Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| hanūmatpratyāgamanam ||
[* āplutya ca mahāvēgaḥ pakṣavāniva parvataḥ | *]
sacandrakumudaṁ ramyaṁ sārkakāraṇḍavaṁ śubham |
tiṣyaśravaṇakādambamabhraśaivālaśādvalam || 1 ||
punarvasumahāmīnaṁ lōhitāṅgamahāgraham |
airāvatamahādvīpaṁ svātīhaṁsavilōlitam || 2 ||
vātasaṅghātajātōrmi candrāṁśuśiśirāmbumat |
bhujaṅgayakṣagandharvaprabuddhakamalōtpalam || 3 ||
hanumānmārutagatirmahānauriva sāgaram |
apāramapariśrāntaḥ pupluvē gaganārṇavam || 4 ||
grasamāna ivākāśaṁ tārādhipamivōllikhan |
haranniva sanakṣatraṁ gaganaṁ sārkamaṇḍalam || 5 ||
mārutasyātmajaḥ śrīmānkapirvyōmacarō mahān |
hanumānmēghajālāni vikarṣanniva gacchati || 6 ||
pāṇḍarāruṇavarṇāni nīlamāñjiṣṭhakāni ca |
haritāruṇavarṇāni mahābhrāṇi cakāśirē || 7 ||
praviśannabhrajālāni niṣkrāmaṁśca punaḥ punaḥ |
pracchannaśca prakāśaśca candramā iva lakṣyatē || 8 ||
vividhābhraghanāpannagōcarō dhavalāmbaraḥ |
dr̥śyādr̥śyatanurvīrastadā candrāyatēmbarē || 9 ||
tārkṣyāyamāṇō gaganē babhāsē vāyunandanaḥ |
dārayanmēghabr̥ndāni niṣpataṁśca punaḥ punaḥ || 10 ||
nadannādēna mahatā mēghasvanamahāsvanaḥ |
pravarānrākṣasānhatvā nāma viśrāvya cātmanaḥ || 11 ||
ākulāṁ nagarīṁ kr̥tvā vyathayitvā ca rāvaṇam |
ardayitvā balaṁ ghōraṁ vaidēhīmabhivādya ca || 12 ||
ājagāma mahātējāḥ punarmadhyēna sāgaram |
parvatēndraṁ sunābhaṁ ca samupaspr̥śya vīryavān || 13 ||
jyāmukta iva nārācō mahāvēgō:’bhyupāgataḥ |
sa kiñcidanusamprāptaḥ samālōkya mahāgirim || 14 ||
mahēndraṁ mēghasaṅkāśaṁ nanāda haripuṅgavaḥ |
sa pūrayāmāsa kapirdiśō daśa samantataḥ || 15 ||
nadannādēna mahatā mēghasvanamahāsvanaḥ |
sa taṁ dēśamanuprāptaḥ suhr̥ddarśanalālasaḥ || 16 ||
nanāda hariśārdūlō lāṅgūlaṁ cāpyakampayat |
tasya nānadyamānasya suparṇacaritē pathi || 17 ||
phalatīvāsya ghōṣēṇa gaganaṁ sārkamaṇḍalam |
yē tu tatrōttarē tīrē samudrasya mahābalāḥ || 18 ||
pūrvaṁ saṁviṣṭhitāḥ śūrā vāyuputradidr̥kṣavaḥ |
mahatō vāyununnasya tōyadasyēva garjitam || 19 ||
śuśruvustē tadā ghōṣamūruvēgaṁ hanūmataḥ |
tē dīnavadanāḥ sarvē śuśruvuḥ kānanaukasaḥ || 20 ||
vānarēndrasya nirghōṣaṁ parjanyaninadōpamam |
niśamya nadatō nādaṁ vānarāstē samantataḥ || 21 ||
babhūvurutsukāḥ sarvē suhr̥ddarśanakāṅkṣiṇaḥ |
jāmbavāṁstu hariśrēṣṭhaḥ prītisaṁhr̥ṣṭamānasaḥ || 22 ||
upāmantrya harīnsarvānidaṁ vacanamabravīt |
sarvathā kr̥takāryō:’sau hanūmānnātra saṁśayaḥ || 23 ||
na hyasyākr̥takāryasya nāda ēvaṁ vidhō bhavēt |
tasya bāhūruvēgaṁ ca ninādaṁ ca mahātmanaḥ || 24 ||
niśamya harayō hr̥ṣṭāḥ samutpētustatastataḥ |
tē nagāgrānnagāgrāṇi śikharācchikharāṇi ca || 25 ||
prahr̥ṣṭāḥ samapadyanta hanūmantaṁ didr̥kṣavaḥ |
tē prītāḥ pādapāgrēṣu gr̥hya śākhāḥ supuṣpitāḥ || 26 || [suviṣṭhitāḥ]
vāsāṁsīva praśākhāśca samāvidhyanta vānarāḥ |
girigahvarasaṁlīnō yathā garjati mārutaḥ || 27 ||
ēvaṁ jagarja balavānhanūmānmārutātmajaḥ |
tamabhraghanasaṅkāśamāpatantaṁ mahākapim || 28 ||
dr̥ṣṭvā tē vānarāḥ sarvē tasthuḥ prāñjalayastadā |
tatastu vēgavāṁstasya girērgirinibhaḥ kapiḥ || 29 ||
nipapāta mahēndrasya śikharē pādapākulē |
harṣēṇāpūryamāṇō:’sau ramyē parvatanirjharē || 30 ||
chinnapakṣa ivākāśātpapāta dharaṇīdharaḥ |
tatastē prītamanasaḥ sarvē vānarapuṅgavāḥ || 31 ||
hanumantaṁ mahātmānaṁ parivāryōpatasthirē |
parivārya ca tē sarvē parāṁ prītimupāgatāḥ || 32 ||
prahr̥ṣṭavadanāḥ sarvē tamarōgamupāgatam |
upāyanāni cādāya mūlāni ca phalāni ca || 33 ||
pratyarcayanhariśrēṣṭhaṁ harayō mārutātmajam |
hanūmāṁstu gurūnvr̥ddhān jāmbavatpramukhāṁstadā || 34 ||
kumāramaṅgadaṁ caiva sō:’vandata mahākapiḥ |
sa tābhyāṁ pūjitaḥ pūjyaḥ kapibhiśca prasāditaḥ || 35 ||
dr̥ṣṭā sītēti vikrāntaḥ saṅkṣēpēṇa nyavēdayat |
niṣasāda ca hastēna gr̥hītvā vālinaḥ sutam || 36 ||
ramaṇīyē vanōddēśē mahēndrasya girēstadā |
hanumānabravīddr̥ṣṭastadā tānvānararṣabhān || 37 ||
aśōkavanikāsaṁsthā dr̥ṣṭā sā janakātmajā |
rakṣyamāṇā sughōrābhī rākṣasībhiraninditā || 38 ||
ēkavēṇīdharā dīnā rāmadarśanalālasā | [bālā]
upavāsapariśrāntā jaṭilā malinā kr̥śā || 39 ||
tatō dr̥ṣṭēti vacanaṁ mahārthamamr̥tōpamam |
niśamya mārutēḥ sarvē muditā vānarā bhavan || 40 ||
kṣvēlantyanyē nadantyanyē garjantyanyē mahābalāḥ |
cakruḥ kilikilāmanyē pratigarjanti cāparē || 41 ||
kēciducchritalāṅgūlāḥ prahr̥ṣṭāḥ kapikuñjarāḥ |
añcitāyatadīrghāṇi lāṅgūlāni pravivyadhuḥ || 42 ||
aparē ca hanūmantaṁ vānarā vāraṇōpamam |
āplutya giriśr̥ṅgēbhyaḥ saṁspr̥śanti sma harṣitāḥ || 43 ||
uktavākyaṁ hanūmantamaṅgadastamathābravīt |
sarvēṣāṁ harivīrāṇāṁ madhyē vacanamuttamam || 44 ||
sattvē vīryē na tē kaścitsamō vānara vidyatē |
yadavaplutya vistīrṇaṁ sāgaraṁ punarāgataḥ || 45 ||
[* adhikaślōkaṁ –
jīvitasya pradātā nastvamēkō vānarōttama |
tvatprasādātsamēṣyāmaḥ siddhārthā rāghavēṇa ha ||
*]
ahō svāmini tē bhaktirahō vīryamahō dhr̥tiḥ |
diṣṭyā dr̥ṣṭā tvayā dēvī rāmapatnī yaśasvinī || 46 ||
diṣṭyā tyakṣyati kākutsthaḥ śōkaṁ sītāviyōgajam |
tatōṅgadaṁ hanūmantaṁ jāmbavantaṁ ca vānarāḥ || 47 ||
parivārya pramuditā bhējirē vipulāḥ śilāḥ |
śrōtukāmāḥ samudrasya laṅghanaṁ vānarōttamāḥ || 48 ||
darśanaṁ cāpi laṅkāyāḥ sītāyā rāvaṇasya ca |
tasthuḥ prāñjalayaḥ sarvē hanumadvadanōnmukhāḥ || 49 ||
tasthau tatrāṅgadaḥ śrīmānvānarairbahubhirvr̥taḥ |
upāsyamānō vibudhairdivi dēvapatiryathā || 50 ||
hanūmatā kīrtimatā yaśasvinā
tathāṅgadēnāṅgadabaddhabāhunā |
mudā tadādhyāsitamunnataṁ maha-
-nmahīdharāgraṁ jvalitaṁ śriyā:’bhavat || 51 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē saptapañcāśaḥ sargaḥ || 57 ||
sundarakāṇḍa aṣṭapañcāśaḥ sargaḥ (58)>>
See Complete vālmīki sundarakāṇḍa for chanting.
ಗಮನಿಸಿ :"ಪ್ರಭಾತ ಸ್ತೋತ್ರನಿಧಿ" ಪುಸ್ತಕ ಬಿಡುಗಡೆಯಾಗಿದೆ ಮತ್ತು ಈಗ ಖರೀದಿಗೆ ಲಭ್ಯವಿದೆ. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.