Sundarakanda Sarga (Chapter) 55 – sundarakāṇḍa pañcapañcāśaḥ sargaḥ (55)


|| hanūmadvibhramaḥ ||

laṅkāṁ samastāṁ sandīpya lāṅgūlāgniṁ mahābalaḥ |
nirvāpayāmāsa tadā samudrē harisattamaḥ || 1 ||

sandīpyamānāṁ vidhvastāṁ trastarakṣōgaṇāṁ purīm |
avēkṣya hanumām̐llaṅkāṁ cintayāmāsa vānaraḥ || 2 ||

tasyābhūtsumahāṁstrāsaḥ kutsā cātmanyajāyata |
laṅkāṁ pradahatā karma kiṁsvitkr̥tamidaṁ mayā || 3 ||

dhanyāstē puruṣaśrēṣṭhā yē buddhyā kōpamutthitam |
nirundhanti mahātmānō dīptamagnimivāmbhasā || 4 ||

kruddhaḥ pāpaṁ na kuryātkaḥ kruddhō hanyādgurūnapi |
kruddhaḥ paruṣayā vācā naraḥ sādhūnadhikṣipēt || 5 ||

vācyāvācyaṁ prakupitō na vijānāti karhicit |
nākāryamasti kruddhasya nāvācyaṁ vidyatē kvacit || 6 ||

yaḥ samutpatitaṁ krōdhaṁ kṣamayaiva nirasyati |
yathōragastvacaṁ jīrṇāṁ sa vai puruṣa ucyatē || 7 ||

dhigastu māṁ sudurbhuddhiṁ nirlajjaṁ pāpakr̥ttamam |
acintayitvā tāṁ sītāmagnidaṁ svāmighātakam || 8 ||

yadi dagdhā tviyaṁ laṅkā nūnamāryāpi jānakī |
dagdhā tēna mayā bharturhataṁ kāryamajānatā || 9 ||

yadarthamayamārambhastatkāryamavasāditam |
mayā hi dahatā laṅkāṁ na sītā parirakṣitā || 10 ||

īṣatkāryamidaṁ kāryaṁ kr̥tamāsīnna saṁśayaḥ |
tasya krōdhābhibhūtēna mayā mūlakṣayaḥ kr̥taḥ || 11 ||

vinaṣṭā jānakī nūnaṁ na hyadagdhaḥ pradr̥śyatē |
laṅkāyāṁ kaściduddēśaḥ sarvā bhasmīkr̥tā purī || 12 ||

yadi tadvihataṁ kāryaṁ mama prajñāviparyayāt |
ihaiva prāṇasaṁnyāsō mamāpi hyadya rōcatē || 13 ||

kimagnau nipatāmyadya āhōsvidbaḍabāmukhē |
śarīramāhō sattvānāṁ dadmi sāgaravāsinām || 14 ||

kathaṁ hi jīvatā śakyō mayā draṣṭuṁ harīśvaraḥ |
tau vā puruṣaśārdūlau kāryasarvasvaghātinā || 15 ||

mayā khalu tadēvēdaṁ rōṣadōṣātpradarśitam |
prathitaṁ triṣu lōkēṣu kapitvamanavasthitam || 16 ||

dhigastu rājasaṁ bhāvamanīśamanavasthitam |
īśvarēṇāpi yadrāgānmayā sītā na rakṣitā || 17 ||

vinaṣṭāyāṁ tu sītāyāṁ tāvubhau vinaśiṣyataḥ |
tayōrvināśē sugrīvaḥ sabandhurvinaśiṣyati || 18 ||

ētadēva vacaḥ śrutvā bharatō bhrātr̥vatsalaḥ |
dharmātmā sahaśatrughnaḥ kathaṁ śakṣyati jīvitum || 19 ||

ikṣvākuvaṁśē dharmiṣṭhē gatē nāśamasaṁśayam |
bhaviṣyanti prajāḥ sarvāḥ śōkasantāpapīḍitāḥ || 20 ||

tadahaṁ bhāgyarahitō luptadharmārthasaṅgrahaḥ |
rōṣadōṣaparītātmā vyaktaṁ lōkavināśanaḥ || 21 ||

iti cintayatastasya nimittānyupapēdirē |
pūrvamapyupalabdhāni sākṣātpunaracintayat || 22 ||

athavā cārusarvāṅgī rakṣitā svēna tējasā |
na naśiṣyati kalyāṇī nāgniragnau pravartatē || 23 ||

na hi dharmātmanastasya bhāryāmamitatējasaḥ |
svacāritrābhiguptāṁ tāṁ spraṣṭumarhati pāvakaḥ || 24 ||

nūnaṁ rāmaprabhāvēna vaidēhyāḥ sukr̥tēna ca |
yanmāṁ dahanakarmāyaṁ nādahaddhavyavāhanaḥ || 25 ||

trayāṇāṁ bharatādīnāṁ bhrātr̥̄ṇāṁ dēvatā ca yā |
rāmasya ca manaḥkāntā sā kathaṁ vinaśiṣyati || 26 ||

yadvā dahanakarmāyaṁ sarvatra prabhuravyayaḥ |
na mē dahati lāṅgūlaṁ kathamāryāṁ pradhakṣyati || 27 ||

punaścācintayattatra hanumānvismitastadā |
hiraṇyanābhasya girērjalamadhyē pradarśanam || 28 ||

tapasā satyavākyēna ananyatvācca bhartari |
api sā nirdahēdagniṁ na tāmagniḥ pradhakṣyati || 29 ||

sa tathā cintayaṁstatra dēvyā dharmaparigraham |
śuśrāva hanumānvākyaṁ cāraṇānāṁ mahātmanām || 30 ||

ahō khalu kr̥taṁ karma duṣkaraṁ hi hanūmatā |
agniṁ visr̥jatābhīkṣṇaṁ bhīmaṁ rākṣasasadmani || 31 ||

prapalāyitarakṣaḥstrībālavr̥ddhasamākulā |
janakōlāhalādhmātā krandantīvādrikandarē || 32 ||

dagdhēyaṁ nagarī sarvā sāṭ-ṭaprākāratōraṇā |
jānakī na ca dagdhēti vismayō:’dbhuta ēva naḥ || 33 ||

sa nimittaiśca dr̥ṣṭārthaiḥ kāraṇaiśca mahāguṇaiḥ |
r̥ṣivākyaiśca hanumānabhavatprītamānasaḥ || 34 ||

tataḥ kapiḥ prāptamanōrathārtha-
-stāmakṣatāṁ rājasutāṁ viditvā |
pratyakṣatastāṁ punarēva dr̥ṣṭvā
pratiprayāṇāya matiṁ cakāra || 35 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē pañcapañcāśaḥ sargaḥ || 55 ||

sundarakāṇḍa ṣaṭpañcāśaḥ sargaḥ (56)>>


See Complete vālmīki sundarakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed