Sundarakanda Sarga (Chapter) 59 – sundarakāṇḍa ēkōnaṣaṣṭitamaḥ sargaḥ (59)


|| anantakāryaprarōcanam ||

ētadākhyāya tatsarvaṁ hanumānmārutātmajaḥ |
bhūyaḥ samupacakrāma vacanaṁ vaktumuttaram || 1 ||

saphalō rāghavōdyōgaḥ sugrīvasya ca sambhramaḥ |
śīlamāsādya sītāyā mama ca pravaṇaṁ manaḥ || 2 ||

[* āryāyāḥ sadr̥śaṁ śīlaṁ sītāyāḥ plavagarṣabhāḥ | *]
tapasā dhārayēllōkānkruddhō vā nirdahēdapi |
sarvathātipravr̥ddhō:’sau rāvaṇō rākṣasādhipaḥ || 3 ||

tasya tāṁ spr̥śatō gātraṁ tapasā na vināśitam |
na tadagniśikhā kuryātsaṁspr̥ṣṭā pāṇinā satī || 4 ||

janakasyātmajā kuryādyatkrōdhakaluṣīkr̥tā |
jāmbavatpramukhānsarvānanujñāpya mahāharīn || 5 ||

asminnēvaṁ-gatē kāryē bhavatāṁ ca nivēditē |
nyāyyaṁ sma saha vaidēhyā draṣṭuṁ tau pārthivātmajau || 6 ||

ahamēkō:’pi paryāptaḥ sarākṣasagaṇāṁ purīm |
tāṁ laṅkāṁ tarasā hantuṁ rāvaṇaṁ ca mahābalam || 7 ||

kiṁ punaḥ sahitō vīrairbalavadbhiḥ kr̥tātmabhiḥ |
kr̥tāstraiḥ plavagaiḥ śūrairbhavadbhirvijayaiṣibhiḥ || 8 ||

ahaṁ tu rāvaṇaṁ yuddhē sasainyaṁ sapuraḥsaram |
sahaputraṁ vadhiṣyāmi sahōdarayutaṁ yudhi || 9 ||

brāhmamaindraṁ ca raudraṁ ca vāyavyaṁ vāruṇaṁ tathā |
yadi śakrajitō:’strāṇi durnirīkṣāṇi samyugē || 10 ||

tānyahaṁ vidhamiṣyāmi nihaniṣyāmi rākṣasān |
bhavatāmabhyanujñātō vikramō mē ruṇaddhi tam || 11 ||

mayātulā visr̥ṣṭā hi śailavr̥ṣṭirnirantarā |
dēvānapi raṇē hanyātkiṁ punastānniśācarān || 12 ||

sāgarō:’pyatiyādvēlāṁ mandaraḥ pracalēdapi |
na jāmbavantaṁ samarē kampayēdarivāhinī || 13 ||

sarvarākṣasasaṅghānāṁ rākṣasā yē ca pūrvakāḥ |
alamēkō vināśāya vīrō vālisutaḥ kapiḥ || 14 ||

panasasyōruvēgēna nīlasya ca mahātmanaḥ |
mandarō:’pi viśīryēta kiṁ punaryudhi rākṣasāḥ || 15 ||

sadēvāsurayakṣēṣu gandharvōragapakṣiṣu |
maindasya pratiyōddhāraṁ śaṁsata dvividasya vā || 16 ||

aśviputrau mahābhāgāvētau plavagasattamau |
ētayōḥ pratiyōddhāraṁ na paśyāmi raṇājirē || 17 ||

pitāmahavarōtsēkātparamaṁ darpamāsthitau |
amr̥taprāśināvētau sarvavānarasattamau || 18 ||

aśvinōrmānanārthaṁ hi sarvalōkapitāmahaḥ |
sarvāvadhyatvamatulamanayōrdattavānpurā || 19 ||

varōtsēkēna mattau ca pramathya mahatīṁ camūm |
surāṇāmamr̥taṁ vīrau pītavantau plavaṅgamau || 20 ||

ētāvēva hi saṅkruddhau savājirathakuñjarām |
laṅkāṁ nāśayituṁ śaktau sarvē tiṣṭhantu vānarāḥ || 21 ||

mayaiva nihatā laṅkā dagdhā bhasmīkr̥tā punaḥ |
rājamārgēṣu sarvatra nāma viśrāvitaṁ mayā || 22 ||

jayatyatibalō rāmō lakṣmaṇaśca mahābalaḥ |
rājā jayati sugrīvō rāghavēṇābhipālitaḥ || 23 ||

ahaṁ kōsalarājasya dāsaḥ pavanasambhavaḥ |
hanumāniti sarvatra nāma viśrāvitaṁ mayā || 24 ||

aśōkavanikāmadhyē rāvaṇasya durātmanaḥ |
adhastācchiṁśupāvr̥kṣē sādhvī karuṇamāsthitā || 25 ||

rākṣasībhiḥ parivr̥tā śōkasantāpakarśitā |
mēghalēkhāparivr̥tā candralēkhēva niṣprabhā || 26 ||

acintayantī vaidēhī rāvaṇaṁ baladarpitam |
pativratā ca suśrōṇī avaṣṭabdhā ca jānakī || 27 ||

anuraktā hi vaidēhī rāmaṁ sarvātmanā śubhā |
ananyacittā rāmē ca paulōmīva purandarē || 28 ||

tadēkavāsaḥsaṁvītā rajōdhvastā tathaiva ca |
śōkasantāpadīnāṅgī sītā bhartr̥hitē ratā || 29 ||

sā mayā rākṣasīmadhyē tarjyamānā muhurmuhuḥ |
rākṣasībhirvirūpābhirdr̥ṣṭā hi pramadāvanē || 30 ||

ēkavēṇīdharā dīnā bhartr̥cintāparāyaṇā |
adhaḥśayyā vivarṇāṅgī padminīva himāgamē || 31 ||

rāvaṇādvinivr̥ttārthā martavyakr̥taniścayā |
kathañcinmr̥gaśābākṣī viśvāsamupapāditā || 32 ||

tataḥ sambhāṣitā caiva sarvamarthaṁ ca darśitā |
rāmasugrīvasakhyaṁ ca śrutvā prītimupāgatā || 33 ||

niyataḥ samudācārō bhaktirbhartari cōttamā |
yanna hanti daśagrīvaṁ sa mahātmā kr̥tāgasam || 34 ||

nimittamātraṁ rāmastu vadhē tasya bhaviṣyati |
sā prakr̥tyaiva tanvaṅgī tadviyōgācca karśitā || 35 ||

pratipatpāṭhaśīlasya vidyēva tanutāṁ gatā |
ēvamāstē mahābhāgā sītā śōkaparāyaṇā |
yadatra pratikartavyaṁ tatsarvamupapadyatām || 36 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē ēkōnaṣaṣṭitamaḥ sargaḥ || 59 ||

sundarakāṇḍa ṣaṣṭitamaḥ sargaḥ (60)>>


See Complete vālmīki sundarakāṇḍa for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed