Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| prītiprayāṇōtpatanam ||
tatastu śiṁśupāmūlē jānakīṁ paryavasthitām |
abhivādyābravīddiṣṭyā paśyāmi tvāmihākṣatām || 1 ||
tatastaṁ prasthitaṁ sītā vīkṣamāṇā punaḥ punaḥ |
bhartr̥snēhānvitaṁ vākyaṁ hanūmantamabhāṣata || 2 ||
kāmamasya tvamēvaikaḥ kāryasya parisādhanē |
paryāptaḥ paravīraghna yaśasyastē balōdayaḥ || 3 ||
śaraiḥ susaṅkulāṁ kr̥tvā laṅkāṁ parabalārdanaḥ |
māṁ nayēdyadi kākutsthastattasya sadr̥śaṁ bhavēt || 4 ||
tadyathā tasya vikrāntamanurūpaṁ mahātmanaḥ |
bhavēdāhavaśūrasya tathā tvamupapādaya || 5 ||
tadarthōpahitaṁ vākyaṁ praśritaṁ hētusaṁhitam |
niśamya hanumāṁstasyā vākyamuttaramabravīt || 6 ||
kṣipramēṣyati kākutsthō haryr̥kṣapravarairvr̥taḥ |
yastē yudhi vijityārīn śōkaṁ vyapanayiṣyati || 7 ||
ēvamāśvāsya vaidēhīṁ hanumānmārutātmajaḥ |
gamanāya matiṁ kr̥tvā vaidēhīmabhyavādayat || 8 ||
tataḥ sa kapiśārdūlaḥ svāmisandarśanōtsukaḥ |
ārurōha giriśrēṣṭhamariṣṭamarimardanaḥ || 9 ||
tuṅgapadmakajuṣṭābhirnīlābhirvanarājibhiḥ |
sōttarīyamivāmbhōdaiḥ śr̥ṅgāntaravilambibhiḥ || 10 ||
bōdhyamānamiva prītyā divākarakaraiḥ śubhaiḥ |
unmiṣantamivōddhūtairlōcanairiva dhātubhiḥ || 11 ||
tōyaughaniḥsvanairmandraiḥ prādhītamiva sarvataḥ |
pragītamiva vispaṣṭairnānāprasravaṇasvanaiḥ || 12 ||
dēvadārubhiratyuccairūrdhvabāhumiva sthitam |
prapātajalanirghōṣaiḥ prākruṣṭamiva sarvataḥ || 13 ||
vēpamānamiva śyāmaiḥ kampamānaiḥ śaradghanaiḥ |
vēṇubhirmārutōddhūtaiḥ kūjantamiva kīcakaiḥ || 14 ||
niḥśvasantamivāmarṣādghōrairāśīviṣōttamaiḥ |
nīhārakr̥tagambhīrairdhyāyantamiva gahvaraiḥ || 15 ||
mēghapādanibhaiḥ pādaiḥ prakrāntamiva sarvataḥ |
jr̥mbhamāṇamivākāśē śikharairabhramālibhiḥ || 16 ||
kūṭaiśca bahudhākīrṇaiḥ śōbhitaṁ bahukandaraiḥ |
sālatālāśvakarṇaiśca vaṁśaiśca bahubhirvr̥tam || 17 ||
latāvitānairvitataiḥ puṣpavadbhiralaṅkr̥tam |
nānāmr̥gagaṇākīrṇaṁ dhātuniṣyandabhūṣitam || 18 ||
bahuprasravaṇōpētaṁ śilāsañcayasaṅkaṭam |
maharṣiyakṣagandharvakinnarōragasēvitam || 19 ||
latāpādapasambādhaṁ siṁhādhyuṣitakandaram |
vyāghrasaṅghasamākīrṇaṁ svādumūlaphalōdakam || 20 ||
tamārurōha hanumānparvataṁ pavanātmajaḥ |
rāmadarśanaśīghrēṇa praharṣēṇābhicōditaḥ || 21 ||
tēna pādatalākrāntā ramyēṣu girisānuṣu |
saghōṣāḥ samaśīryanta śilāścūrṇīkr̥tāstataḥ || 22 ||
sa tamāruhya śailēndraṁ vyavardhata mahākapiḥ |
dakṣiṇāduttaraṁ pāraṁ prārthayam̐llavaṇāmbhasaḥ || 23 ||
adhiruhya tatō vīraḥ parvataṁ pavanātmajaḥ |
dadarśa sāgaraṁ bhīmaṁ mīnōraganiṣēvitam || 24 ||
sa māruta ivākāśaṁ mārutasyātmasambhavaḥ |
prapēdē hariśārdūlō dakṣiṇāduttarāṁ diśam || 25 ||
sa tadā pīḍitastēna kapinā parvatōttamaḥ |
rarāsa saha tairbhūtaiḥ praviśanvasudhātalam || 26 ||
kampamānaiśca śikharaiḥ patadbhirapi ca drumaiḥ |
tasyōruvēgōnmathitāḥ pādapāḥ puṣpaśālinaḥ || 27 ||
nipēturbhūtalē rugṇāḥ śakrāyudhahatā iva |
kandarōdarasaṁsthānāṁ pīḍitānāṁ mahaujasām || 28 ||
siṁhānāṁ ninadō bhīmō nabhō bhindansa śuśruvē |
srastavyāviddhavasanā vyākulīkr̥tabhūṣaṇāḥ || 29 ||
vidyādharyaḥ samutpētuḥ sahasā dharaṇīdharāt |
atipramāṇā balinō dīptajihvā mahāviṣāḥ || 30 ||
nipīḍitaśirōgrīvā vyavēṣṭanta mahāhayaḥ |
kinnarōragagandharvayakṣavidyādharāstadā || 31 ||
pīḍitaṁ taṁ nagavaraṁ tyaktvā gaganamāsthitāḥ |
sa ca bhūmidharaḥ śrīmānbalinā tēna pīḍitaḥ || 32 ||
savr̥kṣaśikharōdagraḥ pravivēśa rasātalam |
daśayōjanavistārastriṁśadyōjanamucchritaḥ || 33 ||
dharaṇyāṁ samatāṁ yātaḥ sa babhūva dharādharaḥ |
sa lilaṅghayiṣurbhīmaṁ salīlaṁ lavaṇārṇavam |
kallōlāsphālavēlāntamutpapāta nabhō hariḥ || 34 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē ṣaṭpañcāśaḥ sargaḥ || 56 ||
sundarakāṇḍa saptapañcāśaḥ sargaḥ (57)>>
See Complete vālmīki sundarakāṇḍa for chanting.
ಗಮನಿಸಿ :"ಪ್ರಭಾತ ಸ್ತೋತ್ರನಿಧಿ" ಪುಸ್ತಕ ಬಿಡುಗಡೆಯಾಗಿದೆ ಮತ್ತು ಈಗ ಖರೀದಿಗೆ ಲಭ್ಯವಿದೆ. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.