Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| pāvakaśaityam ||
tasya tadvacanaṁ śrutvā daśagrīvō mahābalaḥ |
dēśakālahitaṁ vākyaṁ bhrāturuttaramabravīt || 1 ||
samyaguktaṁ hi bhavatā dūtavadhyā vigarhitā |
avaśyaṁ tu vadhādanyaḥ kriyatāmasya nigrahaḥ || 2 ||
kapīnāṁ kila lāṅgūlamiṣṭaṁ bhavati bhūṣaṇam |
tadasya dīpyatāṁ śīghraṁ tēna dagdhēna gacchatu || 3 ||
tataḥ paśyantvimaṁ dīnamaṅgavairūpyakarśitam |
samitrajñātayaḥ sarvē bāndhavāḥ sasuhr̥jjanāḥ || 4 ||
ājñāpayadrākṣasēndraḥ puraṁ sarvaṁ sacatvaram |
lāṅgūlēna pradīptēna rakṣōbhiḥ pariṇīyatām || 5 ||
tasya tadvacanaṁ śrutvā rākṣasāḥ kōpakarkaśāḥ |
vēṣṭayanti sma lāṅgūlaṁ jīrṇaiḥ kārpāsakai paṭaiḥ || 6 ||
saṁvēṣṭyamānē lāṅgūlē vyavardhata mahākapiḥ |
śuṣkamindhanamāsādya vanēṣviva hutāśanaḥ || 7 ||
tailēna pariṣicyātha tē:’gniṁ tatrāvapātayan |
lāṅgūlēna pradīptēna rākṣasāṁstānapātayat || 8 ||
sa tu rōṣaparītātmā bālasūryasamānanaḥ |
lāṅgūlaṁ sampradīptaṁ tu draṣṭuṁ tasya hanūmataḥ || 9 ||
sahastrībālavr̥ddhāśca jagmuḥ prītā niśācarāḥ |
sa bhūyaḥ saṅgataiḥ krūrai rākṣasairharisattamaḥ || 10 ||
nibaddhaḥ kr̥tavānvīrastatkālasadr̥śīṁ matim |
kāmaṁ khalu na mē śaktā nibaddhasyāpi rākṣasāḥ || 11 ||
chittvā pāśānsamutpatya hanyāmahamimānpunaḥ |
yadi bhartr̥hitārthāya carantaṁ bhartr̥śāsanāt || 12 ||
badhnantyētē durātmanō na tu mē niṣkr̥tiḥ kr̥tā |
sarvēṣāmēva paryāptō rākṣasānāmahaṁ yudhi || 13 ||
kiṁ tu rāmasya prītyarthaṁ viṣahiṣyē:’hamīdr̥śam |
laṅkā cārayitavyā vai punarēva bhavēditi || 14 ||
rātrau na hi sudr̥ṣṭā mē durgakarmavidhānataḥ |
avaśyamēva draṣṭavyā mayā laṅkā niśākṣayē || 15 ||
kāmaṁ baddhasya mē bhūyaḥ pucchasyōddīpanēna ca |
pīḍāṁ kurvantu rakṣāṁsi na mē:’sti manasaḥ śramaḥ || 16 ||
tatastē saṁvr̥tākāraṁ sattvavantaṁ mahākapim |
parigr̥hya yayurhr̥ṣṭā rākṣasāḥ kapikuñjaram || 17 ||
śaṅkhabhērīninādaistaṁ ghōṣayantaḥ svakarmabhiḥ |
rākṣasāḥ krūrakarmāṇaścārayanti sma tāṁ purīm || 18 ||
anvīyamānō rakṣōbhiryayau sukhamarindamaḥ |
hanūmāṁścārayāmāsa rākṣasānāṁ mahāpurīm || 19 ||
athāpaśyadvimānāni vicitrāṇi mahākapiḥ |
saṁvr̥tānbhūmibhāgāṁśca suvibhaktāṁśca catvarān || 20 ||
vīthīśca gr̥hasambādhāḥ kapiḥ śr̥ṅgāṭakāni ca |
tathā rathyōparathyāśca tathaiva gr̥hakāntarān || 21 ||
gr̥hāṁśca mēghasaṅkāśāndadarśa pavanātmajaḥ |
catvarēṣu catuṣkēṣu rājamārgē tathaiva ca || 22 ||
ghōṣayanti kapiṁ sarvē cārīka iti rākṣasāḥ |
strībālavr̥ddhā nirjagmustatra tatra kutūhalāt || 23 ||
taṁ pradīpitalāṅgūlaṁ hanumantaṁ didr̥kṣavaḥ |
dīpyamānē tatastasya lāṅgūlāgrē hanūmataḥ || 24 ||
rākṣasyastā virūpākṣyaḥ śaṁsurdēvyāstadapriyam |
yastvayā kr̥tasaṁvādaḥ sītē tāmramukhaḥ kapiḥ || 25 ||
lāṅgūlēna pradīptēna sa ēṣa pariṇīyatē |
śrutvā tadvacanaṁ krūramātmāpaharaṇōpamam || 26 ||
vaidēhī śōkasantaptā hutāśanamupāgamat |
maṅgalābhimukhī tasya sā tadāsīnmahākapēḥ || 27 ||
upatasthē viśālākṣī prayatā havyavāhanam |
yadyasti patiśuśrūṣā yadyasti caritaṁ tapaḥ || 28 ||
yadi cāstyēkapatnītvaṁ śītō bhava hanūmataḥ |
yadi kiñcidanukrōśastasya mayyasti dhīmataḥ || 29 ||
yadi vā bhāgyaśēṣō mē śītō bhava hanūmataḥ |
yadi māṁ vr̥ttasampannāṁ tatsamāgamalālasām || 30 ||
sa vijānāti dharmātmā śītō bhava hanūmataḥ |
yadi māṁ tārayēdāryaḥ sugrīvaḥ satyasaṅgaraḥ || 31 ||
asmādduḥkhāmbusaṁrōdhācchītō bhava hanūmataḥ |
tatastīkṣṇārciravyagraḥ pradakṣiṇaśikhō:’nalaḥ || 32 ||
jajvāla mr̥gaśābākṣyāḥ śaṁsanniva śivaṁ kapēḥ |
hanumajjanakaścāpi pucchānalayutō:’nilaḥ || 33 ||
vavau svāsthyakarō dēvyāḥ prālēyānilaśītalaḥ |
dahyamānē ca lāṅgūlē cintayāmāsa vānaraḥ || 34 ||
pradīptō:’gnirayaṁ kasmānna māṁ dahati sarvataḥ |
dr̥śyatē ca mahājvālaḥ na karōti ca mē rujam || 35 ||
śiśirasyēva sampātō lāṅgūlāgrē pratiṣṭhitaḥ |
athavā tadidaṁ vyaktaṁ yaddr̥ṣṭaṁ plavatā mayā || 36 ||
rāmaprabhāvādāścaryaṁ parvataḥ saritāṁ patau |
yadi tāvatsamudrasya mainākasya ca dhīmataḥ || 37 ||
rāmārthaṁ sambhramastādr̥kkimagnirna kariṣyati |
sītāyāścānr̥śaṁsyēna tējasā rāghavasya ca || 38 ||
pituśca mama sakhyēna na māṁ dahati pāvakaḥ |
bhūyaḥ sa cintayāmāsa muhūrtaṁ kapikuñjaraḥ || 39 ||
utpapātātha vēgēna nanāda ca mahākapiḥ |
puradvāraṁ tataḥ śrīmān śailaśr̥ṅgamivōnnatam || 40 ||
vibhaktarakṣaḥsambādhamāsasādānilātmajaḥ |
sa bhūtvā śailasaṅkāśaḥ kṣaṇēna punarātmavān || 41 ||
hrasvatāṁ paramāṁ prāptō bandhanānyavaśātayat |
vimuktaścābhavacchrīmānpunaḥ parvatasannibhaḥ || 42 ||
vīkṣamāṇaśca dadr̥śē parighaṁ tōraṇāśritam |
sa taṁ gr̥hya mahābāhuḥ kālāyasapariṣkr̥tam |
rakṣiṇastānpunaḥ sarvānsūdayāmāsa mārutiḥ || 43 ||
sa tānnihatvā raṇacaṇḍavikramaḥ
samīkṣamāṇaḥ punarēva laṅkām |
pradīptalāṅgūlakr̥tārcimālī
prakāśatāditya ivārcimālī || 44 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē tripañcāśaḥ sargaḥ || 53 ||
sundarakāṇḍa catuṣpañcāśaḥ sargaḥ (54)>>
See Complete vālmīki sundarakāṇḍa for chanting.
ಗಮನಿಸಿ :"ಪ್ರಭಾತ ಸ್ತೋತ್ರನಿಧಿ" ಪುಸ್ತಕ ಬಿಡುಗಡೆಯಾಗಿದೆ ಮತ್ತು ಈಗ ಖರೀದಿಗೆ ಲಭ್ಯವಿದೆ. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.