Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| anantakāryaprarōcanam ||
ētadākhyāya tatsarvaṁ hanumānmārutātmajaḥ |
bhūyaḥ samupacakrāma vacanaṁ vaktumuttaram || 1 ||
saphalō rāghavōdyōgaḥ sugrīvasya ca sambhramaḥ |
śīlamāsādya sītāyā mama ca pravaṇaṁ manaḥ || 2 ||
[* āryāyāḥ sadr̥śaṁ śīlaṁ sītāyāḥ plavagarṣabhāḥ | *]
tapasā dhārayēllōkānkruddhō vā nirdahēdapi |
sarvathātipravr̥ddhō:’sau rāvaṇō rākṣasādhipaḥ || 3 ||
tasya tāṁ spr̥śatō gātraṁ tapasā na vināśitam |
na tadagniśikhā kuryātsaṁspr̥ṣṭā pāṇinā satī || 4 ||
janakasyātmajā kuryādyatkrōdhakaluṣīkr̥tā |
jāmbavatpramukhānsarvānanujñāpya mahāharīn || 5 ||
asminnēvaṁ-gatē kāryē bhavatāṁ ca nivēditē |
nyāyyaṁ sma saha vaidēhyā draṣṭuṁ tau pārthivātmajau || 6 ||
ahamēkō:’pi paryāptaḥ sarākṣasagaṇāṁ purīm |
tāṁ laṅkāṁ tarasā hantuṁ rāvaṇaṁ ca mahābalam || 7 ||
kiṁ punaḥ sahitō vīrairbalavadbhiḥ kr̥tātmabhiḥ |
kr̥tāstraiḥ plavagaiḥ śūrairbhavadbhirvijayaiṣibhiḥ || 8 ||
ahaṁ tu rāvaṇaṁ yuddhē sasainyaṁ sapuraḥsaram |
sahaputraṁ vadhiṣyāmi sahōdarayutaṁ yudhi || 9 ||
brāhmamaindraṁ ca raudraṁ ca vāyavyaṁ vāruṇaṁ tathā |
yadi śakrajitō:’strāṇi durnirīkṣāṇi samyugē || 10 ||
tānyahaṁ vidhamiṣyāmi nihaniṣyāmi rākṣasān |
bhavatāmabhyanujñātō vikramō mē ruṇaddhi tam || 11 ||
mayātulā visr̥ṣṭā hi śailavr̥ṣṭirnirantarā |
dēvānapi raṇē hanyātkiṁ punastānniśācarān || 12 ||
sāgarō:’pyatiyādvēlāṁ mandaraḥ pracalēdapi |
na jāmbavantaṁ samarē kampayēdarivāhinī || 13 ||
sarvarākṣasasaṅghānāṁ rākṣasā yē ca pūrvakāḥ |
alamēkō vināśāya vīrō vālisutaḥ kapiḥ || 14 ||
panasasyōruvēgēna nīlasya ca mahātmanaḥ |
mandarō:’pi viśīryēta kiṁ punaryudhi rākṣasāḥ || 15 ||
sadēvāsurayakṣēṣu gandharvōragapakṣiṣu |
maindasya pratiyōddhāraṁ śaṁsata dvividasya vā || 16 ||
aśviputrau mahābhāgāvētau plavagasattamau |
ētayōḥ pratiyōddhāraṁ na paśyāmi raṇājirē || 17 ||
pitāmahavarōtsēkātparamaṁ darpamāsthitau |
amr̥taprāśināvētau sarvavānarasattamau || 18 ||
aśvinōrmānanārthaṁ hi sarvalōkapitāmahaḥ |
sarvāvadhyatvamatulamanayōrdattavānpurā || 19 ||
varōtsēkēna mattau ca pramathya mahatīṁ camūm |
surāṇāmamr̥taṁ vīrau pītavantau plavaṅgamau || 20 ||
ētāvēva hi saṅkruddhau savājirathakuñjarām |
laṅkāṁ nāśayituṁ śaktau sarvē tiṣṭhantu vānarāḥ || 21 ||
mayaiva nihatā laṅkā dagdhā bhasmīkr̥tā punaḥ |
rājamārgēṣu sarvatra nāma viśrāvitaṁ mayā || 22 ||
jayatyatibalō rāmō lakṣmaṇaśca mahābalaḥ |
rājā jayati sugrīvō rāghavēṇābhipālitaḥ || 23 ||
ahaṁ kōsalarājasya dāsaḥ pavanasambhavaḥ |
hanumāniti sarvatra nāma viśrāvitaṁ mayā || 24 ||
aśōkavanikāmadhyē rāvaṇasya durātmanaḥ |
adhastācchiṁśupāvr̥kṣē sādhvī karuṇamāsthitā || 25 ||
rākṣasībhiḥ parivr̥tā śōkasantāpakarśitā |
mēghalēkhāparivr̥tā candralēkhēva niṣprabhā || 26 ||
acintayantī vaidēhī rāvaṇaṁ baladarpitam |
pativratā ca suśrōṇī avaṣṭabdhā ca jānakī || 27 ||
anuraktā hi vaidēhī rāmaṁ sarvātmanā śubhā |
ananyacittā rāmē ca paulōmīva purandarē || 28 ||
tadēkavāsaḥsaṁvītā rajōdhvastā tathaiva ca |
śōkasantāpadīnāṅgī sītā bhartr̥hitē ratā || 29 ||
sā mayā rākṣasīmadhyē tarjyamānā muhurmuhuḥ |
rākṣasībhirvirūpābhirdr̥ṣṭā hi pramadāvanē || 30 ||
ēkavēṇīdharā dīnā bhartr̥cintāparāyaṇā |
adhaḥśayyā vivarṇāṅgī padminīva himāgamē || 31 ||
rāvaṇādvinivr̥ttārthā martavyakr̥taniścayā |
kathañcinmr̥gaśābākṣī viśvāsamupapāditā || 32 ||
tataḥ sambhāṣitā caiva sarvamarthaṁ ca darśitā |
rāmasugrīvasakhyaṁ ca śrutvā prītimupāgatā || 33 ||
niyataḥ samudācārō bhaktirbhartari cōttamā |
yanna hanti daśagrīvaṁ sa mahātmā kr̥tāgasam || 34 ||
nimittamātraṁ rāmastu vadhē tasya bhaviṣyati |
sā prakr̥tyaiva tanvaṅgī tadviyōgācca karśitā || 35 ||
pratipatpāṭhaśīlasya vidyēva tanutāṁ gatā |
ēvamāstē mahābhāgā sītā śōkaparāyaṇā |
yadatra pratikartavyaṁ tatsarvamupapadyatām || 36 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē ēkōnaṣaṣṭitamaḥ sargaḥ || 59 ||
sundarakāṇḍa ṣaṣṭitamaḥ sargaḥ (60)>>
See Complete vālmīki sundarakāṇḍa for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.