Sundarakanda Sarga (Chapter) 58 – sundarakāṇḍa aṣṭapañcāśaḥ sargaḥ (58)


|| hanūmadvr̥ttānukathanam ||

tatastasya girēḥ śr̥ṅgē mahēndrasya mahābalāḥ |
hanumatpramukhāḥ prītiṁ harayō jagmuruttamām || 1 ||

taṁ tataḥ pratisaṁhr̥ṣṭaḥ prītimantaṁ mahākapim |
jāmbavānkāryavr̥ttāntamapr̥cchadanilātmajam || 2 ||

kathaṁ dr̥ṣṭā tvayā dēvī kathaṁ vā tatra vartatē |
tasyāṁ vā sa kathaṁ vr̥ttaḥ krūrakarmā daśānanaḥ || 3 ||

tattvataḥ sarvamētannaḥ prabrūhi tvaṁ mahākapē |
śrutārthāścintayiṣyāmō bhūyaḥ kāryaviniścayam || 4 ||

yaścārthastatra vaktavyō gatairasmābhirātmavān |
rakṣitavyaṁ ca yattatra tadbhavānvyākarōtu naḥ || 5 ||

sa niyuktastatastēna samprahr̥ṣṭatanūruhaḥ |
praṇamya śirasā dēvyai sītāyai pratyabhāṣata || 6 ||

pratyakṣamēva bhavatāṁ mahēndrāgrātkhamāplutaḥ |
udadhērdakṣiṇaṁ pāraṁ kāṅkṣamāṇaḥ samāhitaḥ || 7 ||

gacchataśca hi mē ghōraṁ vighnarūpamivābhavat |
kāñcanaṁ śikharaṁ divyaṁ paśyāmi sumanōharam || 8 ||

sthitaṁ panthānamāvr̥tya mēnē vighnaṁ ca taṁ nagam |
upasaṅgamya taṁ divyaṁ kāñcanaṁ nagasattamam || 9 ||

kr̥tā mē manasā buddhirbhēttavyō:’yaṁ mayēti ca |
prahataṁ ca mayā tasya lāṅgūlēna mahāgirēḥ || 10 ||

śikharaṁ sūryasaṅkāśaṁ vyaśīryata sahasradhā |
vyavasāyaṁ ca taṁ buddhvā sa hōvāca mahāgiriḥ || 11 ||

putrēti madhurāṁ vāṇīṁ manaḥ prahlādayanniva |
pitr̥vyaṁ cāpi māṁ viddhi sakhāyaṁ mātariśvanaḥ || 12 ||

mainākamiti vikhyātaṁ nivasantaṁ mahōdadhau |
pakṣavantaḥ purā putra babhūvuḥ parvatōttamāḥ || 13 ||

chandataḥ pr̥thivīṁ cērurbādhamānāḥ samantataḥ |
śrutvā nagānāṁ caritaṁ mahēndraḥ pākaśāsanaḥ || 14 ||

cicchēda bhagavānpakṣānvajrēṇaiṣāṁ sahasraśaḥ |
ahaṁ tu mōkṣitastasmāttava pitrā mahātmanā || 15 ||

mārutēna tadā vatsa prakṣiptō:’smi mahārṇavē |
rāmasya ca mayā sāhyē vartitavyamarindama || 16 ||

rāmō dharmabhr̥tāṁ śrēṣṭhō mahēndrasamavikramaḥ |
ētacchrutvā vacastasya mainākasya mahātmanaḥ || 17 ||

kāryamāvēdya tu girērudyataṁ ca manō mama |
tēna cāhamanujñātō mainākēna mahātmanā || 18 ||

sa cāpyantarhitaḥ śailō mānuṣēṇa vapuṣmatā |
śarīrēṇa mahāśailaḥ śailēna ca mahōdadhau || 19 ||

uttamaṁ javamāsthāya śēṣaṁ panthānamāsthitaḥ |
tatō:’haṁ suciraṁ kālaṁ vēgēnābhyagamaṁ pathi || 20 ||

tataḥ paśyāmyahaṁ dēvīṁ surasāṁ nāgamātaram |
samudramadhyē sā dēvī vacanaṁ māmabhāṣata || 21 ||

mama bhakṣaḥ pradiṣṭastvamamarairharisattama |
atastvāṁ bhakṣayiṣyāmi vihitastvaṁ cirasya mē || 22 ||

ēvamuktaḥ surasayā prāñjaliḥ praṇataḥ sthitaḥ |
vivarṇavadanō bhūtvā vākyaṁ cēdamudīrayan || 23 ||

rāmō dāśarathiḥ śrīmānpraviṣṭō daṇḍakāvanam |
lakṣmaṇēna saha bhrātrā sītayā ca parantapaḥ || 24 ||

tasya sītā hr̥tā bhāryā rāvaṇēna durātmanā |
tasyāḥ sakāśaṁ dūtō:’haṁ gamiṣyē rāmaśāsanāt || 25 ||

kartumarhasi rāmasya sāhāyyaṁ viṣayē satī |
athavā maithilīṁ dr̥ṣṭvā rāmaṁ cākliṣṭakāriṇam || 26 ||

āgamiṣyāmi tē vaktraṁ satyaṁ pratiśr̥ṇōmi tē |
ēvamuktā mayā sā tu surasā kāmarūpiṇī || 27 ||

abravīnnātivartēta kaścidēṣa varō mama |
ēvamuktaḥ surasayā daśayōjanamāyataḥ || 28 ||

tatō:’rdhaguṇavistārō babhūvāhaṁ kṣaṇēna tu |
matpramāṇādhikaṁ caiva vyāditaṁ tu mukhaṁ tayā || 29 ||

taddr̥ṣṭvā vyāditaṁ cāsyaṁ hrasvaṁ hyakaravaṁ vapuḥ |
tasminmuhūrtē ca punarbabhūvāṅguṣṭhamātrakaḥ || 30 ||

abhipatyāśu tadvaktraṁ nirgatō:’haṁ tataḥ kṣaṇāt |
abravītsurasā dēvī svēna rūpēṇa māṁ punaḥ || 31 ||

arthasiddhyai hariśrēṣṭha gaccha saumya yathāsukham |
samānaya ca vaidēhīṁ rāghavēṇa mahātmanā || 32 ||

sukhī bhava mahābāhō prītāsmi tava vānara |
tatō:’haṁ sādhu sādhvīti sarvabhūtaiḥ praśaṁsitaḥ || 33 ||

tatōntarikṣaṁ vipulaṁ plutō:’haṁ garuḍō yathā |
chāyā mē nigr̥hītā ca na ca paśyāmi kiñcana || 34 ||

sō:’haṁ vigatavēgastu diśō daśa vilōkayan |
na kiñcittatra paśyāmi yēna mē:’pahr̥tā gatiḥ || 35 ||

tatō mē buddhirutpannā kiṁ nāma gaganē mama |
īdr̥śō vighna utpannō rūpaṁ yatra na dr̥śyatē || 36 ||

adhōbhāgēna mē dr̥ṣṭiḥ śōcatā pātitā mayā |
tatō:’drākṣamahaṁ bhīmāṁ rākṣasīṁ salilēśayām || 37 ||

prahasya ca mahānādamuktō:’haṁ bhīmayā tayā |
avasthitamasambhrāntamidaṁ vākyamaśōbhanam || 38 ||

kvāsi gantā mahākāya kṣudhitāyā mamēpsitaḥ |
bhakṣaḥ prīṇaya mē dēhaṁ ciramāhāravarjitam || 39 ||

bāḍhamityēva tāṁ vāṇīṁ pratyagr̥hṇāmahaṁ tataḥ |
āsyapramāṇādadhikaṁ tasyāḥ kāyamapūrayam || 40 ||

tasyāścāsyaṁ mahadbhīmaṁ vardhatē mama bhakṣaṇē |
na ca māṁ sādhu bubudhē mama vā nikr̥taṁ kr̥tam || 41 ||

tatō:’haṁ vipulaṁ rūpaṁ saṅkṣipya nimiṣāntarāt |
tasyā hr̥dayamādāya prapatāmi nabhaḥsthalam || 42 ||

sā visr̥ṣṭabhujā bhīmā papāta lavaṇāmbhasi |
mayā parvatasaṅkāśā nikr̥ttahr̥dayā satī || 43 ||

śr̥ṇōmi khagatānāṁ ca siddhānāṁ cāraṇaiḥ saha |
rākṣasī siṁhikā bhīmā kṣipraṁ hanumatā hatā || 44 ||

tāṁ hatvā punarēvāhaṁ kr̥tyamātyayikaṁ smaran |
gatvā cāhaṁ mahādhvānaṁ paśyāmi nagamaṇḍitam || 45 ||

dakṣiṇaṁ tīramudadhērlaṅkā yatra ca sā purī |
astaṁ dinakarē yātē rakṣasāṁ nilayaṁ puram || 46 ||

praviṣṭō:’hamavijñātō rakṣōbhirbhīmavikramaiḥ |
tatra praviśataścāpi kalpāntaghanasannibhā || 47 ||

aṭ-ṭahāsaṁ vimuñcantī nārī kāpyutthitā puraḥ |
jighāṁsantīṁ tatastāṁ tu jvaladagniśirōruhām || 48 ||

savyamuṣṭiprahārēṇa parājitya subhairavām |
pradōṣakālē praviśaṁ bhītayāhaṁ tayōditaḥ || 49 ||

ahaṁ laṅkāpurī vīra nirjitā vikramēṇa tē |
yasmāttasmādvijētāsi sarvarakṣāṁsyaśēṣataḥ || 50 ||

tatrāhaṁ sarvarātraṁ tu vicinvan janakātmajām |
rāvaṇāntaḥpuragatō na cāpaśyaṁ sumadhyamām || 51 ||

tataḥ sītāmapaśyaṁstu rāvaṇasya nivēśanē |
śōkasāgaramāsādya na pāramupalakṣayē || 52 ||

śōcatā ca mayā dr̥ṣṭaṁ prākārēṇa samāvr̥tam |
kāñcanēna vikr̥ṣṭēna gr̥hōpavanamuttamam || 53 ||

saprākāramavaplutya paśyāmi bahupādapam |
aśōkavanikāmadhyē śiṁśupāpādapō mahān || 54 ||

tamāruhya ca paśyāmi kāñcanaṁ kadalīvanam |
adūrē śiṁśupāvr̥kṣātpaśyāmi varavarṇinīm || 55 ||

śyāmāṁ kamalapatrākṣīmupavāsakr̥śānanām |
tadēkavāsaḥsaṁvītāṁ rajōdhvastaśirōruhām || 56 ||

śōkasantāpadīnāṅgīṁ sītāṁ bhartr̥hitē sthitām |
rākṣasībhirvirūpābhiḥ krūrābhirabhisaṁvr̥tām || 57 ||

māṁsaśōṇitabhakṣābhirvyāghrībhirhariṇīmiva |
sā mayā rākṣasīmadhyē tarjyamānā muhurmahuḥ || 58 ||

ēkavēṇīdharā dīnā bhartr̥cintāparāyaṇā |
bhūmiśayyā vivarṇāṅgī padminīva himāgamē || 59 ||

rāvaṇādvinivr̥ttārthā martavyakr̥taniścayā |
kathaṁ-cinmr̥gaśābākṣī tūrṇamāsāditā mayā || 60 ||

tāṁ dr̥ṣṭvā tādr̥śīṁ nārīṁ rāmapatnīṁ yaśasvinīm |
tatraiva śiṁśupāvr̥kṣē paśyannahamavasthitaḥ || 61 ||

tatō halahalāśabdaṁ kāñcīnūpuramiśritam |
śr̥ṇōmyadhikagambhīraṁ rāvaṇasya nivēśanē || 62 ||

tatō:’haṁ paramōdvignaḥ svaṁ rūpaṁ pratisaṁharan |
ahaṁ tu śiṁśupāvr̥kṣē pakṣīva gahanē sthitaḥ || 63 ||

tatō rāvaṇadārāśca rāvaṇaśca mahābalaḥ |
taṁ dēśaṁ samanuprāptā yatra sītābhavatsthitā || 64 ||

taddr̥ṣṭvātha varārōhā sītā rakṣōmahābalam |
saṅkucyōrū stanau pīnau bāhubhyāṁ parirabhya ca || 65 ||

vitrastāṁ paramōdvignāṁ vīkṣamāṇāṁ tatastataḥ |
trāṇaṁ kiñcidapaśyantīṁ vēpamānāṁ tapasvinīm || 66 ||

tāmuvāca daśagrīvaḥ sītāṁ paramaduḥkhitām |
avākchirāḥ prapatitō bahumanyasva māmiti || 67 ||

yadi cēttvaṁ tu darpānmāṁ nābhinandasi garvitē |
dvau māsāvantaraṁ sītē pāsyāmi rudhiraṁ tava || 68 ||

ētacchrutvā vacastasya rāvaṇasya durātmanaḥ |
uvāca paramakruddhā sītā vacanamuttamam || 69 ||

rākṣasādhama rāmasya bhāryāmamitatējasaḥ |
ikṣvākukulanāthasya snuṣāṁ daśarathasya ca || 70 ||

avācyaṁ vadatō jihvā kathaṁ na patitā tava |
kiñcidvīryaṁ tavānārya yō māṁ bharturasannidhau || 71 ||

apahr̥tyāgataḥ pāpa tēnādr̥ṣṭō mahātmanā |
na tvaṁ rāmasya sadr̥śō dāsyē:’pyasya na yujyasē || 72 ||

yajñīyaḥ satyavādī ca raṇaślāghī ca rāghavaḥ |
jānakyā paruṣaṁ vākyamēvamuktō daśānanaḥ || 73 ||

jajvāla sahasā kōpāccitāstha iva pāvakaḥ |
vivartya nayanē krūrē muṣṭimudyamya dakṣiṇam || 74 ||

maithilīṁ hantumārabdhaḥ strībhirhāhākr̥taṁ tadā |
strīṇāṁ madhyātsamutpatya tasya bhāryā durātmanaḥ || 75 ||

varā mandōdarīnāma tayā sa pratiṣēdhitaḥ |
uktaśca madhurāṁ vāṇīṁ tayā sa madanārditaḥ || 76 ||

sītayā tava kiṁ kāryaṁ mahēndrasamavikrama |
[* mayā saha ramasvādya madviśiṣṭā na jānakī | *]
dēvagandharvakanyābhiryakṣakanyābhirēva ca || 77 ||

sārdhaṁ prabhō ramasvēha sītayā kiṁ kariṣyasi |
tatastābhiḥ samētābhirnārībhiḥ sa mahābalaḥ || 78 ||

prasādya sahasā nītō bhavanaṁ svaṁ niśācaraḥ |
yātē tasmindaśagrīvē rākṣasyō vikr̥tānanāḥ || 79 ||

sītāṁ nirbhartsayāmāsurvākyaiḥ krūraiḥ sudāruṇaiḥ |
tr̥ṇavadbhāṣitaṁ tāsāṁ gaṇayāmāsa jānakī || 80 ||

garjitaṁ ca tadā tāsāṁ sītāṁ prāpya nirarthakam |
vr̥thāgarjitaniścēṣṭā rākṣasyaḥ piśitāśanāḥ || 81 ||

rāvaṇāya śaśaṁsustāḥ sītādhyavasitaṁ mahat |
tatastāḥ sahitāḥ sarvā vihatāśā nirudyamāḥ || 82 ||

parikṣipya samantāttāṁ nidrāvaśamupāgatāḥ |
tāsu caiva prasuptāsu sītā bhartr̥hitē ratā || 83 ||

vilapya karuṇaṁ dīnā praśuśōca suduḥkhitā |
tāsāṁ madhyātsamutthāya trijaṭā vākyamabravīt || 84 ||

ātmānaṁ khādata kṣipraṁ na sītā vinaśiṣyati |
janakasyātmajā sādhvī snuṣā daśarathasya ca || 85 ||

svapnō hyadya mayā dr̥ṣṭō dāruṇō rōmaharṣaṇaḥ |
rakṣasāṁ ca vināśāya bharturasyā jayāya ca || 86 ||

alamasmātparitrātuṁ rāghavādrākṣasīgaṇam |
abhiyācāma vaidēhīmētaddhi mama rōcatē || 87 ||

yasyā hyēvaṁvidhaḥ svapnō duḥkhitāyāḥ pradr̥śyatē |
sā duḥkhairvividhairmuktā sukhamāpnōtyanuttamam || 88 ||

praṇipātaprasannā hi maithilī janakātmajā |
tataḥ sā hrīmatī bālā bharturvijayaharṣitā || 89 ||

avōcadyadi tattathyaṁ bhavēyaṁ śaraṇaṁ hi vaḥ |
tāṁ cāhaṁ tādr̥śīṁ dr̥ṣṭvā sītāyā dāruṇāṁ daśām || 90 ||

cintayāmāsa vikrāntō na ca mē nirvr̥taṁ manaḥ |
sambhāṣaṇārthaṁ ca mayā jānakyāścintitō vidhiḥ || 91 ||

ikṣvākūṇāṁ hi vaṁśastu tatō mama puraskr̥taḥ |
śrutvā tu gaditāṁ vācaṁ rājarṣigaṇapūjitām || 92 ||

pratyabhāṣata māṁ dēvī bāṣpaiḥ pihitalōcanā |
kastvaṁ kēna kathaṁ cēha prāptō vānarapuṅgava || 93 ||

kā ca rāmēṇa tē prītistanmē śaṁsitumarhasi |
tasyāstadvacanaṁ śrutvā hyahamapyabravaṁ vacaḥ || 94 ||

dēvi rāmasya bhartustē sahāyō bhīmavikramaḥ |
sugrīvō nāma vikrāntō vānarēndrō mahābalaḥ || 95 ||

tasya māṁ viddhi bhr̥tyaṁ tvaṁ hanumantamihāgatam |
bhartrāhaṁ prēṣitastubhyaṁ rāmēṇākliṣṭakarmaṇā || 96 ||

idaṁ ca puruṣavyāghraḥ śrīmāndāśarathiḥ svayam |
aṅgulīyamabhijñānamadāttubhyaṁ yaśasvini || 97 ||

tadicchāmi tvayājñaptaṁ dēvi kiṁ karavāṇyaham |
rāmalakṣmaṇayōḥ pārśvaṁ nayāmi tvāṁ kimuttaram || 98 ||

ētacchrutvā viditvā ca sītā janakanandinī |
āha rāvaṇamutsādya rāghavō māṁ nayatviti || 99 ||

praṇamya śirasā dēvīmahamāryāmaninditām |
rāghavasya manōhlādamabhijñānamayāciṣam || 100 ||

atha māmabravītsītā gr̥hyatāmayamuttamaḥ |
maṇiryēna mahābāhū rāmastvāṁ bahu manyatē || 101 ||

ityuktvā tu varārōhā maṇipravaramadbhutam |
prāyacchatparamōdvignā vācā māṁ sandidēśa ha || 102 ||

tatastasyai praṇamyāhaṁ rājaputryai samāhitaḥ |
pradakṣiṇaṁ parikrāmamihābhyudgatamānasaḥ || 103 ||

uktō:’haṁ punarēvēdaṁ niścitya manasā tayā | [uttaraṁ]
hanumanmama vr̥ttāntaṁ vaktumarhasi rāghavē || 104 ||

yathā śrutvaiva nacirāttāvubhau rāmalakṣmaṇau |
sugrīvasahitau vīrāvupēyātāṁ tathā kuru || 105 ||

yadyanyathā bhavēdētaddvau māsau jīvitaṁ mama |
na māṁ drakṣyati kākutsthō mriyē sāhamanāthavat || 106 ||

tacchrutvā karuṇaṁ vākyaṁ krōdhō māmabhyavartata |
uttaraṁ ca mayā dr̥ṣṭaṁ kāryaśēṣamanantaram || 107 ||

tatō:’vardhata mē kāyastadā parvatasannibhaḥ |
yuddhakāṅkṣī vanaṁ tacca vināśayitumārabhē || 108 ||

tadbhagnaṁ vanaṣaṇḍaṁ tu bhrāntatrastamr̥gadvijam |
pratibuddhā nirīkṣantē rākṣasyō vikr̥tānanāḥ || 109 ||

māṁ ca dr̥ṣṭvā vanē tasminsamāgamya tatastataḥ |
tāḥ samabhyāgatāḥ kṣipraṁ rāvaṇāyācacakṣirē || 110 ||

rājanvanamidaṁ durgaṁ tava bhagnaṁ durātmanā |
vānarēṇa hyavijñāya tava vīryaṁ mahābala || 111 ||

durbuddhēstasya rājēndra tava vipriyakāriṇaḥ |
vadhamājñāpaya kṣipraṁ yathāsau vilayaṁ vrajēt || 112 ||

tacchrutvā rākṣasēndrēṇa visr̥ṣṭā bhr̥śadurjayāḥ |
rākṣasāḥ kiṅkarā nāma rāvaṇasya manō:’nugāḥ || 113 ||

tēṣāmaśītisāhasraṁ śūlamudgarapāṇinām |
mayā tasminvanōddēśē parighēṇa niṣūditam || 114 ||

tēṣāṁ tu hataśēṣā yē tē gatvā laghuvikramāḥ |
nihataṁ ca mahatsainyaṁ rāvaṇāyācacakṣirē || 115 ||

tatō mē buddhirutpannā caityaprāsādamākramam |
tatrasthānrākṣasānhatvā śataṁ stambhēna vai punaḥ || 116 ||

lalāmabhūtō laṅkāyāḥ sa ca vidhvaṁsitō mayā |
tataḥ prahastasya sutaṁ jambumālinamādiśat || 117 ||

rākṣasairbahubhiḥ sārdhaṁ ghōrarūpairbhayānakaiḥ |
tamahaṁ balasampannaṁ rākṣasaṁ raṇakōvidam || 118 ||

parighēṇātighōrēṇa sūdayāmi sahānugam |
tacchrutvā rākṣasēndrastu mantriputrānmahābalān || 119 ||

padātibalasampannānprēṣayāmāsa rāvaṇaḥ |
parighēṇaiva tānsarvānnayāmi yamasādanam || 120 ||

mantriputrānhatān śrutvā samarē laghuvikramān |
pañca sēnāgragān śūrānprēṣayāmāsa rāvaṇaḥ || 121 ||

tānahaṁ sahasainyānvai sarvānēvābhyasūdayam |
tataḥ punardaśagrīvaḥ putramakṣaṁ mahābalam || 122 ||

bahubhī rākṣasaiḥ sārdhaṁ prēṣayāmāsa rāvaṇaḥ |
taṁ tu mandōdarīputraṁ kumāraṁ raṇapaṇḍitam || 123 ||

sahasā khaṁ samutkrāntaṁ pādayōśca gr̥hītavān |
carmāsinaṁ śataguṇaṁ bhrāmayitvā vyapēṣayam || 124 ||

tamakṣamāgataṁ bhagnaṁ niśamya sa daśānanaḥ |
tata indrajitaṁ nāma dvitīyaṁ rāvaṇaḥ sutam || 125 ||

vyādidēśa susaṅkruddhō balinaṁ yuddhadurmadam |
taccāpyahaṁ balaṁ sarvaṁ taṁ ca rākṣasapuṅgavam || 126 ||

naṣṭaujasaṁ raṇē kr̥tvā paraṁ harṣamupāgamam |
mahatā hi mahābāhuḥ pratyayēna mahābalaḥ || 127 ||

prēṣitō rāvaṇēnaiva saha vīrairmadōtkaṭaiḥ |
sō:’viṣahyaṁ hi māṁ buddhvā svasainyaṁ cāvamarditam || 128 || [svabalaṁ]

brāhmēṇāstrēṇa sa tu māṁ prābadhnāccātivēgitaḥ |
rajjubhiścābhibadhnanti tatō māṁ tatra rākṣasāḥ || 129 ||

rāvaṇasya samīpaṁ ca gr̥hītvā māmupānayan |
dr̥ṣṭvā sambhāṣitaścāhaṁ rāvaṇēna durātmanā || 130 ||

pr̥ṣṭaśca laṅkāgamanaṁ rākṣasānāṁ ca taṁ vadham |
tatsarvaṁ ca mayā tatra sītārthamiti jalpitam || 131 ||

asyāhaṁ darśanākāṅkṣī prāptastvadbhavanaṁ vibhō |
mārutasyaurasaḥ putrō vānarō hanumānaham || 132 ||

rāmadūtaṁ ca māṁ viddhi sugrīvasacivaṁ kapim |
sō:’haṁ dūtyēna rāmasya tvatsakāśamihāgataḥ || 133 ||

sugrīvaśca mahātējāḥ sa tvāṁ kuśalamabravīt |
dharmārthakāmasahitaṁ hitaṁ pathyamuvāca ca || 134 ||

vasatō r̥śyamūkē mē parvatē vipuladrumē |
rāghavō raṇavikrāntō mitratvaṁ samupāgataḥ || 135 ||

tēna mē kathitaṁ rājñā bhāryā mē rakṣasā hr̥tā |
tatra sāhāyyamasmākaṁ kāryaṁ sarvātmanā tvayā || 136 ||

mayā ca kathitaṁ tasmai vālinaśca vadhaṁ prati |
tatra sāhāyyahētōrmē samayaṁ kartumarhasi || 137 ||

vālinā hr̥tarājyēna sugrīvēṇa saha prabhuḥ |
cakrē:’gnisākṣikaṁ sakhyaṁ rāghavaḥ sahalakṣmaṇaḥ || 138 ||

tēna vālinamutpāṭya śarēṇaikēna samyugē |
vānarāṇāṁ mahārājaḥ kr̥taḥ sa plavatāṁ prabhuḥ || 139 ||

tasya sāhāyyamasmābhiḥ kāryaṁ sarvātmanā tviha |
tēna prasthāpitastubhyaṁ samīpamiha dharmataḥ || 140 ||

kṣipramānīyatāṁ sītā dīyatāṁ rāghavāya ca |
yāvanna harayō vīrā vidhamanti balaṁ tava || 141 ||

vānarāṇāṁ prabhāvō hi na kēna viditaḥ purā |
dēvatānāṁ sakāśaṁ ca yē gacchanti nimantritāḥ || 142 ||

iti vānararājastvāmāhētyabhihitō mayā |
māmaikṣata tataḥ kruddhaścakṣuṣā pradahanniva || 143 ||

tēna vadhyō:’hamājñaptō rakṣasā raudrakarmaṇā |
matrpabhāvamavijñāya rāvaṇēna durātmanā || 144 ||

tatō vibhīṣaṇō nāma tasya bhrātā mahāmatiḥ |
tēna rākṣasarājō:’sau yācitō mama kāraṇāt || 145 ||

naivaṁ rākṣasaśārdūla tyajyatāmēṣa niścayaḥ |
rājaśāstravyapētō hi mārgaḥ saṁsēvyatē tvayā || 146 ||

dūtavadhyā na dr̥ṣṭā hi rājaśāstrēṣu rākṣasa |
dūtēna vēditavyaṁ ca yathārthaṁ hitavādinā || 147 ||

sumahatyaparādhē:’pi dūtasyātulavikrama |
virūpakaraṇaṁ dr̥ṣṭaṁ na vadhō:’stīha śāstrataḥ || 148 ||

vibhīṣaṇēnaivamuktō rāvaṇaḥ sandidēśa tān |
rākṣasānētadēvāsya lāṅgūlaṁ dahyatāmiti || 149 ||

tatastasya vacaḥ śrutvā mama pucchaṁ samantataḥ |
vēṣṭitaṁ śaṇavalkaiśca jīrṇaiḥ kārpāsajaiḥ paṭaiḥ || 150 ||

rākṣasāḥ siddhasannāhāstatastē caṇḍavikramāḥ |
tadādahyanta mē pucchaṁ nighnantaḥ kāṣṭhamuṣṭibhiḥ || 151 ||

baddhasya bahubhiḥ pāśairyantritasya ca rākṣasaiḥ |
tatastē rākṣasāḥ śūrā baddhaṁ māmagnisaṁvr̥tam || 152 ||

aghōṣayanrājamārgē nagaradvāramāgatāḥ |
tatō:’haṁ sumahadrūpaṁ saṅkṣipya punarātmanaḥ || 153 ||

vimōcayitvā taṁ bandhaṁ prakr̥tisthaḥ sthitaḥ punaḥ |
āyasaṁ parighaṁ gr̥hya tāni rakṣāṁsyasūdayam || 154 ||

tatastannagaradvāraṁ vēgēnāplutavānaham |
pucchēna ca pradīptēna tāṁ purīṁ sāṭ-ṭagōpurām || 155 ||

dahāmyahamasambhrāntō yugāntāgniriva prajāḥ |
tatō mē hyabhavantrāsō laṅkāṁ dagdhāṁ samīkṣya tu || 156 ||

vinaṣṭā jānakī vyaktaṁ na hyadagdhaḥ pradr̥śyatē |
laṅkāyāṁ kaściduddēśaḥ sarvā bhasmīkr̥tā purī || 157 ||

dahatā ca mayā laṅkāṁ dagdhā sītā na saṁśayaḥ |
rāmasya hi mahatkāryaṁ mayēdaṁ vitathīkr̥tam || 158 ||

iti śōkasamāviṣṭaścintāmahamupāgataḥ |
athāhaṁ vācamaśrauṣaṁ cāraṇānāṁ śubhākṣarām || 159 ||

jānakī na ca dagdhēti vismayōdantabhāṣiṇām |
tatō mē buddhirutpannā śrutvā tāmadbhutāṁ giram || 160 ||

adagdhā jānakītyēva nimittaiścōpalakṣitā |
dīpyamānē tu lāṅgūlē na māṁ dahati pāvakaḥ || 161 ||

hr̥dayaṁ ca prahr̥ṣṭaṁ mē vātāḥ surabhigandhinaḥ |
tairnimittaiśca dr̥ṣṭārthaiḥ kāraṇaiśca mahāguṇaiḥ || 162 ||

r̥ṣivākyaiśca siddhārthairabhavaṁ hr̥ṣṭamānasaḥ |
punardr̥ṣṭvā ca vaidēhīṁ visr̥ṣṭaśca tayā punaḥ || 163 ||

tataḥ parvatamāsādya tatrāriṣṭamahaṁ punaḥ |
pratiplavanamārēbhē yuṣmaddarśanakāṅkṣayā || 164 ||

tataḥ pavanacandrārkasiddhagandharvasēvitam |
panthānamahamākramya bhavatō dr̥ṣṭavāniha || 165 ||

rāghavasya prabhāvēna bhavatāṁ caiva tējasā |
sugrīvasya ca kāryārthaṁ mayā sarvamanuṣṭhitam || 166 ||

ētatsarvaṁ mayā tatra yathāvadupapāditam |
atra yanna kr̥taṁ śēṣaṁ tatsarvaṁ kriyatāmiti || 167 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē aṣṭapañcāśaḥ sargaḥ || 58 ||

sundarakāṇḍa ēkōnaṣaṣṭitamaḥ sargaḥ (59)>>


See Complete vālmīki sundarakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed