Sundarakanda Sarga (Chapter) 56 – sundarakāṇḍa ṣaṭpañcāśaḥ sargaḥ (56)


|| prītiprayāṇōtpatanam ||

tatastu śiṁśupāmūlē jānakīṁ paryavasthitām |
abhivādyābravīddiṣṭyā paśyāmi tvāmihākṣatām || 1 ||

tatastaṁ prasthitaṁ sītā vīkṣamāṇā punaḥ punaḥ |
bhartr̥snēhānvitaṁ vākyaṁ hanūmantamabhāṣata || 2 ||

kāmamasya tvamēvaikaḥ kāryasya parisādhanē |
paryāptaḥ paravīraghna yaśasyastē balōdayaḥ || 3 ||

śaraiḥ susaṅkulāṁ kr̥tvā laṅkāṁ parabalārdanaḥ |
māṁ nayēdyadi kākutsthastattasya sadr̥śaṁ bhavēt || 4 ||

tadyathā tasya vikrāntamanurūpaṁ mahātmanaḥ |
bhavēdāhavaśūrasya tathā tvamupapādaya || 5 ||

tadarthōpahitaṁ vākyaṁ praśritaṁ hētusaṁhitam |
niśamya hanumāṁstasyā vākyamuttaramabravīt || 6 ||

kṣipramēṣyati kākutsthō haryr̥kṣapravarairvr̥taḥ |
yastē yudhi vijityārīn śōkaṁ vyapanayiṣyati || 7 ||

ēvamāśvāsya vaidēhīṁ hanumānmārutātmajaḥ |
gamanāya matiṁ kr̥tvā vaidēhīmabhyavādayat || 8 ||

tataḥ sa kapiśārdūlaḥ svāmisandarśanōtsukaḥ |
ārurōha giriśrēṣṭhamariṣṭamarimardanaḥ || 9 ||

tuṅgapadmakajuṣṭābhirnīlābhirvanarājibhiḥ |
sōttarīyamivāmbhōdaiḥ śr̥ṅgāntaravilambibhiḥ || 10 ||

bōdhyamānamiva prītyā divākarakaraiḥ śubhaiḥ |
unmiṣantamivōddhūtairlōcanairiva dhātubhiḥ || 11 ||

tōyaughaniḥsvanairmandraiḥ prādhītamiva sarvataḥ |
pragītamiva vispaṣṭairnānāprasravaṇasvanaiḥ || 12 ||

dēvadārubhiratyuccairūrdhvabāhumiva sthitam |
prapātajalanirghōṣaiḥ prākruṣṭamiva sarvataḥ || 13 ||

vēpamānamiva śyāmaiḥ kampamānaiḥ śaradghanaiḥ |
vēṇubhirmārutōddhūtaiḥ kūjantamiva kīcakaiḥ || 14 ||

niḥśvasantamivāmarṣādghōrairāśīviṣōttamaiḥ |
nīhārakr̥tagambhīrairdhyāyantamiva gahvaraiḥ || 15 ||

mēghapādanibhaiḥ pādaiḥ prakrāntamiva sarvataḥ |
jr̥mbhamāṇamivākāśē śikharairabhramālibhiḥ || 16 ||

kūṭaiśca bahudhākīrṇaiḥ śōbhitaṁ bahukandaraiḥ |
sālatālāśvakarṇaiśca vaṁśaiśca bahubhirvr̥tam || 17 ||

latāvitānairvitataiḥ puṣpavadbhiralaṅkr̥tam |
nānāmr̥gagaṇākīrṇaṁ dhātuniṣyandabhūṣitam || 18 ||

bahuprasravaṇōpētaṁ śilāsañcayasaṅkaṭam |
maharṣiyakṣagandharvakinnarōragasēvitam || 19 ||

latāpādapasambādhaṁ siṁhādhyuṣitakandaram |
vyāghrasaṅghasamākīrṇaṁ svādumūlaphalōdakam || 20 ||

tamārurōha hanumānparvataṁ pavanātmajaḥ |
rāmadarśanaśīghrēṇa praharṣēṇābhicōditaḥ || 21 ||

tēna pādatalākrāntā ramyēṣu girisānuṣu |
saghōṣāḥ samaśīryanta śilāścūrṇīkr̥tāstataḥ || 22 ||

sa tamāruhya śailēndraṁ vyavardhata mahākapiḥ |
dakṣiṇāduttaraṁ pāraṁ prārthayam̐llavaṇāmbhasaḥ || 23 ||

adhiruhya tatō vīraḥ parvataṁ pavanātmajaḥ |
dadarśa sāgaraṁ bhīmaṁ mīnōraganiṣēvitam || 24 ||

sa māruta ivākāśaṁ mārutasyātmasambhavaḥ |
prapēdē hariśārdūlō dakṣiṇāduttarāṁ diśam || 25 ||

sa tadā pīḍitastēna kapinā parvatōttamaḥ |
rarāsa saha tairbhūtaiḥ praviśanvasudhātalam || 26 ||

kampamānaiśca śikharaiḥ patadbhirapi ca drumaiḥ |
tasyōruvēgōnmathitāḥ pādapāḥ puṣpaśālinaḥ || 27 ||

nipēturbhūtalē rugṇāḥ śakrāyudhahatā iva |
kandarōdarasaṁsthānāṁ pīḍitānāṁ mahaujasām || 28 ||

siṁhānāṁ ninadō bhīmō nabhō bhindansa śuśruvē |
srastavyāviddhavasanā vyākulīkr̥tabhūṣaṇāḥ || 29 ||

vidyādharyaḥ samutpētuḥ sahasā dharaṇīdharāt |
atipramāṇā balinō dīptajihvā mahāviṣāḥ || 30 ||

nipīḍitaśirōgrīvā vyavēṣṭanta mahāhayaḥ |
kinnarōragagandharvayakṣavidyādharāstadā || 31 ||

pīḍitaṁ taṁ nagavaraṁ tyaktvā gaganamāsthitāḥ |
sa ca bhūmidharaḥ śrīmānbalinā tēna pīḍitaḥ || 32 ||

savr̥kṣaśikharōdagraḥ pravivēśa rasātalam |
daśayōjanavistārastriṁśadyōjanamucchritaḥ || 33 ||

dharaṇyāṁ samatāṁ yātaḥ sa babhūva dharādharaḥ |
sa lilaṅghayiṣurbhīmaṁ salīlaṁ lavaṇārṇavam |
kallōlāsphālavēlāntamutpapāta nabhō hariḥ || 34 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē ṣaṭpañcāśaḥ sargaḥ || 56 ||

sundarakāṇḍa saptapañcāśaḥ sargaḥ (57)>>


See Complete vālmīki sundarakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed