Sundarakanda Sarga (Chapter) 61 – sundarakāṇḍa ēkaṣaṣṭitamaḥ sargaḥ (61)


|| madhuvanapravēśaḥ ||

tatō jāmbavatō vākyamagr̥hṇanta vanaukasaḥ |
aṅgadapramukhā vīrā hanūmāṁśca mahākapiḥ || 1 ||

prītimantastataḥ sarvē vāyuputrapuraḥsarāḥ |
mahēndrādriṁ parityajya pupluvuḥ plavagarṣabhāḥ || 2 ||

mērumandarasaṅkāśā mattā iva mahāgajāḥ |
chādayanta ivākāśaṁ mahākāyā mahābalāḥ || 3 ||

sabhājyamānaṁ bhūtaistamātmavantaṁ mahābalam |
hanumantaṁ mahāvēgaṁ vahanta iva dr̥ṣṭibhiḥ || 4 ||

rāghavē cārthanirvr̥ttiṁ kartuṁ ca paramaṁ yaśaḥ |
samādhāya samr̥ddhārthāḥ karmasiddhibhirunnatāḥ || 5 ||

priyākhyānōnmukhāḥ sarvē sarvē yuddhābhinandinaḥ |
sarvē rāmapratīkārē niścitārthā manasvinaḥ || 6 ||

plavamānāḥ khamāplutya tatastē kānanaukasaḥ |
nandanōpamamāsēdurvanaṁ drumalatāyutam || 7 ||

yattanmadhuvanaṁ nāma sugrīvasyābhirakṣitam |
adhr̥ṣyaṁ sarvabhūtānāṁ sarvabhūtamanōharam || 8 ||

yadrakṣati mahāvīryaḥ sadā dadhimukhaḥ kapiḥ |
mātulaḥ kapimukhyasya sugrīvasya mahātmanaḥ || 9 ||

tē tadvanamupāgamya babhūvuḥ paramōtkaṭāḥ |
vānarā vānarēndrasya manaḥkāntatamaṁ mahat || 10 ||

tatastē vānarā hr̥ṣṭā dr̥ṣṭvā madhuvanaṁ mahat |
kumāramabhyayācanta madhūni madhupiṅgalāḥ || 11 ||

tataḥ kumārastānvr̥ddhān jāmbavatpramukhānkapīn |
anumānya dadau tēṣāṁ nisargaṁ madhubhakṣaṇē || 12 ||

tataścānumatāḥ sarvē samprahr̥ṣṭā vanaukasaḥ |
muditāḥ prēritāścāpi pranr̥tyantō:’bhavaṁstataḥ || 13 ||

gāyanti kēcitpraṇamanti kēci-
-nnr̥tyanti kēcitprahasanti kēcit |
patanti kēcidvicaranti kēci-
-tplavanti kēcitpralapanti kēcit || 14 ||

parasparaṁ kēcidupāśrayantē
parasparaṁ kēcidupākramantē |
parasparaṁ kēcidupabruvantē
parasparaṁ kēcidupāramantē || 15 ||

drumāddrumaṁ kēcidabhidravantē
kṣitau nagāgrānnipatanti kēcit |
mahītalātkēcidudīrṇavēgā
mahādrumāgrāṇyabhisampatanti || 16 ||

gāyantamanyaḥ prahasannupaiti
hasantamanyaḥ prarudannupaiti |
rudantamanyaḥ praṇadannupaiti
nudantamanyaḥ praṇudannupaiti || 17 ||

samākulaṁ tatkapisainyamāsī-
-nmadhuprapānōtkaṭasattvacēṣṭam |
na cātra kaścinna babhūva mattō
na cātra kaścinna babhūva tr̥ptaḥ || 18 ||

tatō vanaṁ taiḥ paribhakṣyamāṇaṁ
drumāṁśca vidhvaṁsitapatrapuṣpān |
samīkṣya kōpāddadhivaktranāmā
nivārayāmāsa kapiḥ kapīṁstān || 19 ||

sa taiḥ pravr̥ddhaiḥ paribhartsyamānō
vanasya gōptā harivīravr̥ddhaḥ |
cakāra bhūyō matimugratējā
vanasya rakṣāṁ prati vānarēbhyaḥ || 20 ||

uvāca kāṁścitparuṣāṇi dhr̥ṣṭa-
-masaktamanyāṁśca talairjaghāna |
samētya kaiścitkalahaṁ cakāra
tathaiva sāmnōpajagāma kāṁścit || 21 ||

sa tairmadātsamparivārya vākyai-
-rbalācca tēna prativāryamāṇaiḥ |
pradharṣitastyaktabhayaiḥ samētya
prakr̥ṣyatē cāpyanavēkṣya dōṣam || 22 ||

nakhaistudantō daśanairdaśanta-
-stalaiśca pādaiśca samāpayantaḥ |
madātkapiṁ taṁ kapayaḥ samagrā
mahāvanaṁ nirviṣayaṁ ca cakruḥ || 23 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē ēkaṣaṣṭitamaḥ sargaḥ || 61 ||

sundarakāṇḍa dviṣaṣṭitamaḥ sargaḥ (62)>>


See Complete vālmīki sundarakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed