Sundarakanda Sarga (Chapter) 57 – sundarakāṇḍa saptapañcāśaḥ sargaḥ (57)


|| hanūmatpratyāgamanam ||

[* āplutya ca mahāvēgaḥ pakṣavāniva parvataḥ | *]
sacandrakumudaṁ ramyaṁ sārkakāraṇḍavaṁ śubham |
tiṣyaśravaṇakādambamabhraśaivālaśādvalam || 1 ||

punarvasumahāmīnaṁ lōhitāṅgamahāgraham |
airāvatamahādvīpaṁ svātīhaṁsavilōlitam || 2 ||

vātasaṅghātajātōrmi candrāṁśuśiśirāmbumat |
bhujaṅgayakṣagandharvaprabuddhakamalōtpalam || 3 ||

hanumānmārutagatirmahānauriva sāgaram |
apāramapariśrāntaḥ pupluvē gaganārṇavam || 4 ||

grasamāna ivākāśaṁ tārādhipamivōllikhan |
haranniva sanakṣatraṁ gaganaṁ sārkamaṇḍalam || 5 ||

mārutasyātmajaḥ śrīmānkapirvyōmacarō mahān |
hanumānmēghajālāni vikarṣanniva gacchati || 6 ||

pāṇḍarāruṇavarṇāni nīlamāñjiṣṭhakāni ca |
haritāruṇavarṇāni mahābhrāṇi cakāśirē || 7 ||

praviśannabhrajālāni niṣkrāmaṁśca punaḥ punaḥ |
pracchannaśca prakāśaśca candramā iva lakṣyatē || 8 ||

vividhābhraghanāpannagōcarō dhavalāmbaraḥ |
dr̥śyādr̥śyatanurvīrastadā candrāyatēmbarē || 9 ||

tārkṣyāyamāṇō gaganē babhāsē vāyunandanaḥ |
dārayanmēghabr̥ndāni niṣpataṁśca punaḥ punaḥ || 10 ||

nadannādēna mahatā mēghasvanamahāsvanaḥ |
pravarānrākṣasānhatvā nāma viśrāvya cātmanaḥ || 11 ||

ākulāṁ nagarīṁ kr̥tvā vyathayitvā ca rāvaṇam |
ardayitvā balaṁ ghōraṁ vaidēhīmabhivādya ca || 12 ||

ājagāma mahātējāḥ punarmadhyēna sāgaram |
parvatēndraṁ sunābhaṁ ca samupaspr̥śya vīryavān || 13 ||

jyāmukta iva nārācō mahāvēgō:’bhyupāgataḥ |
sa kiñcidanusamprāptaḥ samālōkya mahāgirim || 14 ||

mahēndraṁ mēghasaṅkāśaṁ nanāda haripuṅgavaḥ |
sa pūrayāmāsa kapirdiśō daśa samantataḥ || 15 ||

nadannādēna mahatā mēghasvanamahāsvanaḥ |
sa taṁ dēśamanuprāptaḥ suhr̥ddarśanalālasaḥ || 16 ||

nanāda hariśārdūlō lāṅgūlaṁ cāpyakampayat |
tasya nānadyamānasya suparṇacaritē pathi || 17 ||

phalatīvāsya ghōṣēṇa gaganaṁ sārkamaṇḍalam |
yē tu tatrōttarē tīrē samudrasya mahābalāḥ || 18 ||

pūrvaṁ saṁviṣṭhitāḥ śūrā vāyuputradidr̥kṣavaḥ |
mahatō vāyununnasya tōyadasyēva garjitam || 19 ||

śuśruvustē tadā ghōṣamūruvēgaṁ hanūmataḥ |
tē dīnavadanāḥ sarvē śuśruvuḥ kānanaukasaḥ || 20 ||

vānarēndrasya nirghōṣaṁ parjanyaninadōpamam |
niśamya nadatō nādaṁ vānarāstē samantataḥ || 21 ||

babhūvurutsukāḥ sarvē suhr̥ddarśanakāṅkṣiṇaḥ |
jāmbavāṁstu hariśrēṣṭhaḥ prītisaṁhr̥ṣṭamānasaḥ || 22 ||

upāmantrya harīnsarvānidaṁ vacanamabravīt |
sarvathā kr̥takāryō:’sau hanūmānnātra saṁśayaḥ || 23 ||

na hyasyākr̥takāryasya nāda ēvaṁ vidhō bhavēt |
tasya bāhūruvēgaṁ ca ninādaṁ ca mahātmanaḥ || 24 ||

niśamya harayō hr̥ṣṭāḥ samutpētustatastataḥ |
tē nagāgrānnagāgrāṇi śikharācchikharāṇi ca || 25 ||

prahr̥ṣṭāḥ samapadyanta hanūmantaṁ didr̥kṣavaḥ |
tē prītāḥ pādapāgrēṣu gr̥hya śākhāḥ supuṣpitāḥ || 26 || [suviṣṭhitāḥ]

vāsāṁsīva praśākhāśca samāvidhyanta vānarāḥ |
girigahvarasaṁlīnō yathā garjati mārutaḥ || 27 ||

ēvaṁ jagarja balavānhanūmānmārutātmajaḥ |
tamabhraghanasaṅkāśamāpatantaṁ mahākapim || 28 ||

dr̥ṣṭvā tē vānarāḥ sarvē tasthuḥ prāñjalayastadā |
tatastu vēgavāṁstasya girērgirinibhaḥ kapiḥ || 29 ||

nipapāta mahēndrasya śikharē pādapākulē |
harṣēṇāpūryamāṇō:’sau ramyē parvatanirjharē || 30 ||

chinnapakṣa ivākāśātpapāta dharaṇīdharaḥ |
tatastē prītamanasaḥ sarvē vānarapuṅgavāḥ || 31 ||

hanumantaṁ mahātmānaṁ parivāryōpatasthirē |
parivārya ca tē sarvē parāṁ prītimupāgatāḥ || 32 ||

prahr̥ṣṭavadanāḥ sarvē tamarōgamupāgatam |
upāyanāni cādāya mūlāni ca phalāni ca || 33 ||

pratyarcayanhariśrēṣṭhaṁ harayō mārutātmajam |
hanūmāṁstu gurūnvr̥ddhān jāmbavatpramukhāṁstadā || 34 ||

kumāramaṅgadaṁ caiva sō:’vandata mahākapiḥ |
sa tābhyāṁ pūjitaḥ pūjyaḥ kapibhiśca prasāditaḥ || 35 ||

dr̥ṣṭā sītēti vikrāntaḥ saṅkṣēpēṇa nyavēdayat |
niṣasāda ca hastēna gr̥hītvā vālinaḥ sutam || 36 ||

ramaṇīyē vanōddēśē mahēndrasya girēstadā |
hanumānabravīddr̥ṣṭastadā tānvānararṣabhān || 37 ||

aśōkavanikāsaṁsthā dr̥ṣṭā sā janakātmajā |
rakṣyamāṇā sughōrābhī rākṣasībhiraninditā || 38 ||

ēkavēṇīdharā dīnā rāmadarśanalālasā | [bālā]
upavāsapariśrāntā jaṭilā malinā kr̥śā || 39 ||

tatō dr̥ṣṭēti vacanaṁ mahārthamamr̥tōpamam |
niśamya mārutēḥ sarvē muditā vānarā bhavan || 40 ||

kṣvēlantyanyē nadantyanyē garjantyanyē mahābalāḥ |
cakruḥ kilikilāmanyē pratigarjanti cāparē || 41 ||

kēciducchritalāṅgūlāḥ prahr̥ṣṭāḥ kapikuñjarāḥ |
añcitāyatadīrghāṇi lāṅgūlāni pravivyadhuḥ || 42 ||

aparē ca hanūmantaṁ vānarā vāraṇōpamam |
āplutya giriśr̥ṅgēbhyaḥ saṁspr̥śanti sma harṣitāḥ || 43 ||

uktavākyaṁ hanūmantamaṅgadastamathābravīt |
sarvēṣāṁ harivīrāṇāṁ madhyē vacanamuttamam || 44 ||

sattvē vīryē na tē kaścitsamō vānara vidyatē |
yadavaplutya vistīrṇaṁ sāgaraṁ punarāgataḥ || 45 ||

[* adhikaślōkaṁ –
jīvitasya pradātā nastvamēkō vānarōttama |
tvatprasādātsamēṣyāmaḥ siddhārthā rāghavēṇa ha ||
*]

ahō svāmini tē bhaktirahō vīryamahō dhr̥tiḥ |
diṣṭyā dr̥ṣṭā tvayā dēvī rāmapatnī yaśasvinī || 46 ||

diṣṭyā tyakṣyati kākutsthaḥ śōkaṁ sītāviyōgajam |
tatōṅgadaṁ hanūmantaṁ jāmbavantaṁ ca vānarāḥ || 47 ||

parivārya pramuditā bhējirē vipulāḥ śilāḥ |
śrōtukāmāḥ samudrasya laṅghanaṁ vānarōttamāḥ || 48 ||

darśanaṁ cāpi laṅkāyāḥ sītāyā rāvaṇasya ca |
tasthuḥ prāñjalayaḥ sarvē hanumadvadanōnmukhāḥ || 49 ||

tasthau tatrāṅgadaḥ śrīmānvānarairbahubhirvr̥taḥ |
upāsyamānō vibudhairdivi dēvapatiryathā || 50 ||

hanūmatā kīrtimatā yaśasvinā
tathāṅgadēnāṅgadabaddhabāhunā |
mudā tadādhyāsitamunnataṁ maha-
-nmahīdharāgraṁ jvalitaṁ śriyā:’bhavat || 51 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē saptapañcāśaḥ sargaḥ || 57 ||

sundarakāṇḍa aṣṭapañcāśaḥ sargaḥ (58)>>


See Complete vālmīki sundarakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed