Sundarakanda Sarga (Chapter) 62 – sundarakāṇḍa dviṣaṣṭitamaḥ sargaḥ (62)


|| dadhimukhakhilīkāraḥ ||

tānuvāca hariśrēṣṭhō hanumānvānararṣabhaḥ |
avyagramanasō yūyaṁ madhu sēvata vānarāḥ || 1 ||

ahamāvārayiṣyāmi yuṣmākaṁ paripanthinaḥ |
śrutvā hanumatō vākyaṁ harīṇāṁ pravarōṅgadaḥ || 2 ||

pratyuvāca prasannātmā pibantu harayō madhu |
avaśyaṁ kr̥takāryasya vākyaṁ hanumatō mayā || 3 ||

akāryamapi kartavyaṁ kimaṅga punarīdr̥śam |
aṅgadasya mukhācchrutvā vacanaṁ vānararṣabhāḥ || 4 ||

sādhu sādhviti saṁhr̥ṣṭā vānarāḥ pratyapūjayan |
pūjayitvāṅgadaṁ sarvē vānarā vānararṣabham || 5 ||

jagmurmadhuvanaṁ yatra nadīvēgā iva drutam |
tē praviṣṭā madhuvanaṁ pālānākramya vīryataḥ || 6 ||

atisargācca paṭavō dr̥ṣṭvā śrutvā ca maithilīm |
papuḥ sarvē madhu tadā rasavatphalamādaduḥ || 7 ||

utpatya ca tataḥ sarvē vanapālānsamāgatān |
tāḍayanti sma śataśaḥ saktānmadhuvanē tadā || 8 ||

madhūni drōṇamātrāṇi bāhubhiḥ parigr̥hya tē |
pibanti sahitāḥ sarvē nighnanti sma tathāparē || 9 ||

kēcitpītvāpavidhyanti madhūni madhupiṅgalāḥ |
madhūcchiṣṭēna kēcicca jaghnuranyōnyamutkaṭāḥ || 10 ||

aparē vr̥kṣamūlē tu śākhāṁ gr̥hya vyavasthitāḥ |
atyarthaṁ ca madaglānāḥ parṇānyāstīrya śēratē || 11 ||

unmattabhūtāḥ plavagā madhumattāśca hr̥ṣṭavat |
kṣipanti ca tadānyōnyaṁ skhalanti ca tathāparē || 12 ||

kēcit kṣvēlāṁ prakurvanti kēcitkūjanti hr̥ṣṭavat |
harayō madhunā mattāḥ kēcitsuptā mahītalē || 13 ||

kr̥tvā kēciddhasantyanyē kēcitkurvanti cētarat |
kr̥tvā kēcidvadantyanyē kēcidbudhyanti cētarat || 14 ||

yē:’pyatra madhupālāḥ syuḥ prēṣyā dadhimukhasya tu |
tē:’pi tairvānarairbhīmaiḥ pratiṣiddhā diśō gatāḥ || 15 ||

jānubhistu prakr̥ṣṭāśca dēvamārgaṁ ca darśitāḥ |
abruvanparamōdvignā gatvā dadhimukhaṁ vacaḥ || 16 ||

hanūmatā dattavarairhataṁ madhuvanaṁ balāt |
vayaṁ ca jānubhiḥ kr̥ṣṭā dēvamārgaṁ ca darśitāḥ || 17 ||

tatō dadhimukhaḥ kruddhō vanapastatra vānaraḥ |
hataṁ madhuvanaṁ śrutvā sāntvayāmāsa tānharīn || 18 ||

ihāgacchata gacchāmō vānarānbaladarpitān |
balēna vārayiṣyāmō madhu bhakṣayatō vayam || 19 ||

śrutvā dadhimukhasyēdaṁ vacanaṁ vānararṣabhāḥ |
punarvīrā madhuvanaṁ tēnaiva sahasā yayuḥ || 20 ||

madhyē caiṣāṁ dadhimukhaḥ pragr̥hya tarasā tarum |
samabhyadhāvadvēgēna tē ca sarvē plavaṅgamāḥ || 21 ||

tē śilāḥ pādapāṁścāpi parvatāṁścāpi vānarāḥ |
gr̥hītvā:’bhyagamankruddhā yatra tē kapikuñjarāḥ || 22 ||

tē svāmivacanaṁ vīrā hr̥dayēṣvavasajya tat |
tvarayā hyabhyadhāvanta sālatālaśilāyudhāḥ || 23 ||

vr̥kṣasthāṁśca talasthāṁśca vānarānbaladarpitān |
abhyakrāmaṁstatō vīrāḥ pālāstatra sahasraśaḥ || 24 ||

atha dr̥ṣṭvā dadhimukhaṁ kruddhaṁ vānarapuṅgavāḥ |
abhyadhāvanta vēgēna hanumatpramukhāstadā || 25 ||

taṁ savr̥kṣaṁ mahābāhumāpatantaṁ mahābalam |
āryakaṁ prāharattatra bāhubhyāṁ kupitōṅgadaḥ || 26 ||

madāndhaśca na vēdainamāryakō:’yaṁ mamēti saḥ |
athainaṁ niṣpipēṣāśu vēgavadvasudhātalē || 27 ||

sa bhagnabāhūrubhujō vihvalaḥ śōṇitōkṣitaḥ |
mumōha sahasā vīrō muhūrtaṁ kapikuñjaraḥ || 28 ||

sa samāśvasya sahasā saṅkruddhō rājamātulaḥ |
vānarānvārayāmāsa daṇḍēna madhumōhitān || 29 ||

sa kathañcidvimuktastairvānarairvānararṣabhaḥ |
uvācaikāntamāśritya bhr̥tyānsvānsamupāgatān || 30 ||

ētē tiṣṭhantu gacchāmō bhartā nō yatra vānaraḥ |
sugrīvō vipulagrīvaḥ saha rāmēṇa tiṣṭhati || 31 ||

sarvaṁ caivāṅgadē dōṣaṁ śrāvayiṣyāmi pārthivē |
amarṣī vacanaṁ śrutvā ghātayiṣyati vānarān || 32 ||

iṣṭaṁ madhuvanaṁ hyētatsugrīvasya mahātmanaḥ |
pitr̥paitāmahaṁ divyaṁ dēvairapi durāsadam || 33 ||

sa vānarānimānsarvānmadhulubdhāngatāyuṣaḥ |
ghātayiṣyati daṇḍēna sugrīvaḥ sasuhr̥jjanān || 34 ||

vadhyā hyētē durātmānō nr̥pājñāparibhāvinaḥ |
amarṣaprabhavō rōṣaḥ saphalō nō bhaviṣyati || 35 ||

ēvamuktvā dadhimukhō vanapālānmahābalaḥ |
jagāma sahasōtpatya vanapālaiḥ samanvitaḥ || 36 ||

nimēṣāntaramātrēṇa sa hi prāptō vanālayaḥ |
sahasrāṁśusutō dhīmānsugrīvō yatra vānaraḥ || 37 ||

rāmaṁ ca lakṣmaṇaṁ caiva dr̥ṣṭvā sugrīvamēva ca |
samapratiṣṭhāṁ jagatīmākāśānnipapāta ha || 38 ||

sannipatya mahāvīryaḥ sarvaistaiḥ parivāritaḥ |
harirdadhimukhaḥ pālaiḥ pālānāṁ paramēśvaraḥ || 39 ||

sa dīnavadanō bhūtvā kr̥tvā śirasi cāñjalim |
sugrīvasya śubhau mūrdhnā caraṇau pratyapīḍayat || 40 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē dviṣaṣṭitamaḥ sargaḥ || 62 ||

sundarakāṇḍa triṣaṣṭitamaḥ sargaḥ (63)>>


See Complete vālmīki sundarakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed