Sundarakanda Sarga (Chapter) 60 – sundarakāṇḍa ṣaṣṭitamaḥ sargaḥ (60)


|| aṅgadajāmbavatsaṁvādaḥ ||

tasya tadvacanaṁ śrutvā vālisūnurabhāṣata || 1 ||

ayuktaṁ tu vinā dēvīṁ dr̥ṣṭavadbhiśca vānarāḥ |
samīpaṁ gantumasmābhī rāghavasya mahātmanaḥ || 2 ||

dr̥ṣṭā dēvī na cānītā iti tatra nivēdanam |
ayuktamiva paśyāmi bhavadbhiḥ khyātavikramaiḥ || 3 ||

na hi naḥ plavanē kaścinnāpi kaścitparākramē |
tulyaḥ sāmaradaityēṣu lōkēṣu harisattamāḥ || 4 ||

tēṣvēvaṁ hatavīrēṣu rākṣasēṣu hanūmatā |
kimanyadatra kartavyaṁ gr̥hītvā yāma jānakīm || 5 ||

tamēvaṁ kr̥tasaṅkalpaṁ jāmbavānharisattamaḥ |
uvāca paramaprītō vākyamarthavadarthavit || 6 ||

na tāvadēṣā matirakṣamā nō
yathā bhavānpaśyati rājaputra |
yathā tu rāmasya matirniviṣṭā
tathā bhavānpaśyatu kāryasiddhim || 7 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē ṣaṣṭitamaḥ sargaḥ || 60 ||

sundarakāṇḍa ēkaṣaṣṭitamaḥ sargaḥ (61)>>


See Complete vālmīki sundarakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed