Sundarakanda Sarga (Chapter) 54 – sundarakāṇḍa catuṣpañcāśaḥ sargaḥ (54)


|| laṅkādāhaḥ ||

vīkṣamāṇastatō laṅkāṁ kapiḥ kr̥tamanōrathaḥ |
vardhamānasamutsāhaḥ kāryaśēṣamacintayat || 1 ||

kiṁ nu khalvavaśiṣṭaṁ mē kartavyamiha sāmpratam |
yadēṣāṁ rakṣasāṁ bhūyaḥ santāpajananaṁ bhavēt || 2 ||

vanaṁ tāvatpramathitaṁ prakr̥ṣṭā rākṣasā hatāḥ |
balaikadēśaḥ kṣapitaḥ śēṣaṁ durgavināśanam || 3 ||

durgē vināśitē karma bhavētsukhapariśramam |
alpayatnēna kāryē:’sminmama syātsaphalaḥ śramaḥ || 4 ||

yō hyayaṁ mama lāṅgūlē dīpyatē havyavāhanaḥ |
asya santarpaṇaṁ nyāyyaṁ kartumēbhirgr̥hōttamaiḥ || 5 ||

tataḥ pradīptalāṅgūlaḥ savidyudiva tōyadaḥ |
bhavanāgrēṣu laṅkāyā vicacāra mahākapiḥ || 6 ||

gr̥hādgr̥haṁ rākṣasānāmudyānāni ca vānaraḥ |
vīkṣamāṇō hyasantrastaḥ prāsādāṁśca cacāra saḥ || 7 ||

avaplutya mahāvēgaḥ prahastasya nivēśanam |
agniṁ tatra sa nikṣipya śvasanēna samō balī || 8 ||

tatō:’nyatpupluvē vēśma mahāpārśvasya vīryavān |
mumōca hanumānagniṁ kālānalaśikhōpamam || 9 ||

vajradaṁṣṭrasya ca tathā pupluvē sa mahākapiḥ |
śukasya ca mahātējāḥ sāraṇasya ca dhīmataḥ || 10 ||

tathā cēndrajitō vēśma dadāha hariyūthapaḥ |
jambumālēḥ sumālēśca dadāha bhavanaṁ tataḥ || 11 ||

raśmikētōśca bhavanaṁ sūryaśatrōstathaiva ca |
hrasvakarṇasya daṁṣṭrasya rōmaśasya ca rakṣasaḥ || 12 ||

yuddhōnmattasya mattasya dhvajagrīvasya rakṣasaḥ |
vidyujjihvasya ghōrasya tathā hastimukhasya ca || 13 ||

karālasya piśācasya śōṇitākṣasya caiva hi |
kumbhakarṇasya bhavanaṁ makarākṣasya caiva hi || 14 ||

yajñaśatrōśca bhavanaṁ brahmaśatrōstathaiva ca |
narāntakasya kumbhasya nikumbhasya durātmanaḥ || 15 ||

varjayitvā mahātējā vibhīṣaṇagr̥haṁ prati |
kramamāṇaḥ kramēṇaiva dadāha haripuṅgavaḥ || 16 ||

tēṣu tēṣu mahārhēṣu bhavanēṣu mahāyaśāḥ |
gr̥hēṣvr̥ddhimatāmr̥ddhiṁ dadāha sa mahākapiḥ || 17 ||

sarvēṣāṁ samatikramya rākṣasēndrasya vīryavān |
āsasādātha lakṣmīvānrāvaṇasya nivēśanam || 18 ||

tatastasmingr̥hē mukhyē nānāratnavibhūṣitē |
mērumandarasaṅkāśē sarvamaṅgalaśōbhitē || 19 ||

pradīptamagnimutsr̥jya lāṅgūlāgrē pratiṣṭhitam |
nanāda hanumānvīrō yugāntajaladō yathā || 20 ||

śvasanēna ca samyōgādativēgō mahābalaḥ |
kālāgniriva jajvāla prāvardhata hutāśanaḥ || 21 ||

pravr̥ddhamagniṁ pavanastēṣu vēśmasvacārayat | [pradīpta]
abhūcchvasanasamyōgādativēgō hutāśanaḥ || 22 ||

tāni kāñcanajālāni muktāmaṇimayāni ca |
bhavanānyavaśīryanta ratnavanti mahānti ca || 23 ||

tāni bhagnavimānāni nipēturvasudhātalē |
bhavanānīva siddhānāmambarātpuṇyasaṅkṣayē || 24 ||

sañjajñē tumulaḥ śabdō rākṣasānāṁ pradhāvatām |
svagr̥hasya paritrāṇē bhagnōtsāhōrjitaśriyām || 25 ||

nūnamēṣō:’gnirāyātaḥ kapirūpēṇa hā iti |
krandantyaḥ sahasā pētustanandhayadharāḥ striyaḥ || 26 ||

kāścidagniparītēbhyō harmyēbhyō muktamūrdhajāḥ |
patantyō rējirē:’bhrēbhyaḥ saudāminya ivāmbarāt || 27 ||

vajravidrumavaiḍūryamuktārajatasaṁhitān |
vicitrānbhavanāndhātūnsyandamānāndadarśa saḥ || 28 ||

nāgnistr̥pyati kāṣṭhānāṁ tr̥ṇānāṁ hariyūthapaḥ |
nāgnērnāpi viśastānāṁ rākṣasānāṁ vasundharā || 29 ||

kvacitkiṁśukasaṅkāśāḥ kvacicchālmalisannibhāḥ |
kvacitkuṅkumasaṅkāśāḥ śikhā vahnēścakāśirē || 30 ||

hanūmatā vēgavatā vānarēṇa mahātmanā |
laṅkāpuraṁ pradagdhaṁ tadrudrēṇa tripuraṁ yathā || 31 ||

tatastu laṅkāpuraparvatāgrē
samutthitō bhīmaparākramō:’gniḥ |
prasārya cūḍāvalayaṁ pradīptō
hanūmatā vēgavatā visr̥ṣṭaḥ || 32 ||

yugāntakālānalatulyavēgaḥ
samārutō:’gnirvavr̥dhē divispr̥k |
vidhūmaraśmirbhavanēṣu saktō
rakṣaḥśarīrājyasamarpitārciḥ || 33 ||

ādityakōṭīsadr̥śaḥ sutējā
laṅkāṁ samastāṁ parivārya tiṣṭhan |
śabdairanēkairaśaniprarūḍhai-
-rbhindannivāṇḍaṁ prababhau mahāgniḥ || 34 ||

tatrāmbarādagniratipravr̥ddhō
rūkṣaprabhaḥ kiṁśukapuṣpacūḍaḥ |
nirvāṇadhūmākularājayaśca
nīlōtpalābhāḥ pracakāśirē:’bhrāḥ || 35 ||

vajrī mahēndrastridaśēśvarō vā
sākṣādyamō vā varuṇō:’nilō vā |
rudrō:’gnirarkō dhanadaśca sōmō
na vānarō:’yaṁ svayamēva kālaḥ || 36 ||

kiṁ brahmaṇaḥ sarvapitāmahasya
sarvasya dhātuścaturānanasya |
ihāgatō vānararūpadhārī
rakṣōpasaṁhārakaraḥ prakōpaḥ || 37 ||

kiṁ vaiṣṇavaṁ vā kapirūpamētya
rakṣōvināśāya paraṁ sutējaḥ |
anantamavyaktamacintyamēkaṁ
svamāyayā sāmpratamāgataṁ vā || 38 ||

ityēvamūcurbahavō viśiṣṭā
rakṣōgaṇāstatra samētya sarvē |
saprāṇisaṅghāṁ sagr̥hāṁ savr̥kṣāṁ
dagdhāṁ purīṁ tāṁ sahasā samīkṣya || 39 ||

tatastu laṅkā sahasā pradagdhā
sarākṣasā sāśvarathā sanāgā |
sapakṣisaṅghā samr̥gā savr̥kṣā
rurōda dīnā tumulaṁ saśabdam || 40 ||

hā tāta hā putraka kānta mitra
hā jīvitaṁ bhōgayutaṁ supuṇyam |
rakṣōbhirēvaṁ bahudhā bruvadbhiḥ
śabdaḥ kr̥tō ghōrataraḥ subhīmaḥ || 41 ||

hutāśanajvālasamāvr̥tā sā
hatapravīrā parivr̥ttayōdhā |
hanūmataḥ krōdhabalābhibhūtā
babhūva śāpōpahatēva laṅkā || 42 ||

sa sambhramatrastaviṣaṇṇarākṣasāṁ
samujjvalajvālahutāśanāṅkitām |
dadarśa laṅkāṁ hanumānmahāmānāḥ
svayambhukōpōpahatāmivāvanim || 43 ||

bhaṅktvā vanaṁ pādaparatnasaṅkulaṁ
hatvā tu rakṣāṁsi mahānti samyugē |
dagdhvā purīṁ tāṁ gr̥haratnamālinīṁ
tasthau hanūmānpavanātmajaḥ kapiḥ || 44 ||

trikūṭaśr̥ṅgāgratalē vicitrē
pratiṣṭhitō vānararājasiṁhaḥ |
pradīptalāṅgūlakr̥tārcimālī
vyarājatāditya ivāṁśumālī || 45 ||

sa rākṣasāṁstānsubahūṁśca hatvā
vanaṁ ca bhaṅktvā bahupādapaṁ tat |
visr̥jya rakṣōbhavanēṣu cāgniṁ
jagāma rāmaṁ manasā mahātmā || 46 ||

tatō mahātmā hanumānmanasvī
niśācarāṇāṁ kṣatakr̥tkr̥tārthaḥ |
rāmasya nāthasya jagattrayāṇāṁ
śrīpādamūlaṁ manasā jagāma || 47 ||

tatastu taṁ vānaravīramukhyaṁ
mahābalaṁ mārutatulyavēgam |
mahāmatiṁ vāyusutaṁ variṣṭhaṁ
pratuṣṭuvurdēvagaṇāśca sarvē || 48 ||

bhaṅktvā vanaṁ mahātējā hatvā rakṣāṁsi samyugē |
dagdhvā laṅkāpurīṁ ramyāṁ rarāja sa mahākapiḥ || 49 ||

tatra dēvāḥ sagandharvāḥ siddhāśca paramarṣayaḥ |
dr̥ṣṭvā laṅkāṁ pradagdhāṁ tāṁ vismayaṁ paramaṁ gatāḥ || 50 ||

taṁ dr̥ṣṭvā vānaraśrēṣṭhaṁ hanumantaṁ mahākapim |
kālāgniriti sañcintya sarvabhūtāni tatrasuḥ || 51 ||

dēvāśca sarvē munipuṅgavāśca
gandharvavidyādharakinnarāśca | [nāgayakṣāḥ]
bhūtāni sarvāṇi mahānti tatra
jagmuḥ parāṁ prītimatulyarūpām || 52 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē catuḥpañcāśaḥ sargaḥ || 54 ||

sundarakāṇḍa pañcapañcāśaḥ sargaḥ (55)>>


See Complete vālmīki sundarakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed