Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| sugrīvaharṣaḥ ||
tatō mūrdhnā nipatitaṁ vānaraṁ vānararṣabhaḥ |
dr̥ṣṭvaivōdvignahr̥dayō vākyamētaduvāca ha || 1 ||
uttiṣṭhōttiṣṭha kasmāttvaṁ pādayōḥ patitō mama |
abhayaṁ tē bhavēdvīra sarvamēvābhidhīyatām || 2 ||
[* adhikapāṭhaḥ –
kiṁ saṁbhramāddhitaṁ kr̥tsnaṁ brūhi yadvaktumarhasi |
kaccinmadhuvanē svasti śrōtumicchāmi vānara ||
*]
sa tu viśvāsitastēna sugrīvēṇa mahātmanā |
utthāya sumahāprājñō vākyaṁ dadhimukhō:’bravīt || 3 ||
naivarkṣarajasā rājanna tvayā nāpi vālinā |
vanaṁ nisr̥ṣṭapūrvaṁ hi bhakṣitaṁ tacca vānaraiḥ || 4 ||
ēbhiḥ pradharṣitāścaiva vānarā vanarakṣibhiḥ |
madhūnyacintayitvēmānbhakṣayanti pibanti ca || 5 ||
śiṣṭamatrāpavidhyanti bhakṣayanti tathā:’parē |
nivāryamāṇāstē sarvē bhruvau vai darśayanti hi || 6 ||
imē hi saṁrabdhatarāstathā taiḥ sampradharṣitāḥ |
vārayantō vanāttasmātkruddhairvānarapuṅgavaiḥ || 7 ||
tatastairbahubhirvīrairvānarairvānararṣabha |
saṁraktanayanaiḥ krōdhāddharayaḥ pravicālitāḥ || 8 ||
pāṇibhirnihatāḥ kēcitkēcijjānubhirāhatāḥ |
prakr̥ṣṭāśca yathākāmaṁ dēvamārgaṁ ca darśitāḥ || 9 ||
ēvamētē hatāḥ śūrāstvayi tiṣṭhati bhartari |
kr̥tsnaṁ madhuvanaṁ caiva prakāmaṁ taiḥ prabhakṣyatē || 10 ||
ēvaṁ vijñāpyamānaṁ taṁ sugrīvaṁ vānararṣabham |
apr̥cchattaṁ mahāprājñō lakṣmaṇaḥ paravīrahā || 11 ||
kimayaṁ vānarō rājanvanapaḥ pratyupasthitaḥ |
kaṁ cārthamabhinirdiśya duḥkhitō vākyamabravīt || 12 ||
ēvamuktastu sugrīvō lakṣmaṇēna mahātmanā |
lakṣmaṇaṁ pratyuvācēdaṁ vākyaṁ vākyaviśāradaḥ || 13 ||
ārya lakṣmaṇa samprāha vīrō dadhimukhaḥ kapiḥ |
aṅgadapramukhairvīrairbhakṣitaṁ madhu vānaraiḥ || 14 ||
vicitya dakṣiṇāmāśāmāgatairharipuṅgavaiḥ |
naiṣāmakr̥takr̥tyānāmīdr̥śaḥ syādupakramaḥ || 15 ||
āgataiśca pramathitaṁ yathā madhuvanaṁ hi taiḥ |
dharṣitaṁ ca vanaṁ kr̥tsnamupayuktaṁ ca vānaraiḥ || 16 ||
vanaṁ yadā:’bhipannāstē sādhitaṁ karma vānaraiḥ |
dr̥ṣṭā dēvī na sandēhō na cānyēna hanūmatā || 17 ||
na hyanyaḥ sādhanē hētuḥ karmaṇō:’sya hanūmataḥ |
kāryasiddhirmatiścaiva tasminvānarapuṅgavē || 18 ||
vyavasāyaśca vīryaṁ ca śrutaṁ cāpi pratiṣṭhitam |
jāmbavānyatra nētā syādaṅgadaśca mahābalaḥ || 19 ||
hanūmāṁścāpyadhiṣṭhātā na tasya gatiranyathā |
aṅgadapramukhairvīrairhataṁ madhuvanaṁ kila || 20 ||
vārayantaśca sahitāstathā jānubhirāhatāḥ |
ētadarthamayaṁ prāptō vaktuṁ madhuravāgiha || 21 ||
nāmnā dadhimukhō nāma hariḥ prakhyātavikramaḥ |
dr̥ṣṭā sītā mahābāhō saumitrē paśya tattvataḥ || 22 ||
abhigamya tathā sarvē pibanti madhu vānarāḥ |
na cāpyadr̥ṣṭvā vaidēhīṁ viśrutāḥ puruṣarṣabha || 23 ||
vanaṁ dattavaraṁ divyaṁ dharṣayēyurvanaukasaḥ |
tataḥ prahr̥ṣṭō dharmātmā lakṣmaṇaḥ saharāghavaḥ || 24 ||
śrutvā karṇasukhāṁ vāṇīṁ sugrīvavadanāccyutām |
prāhr̥ṣyata bhr̥śaṁ rāmō lakṣmaṇaśca mahābalaḥ || 25 ||
śrutvā dadhimukhasyēdaṁ sugrīvastu prahr̥ṣya ca |
vanapālaṁ punarvākyaṁ sugrīvaḥ pratyabhāṣata || 26 ||
prītō:’smi sōhaṁ yadbhuktaṁ vanaṁ taiḥ kr̥takarmabhiḥ |
marṣitaṁ marṣaṇīyaṁ ca cēṣṭitaṁ kr̥takarmaṇām || 27 ||
icchāmi śīghraṁ hanumatpradhānān
śākhāmr̥gāṁstānmr̥garājadarpān |
draṣṭuṁ kr̥tārthānsaha rāghavābhyāṁ
śrōtuṁ ca sītādhigamē prayatnam || 28 ||
prītisphītākṣau samprahr̥ṣṭau kumārau
dr̥ṣṭvā siddhārthau vānarāṇāṁ ca rājā |
aṅgaiḥ saṁhr̥ṣṭaiḥ karmasiddhiṁ viditvā
bāhvōrāsannāṁ sō:’timātraṁ nananda || 29 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē triṣaṣṭitamaḥ sargaḥ || 63 ||
sundarakāṇḍa catuḥṣaṣṭitamaḥ sargaḥ (64)>>
See Complete vālmīki sundarakāṇḍa for chanting.
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.