Sundarakanda Sarga (Chapter) 63 – sundarakāṇḍa triṣaṣṭitamaḥ sargaḥ (63)


|| sugrīvaharṣaḥ ||

tatō mūrdhnā nipatitaṁ vānaraṁ vānararṣabhaḥ |
dr̥ṣṭvaivōdvignahr̥dayō vākyamētaduvāca ha || 1 ||

uttiṣṭhōttiṣṭha kasmāttvaṁ pādayōḥ patitō mama |
abhayaṁ tē bhavēdvīra sarvamēvābhidhīyatām || 2 ||

[* adhikapāṭhaḥ –
kiṁ saṁbhramāddhitaṁ kr̥tsnaṁ brūhi yadvaktumarhasi |
kaccinmadhuvanē svasti śrōtumicchāmi vānara ||
*]

sa tu viśvāsitastēna sugrīvēṇa mahātmanā |
utthāya sumahāprājñō vākyaṁ dadhimukhō:’bravīt || 3 ||

naivarkṣarajasā rājanna tvayā nāpi vālinā |
vanaṁ nisr̥ṣṭapūrvaṁ hi bhakṣitaṁ tacca vānaraiḥ || 4 ||

ēbhiḥ pradharṣitāścaiva vānarā vanarakṣibhiḥ |
madhūnyacintayitvēmānbhakṣayanti pibanti ca || 5 ||

śiṣṭamatrāpavidhyanti bhakṣayanti tathā:’parē |
nivāryamāṇāstē sarvē bhruvau vai darśayanti hi || 6 ||

imē hi saṁrabdhatarāstathā taiḥ sampradharṣitāḥ |
vārayantō vanāttasmātkruddhairvānarapuṅgavaiḥ || 7 ||

tatastairbahubhirvīrairvānarairvānararṣabha |
saṁraktanayanaiḥ krōdhāddharayaḥ pravicālitāḥ || 8 ||

pāṇibhirnihatāḥ kēcitkēcijjānubhirāhatāḥ |
prakr̥ṣṭāśca yathākāmaṁ dēvamārgaṁ ca darśitāḥ || 9 ||

ēvamētē hatāḥ śūrāstvayi tiṣṭhati bhartari |
kr̥tsnaṁ madhuvanaṁ caiva prakāmaṁ taiḥ prabhakṣyatē || 10 ||

ēvaṁ vijñāpyamānaṁ taṁ sugrīvaṁ vānararṣabham |
apr̥cchattaṁ mahāprājñō lakṣmaṇaḥ paravīrahā || 11 ||

kimayaṁ vānarō rājanvanapaḥ pratyupasthitaḥ |
kaṁ cārthamabhinirdiśya duḥkhitō vākyamabravīt || 12 ||

ēvamuktastu sugrīvō lakṣmaṇēna mahātmanā |
lakṣmaṇaṁ pratyuvācēdaṁ vākyaṁ vākyaviśāradaḥ || 13 ||

ārya lakṣmaṇa samprāha vīrō dadhimukhaḥ kapiḥ |
aṅgadapramukhairvīrairbhakṣitaṁ madhu vānaraiḥ || 14 ||

vicitya dakṣiṇāmāśāmāgatairharipuṅgavaiḥ |
naiṣāmakr̥takr̥tyānāmīdr̥śaḥ syādupakramaḥ || 15 ||

āgataiśca pramathitaṁ yathā madhuvanaṁ hi taiḥ |
dharṣitaṁ ca vanaṁ kr̥tsnamupayuktaṁ ca vānaraiḥ || 16 ||

vanaṁ yadā:’bhipannāstē sādhitaṁ karma vānaraiḥ |
dr̥ṣṭā dēvī na sandēhō na cānyēna hanūmatā || 17 ||

na hyanyaḥ sādhanē hētuḥ karmaṇō:’sya hanūmataḥ |
kāryasiddhirmatiścaiva tasminvānarapuṅgavē || 18 ||

vyavasāyaśca vīryaṁ ca śrutaṁ cāpi pratiṣṭhitam |
jāmbavānyatra nētā syādaṅgadaśca mahābalaḥ || 19 ||

hanūmāṁścāpyadhiṣṭhātā na tasya gatiranyathā |
aṅgadapramukhairvīrairhataṁ madhuvanaṁ kila || 20 ||

vārayantaśca sahitāstathā jānubhirāhatāḥ |
ētadarthamayaṁ prāptō vaktuṁ madhuravāgiha || 21 ||

nāmnā dadhimukhō nāma hariḥ prakhyātavikramaḥ |
dr̥ṣṭā sītā mahābāhō saumitrē paśya tattvataḥ || 22 ||

abhigamya tathā sarvē pibanti madhu vānarāḥ |
na cāpyadr̥ṣṭvā vaidēhīṁ viśrutāḥ puruṣarṣabha || 23 ||

vanaṁ dattavaraṁ divyaṁ dharṣayēyurvanaukasaḥ |
tataḥ prahr̥ṣṭō dharmātmā lakṣmaṇaḥ saharāghavaḥ || 24 ||

śrutvā karṇasukhāṁ vāṇīṁ sugrīvavadanāccyutām |
prāhr̥ṣyata bhr̥śaṁ rāmō lakṣmaṇaśca mahābalaḥ || 25 ||

śrutvā dadhimukhasyēdaṁ sugrīvastu prahr̥ṣya ca |
vanapālaṁ punarvākyaṁ sugrīvaḥ pratyabhāṣata || 26 ||

prītō:’smi sōhaṁ yadbhuktaṁ vanaṁ taiḥ kr̥takarmabhiḥ |
marṣitaṁ marṣaṇīyaṁ ca cēṣṭitaṁ kr̥takarmaṇām || 27 ||

icchāmi śīghraṁ hanumatpradhānān
śākhāmr̥gāṁstānmr̥garājadarpān |
draṣṭuṁ kr̥tārthānsaha rāghavābhyāṁ
śrōtuṁ ca sītādhigamē prayatnam || 28 ||

prītisphītākṣau samprahr̥ṣṭau kumārau
dr̥ṣṭvā siddhārthau vānarāṇāṁ ca rājā |
aṅgaiḥ saṁhr̥ṣṭaiḥ karmasiddhiṁ viditvā
bāhvōrāsannāṁ sō:’timātraṁ nananda || 29 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē triṣaṣṭitamaḥ sargaḥ || 63 ||

sundarakāṇḍa catuḥṣaṣṭitamaḥ sargaḥ (64)>>


See Complete vālmīki sundarakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed