha buddhyā suralōkaśatru-
-rmahābalō rākṣasarājamukhyaḥ || 29 ||

krōdhaṁ ca jātaṁ hr̥dayē nirudhya
vibhīṣaṇōktaṁ vacanaṁ supūjya |
uvāca rakṣō:’dhipatirmahātmā
vibhīṣaṇaṁ śastrabhr̥tāṁ variṣṭham || 30 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē dvipañcāśaḥ sargaḥ || 52 ||

sundarakāṇḍa tripañcāśaḥ sargaḥ (53)>>


See Complete vālmīki sundarakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed