Sundarakanda Sarga (Chapter) 64 – sundarakāṇḍa catuḥṣaṣṭitamaḥ sargaḥ (64)


|| hanūmādyāgamanam ||

sugrīvēṇaivamuktastu hr̥ṣṭō dadhimukhaḥ kapiḥ |
rāghavaṁ lakṣmaṇaṁ caiva sugrīvaṁ cābhyavādayat || 1 ||

sa praṇamya ca sugrīvaṁ rāghavau ca mahābalau |
vānaraiḥ saha taiḥ śūrairdivamēvōtpapāta ha || 2 ||

sa yathaivāgataḥ pūrvaṁ tathaiva tvaritaṁ gataḥ |
nipatya gaganādbhūmau tadvanaṁ pravivēśa ha || 3 ||

sa praviṣṭō madhuvanaṁ dadarśa hariyūthapān |
vimadānutthitānsarvānmēhamānānmadhūdakam || 4 ||

sa tānupāgamadvīrō baddhvā karapuṭāñjalim |
uvāca vacanaṁ ślakṣṇamidaṁ hr̥ṣṭavadaṅgadam || 5 ||

saumya rōṣō na kartavyō yadēbhirabhivāritaḥ |
ajñānādrakṣibhiḥ krōdhādbhavantaḥ pratiṣēdhitāḥ || 6 ||

yuvarājastvamīśaśca vanasyāsya mahābala |
maurkhyātpūrvaṁ kr̥tō dōṣastaṁ bhavān kṣantumarhati || 7 ||

ākhyātaṁ hi mayā gatvā pitr̥vyasya tavānagha |
ihōpayātaṁ sarvēṣāmētēṣāṁ vanacāriṇām || 8 ||

sa tvadāgamanaṁ śrutvā sahaibhirhariyūthapaiḥ |
prahr̥ṣṭō na tu ruṣṭō:’sau vanaṁ śrutvā pradharṣitam || 9 ||

prahr̥ṣṭō māṁ pitr̥vyastē sugrīvō vānarēśvaraḥ |
śīghraṁ prēṣaya sarvāṁstāniti hōvāca pārthivaḥ || 10 ||

śrutvā dadhimukhastaitadvacanaṁ ślakṣṇamaṅgadaḥ |
abravīttānhariśrēṣṭhō vākyaṁ vākyaviśāradaḥ || 11 ||

śaṅkē śrutō:’yaṁ vr̥ttāntō rāmēṇa hariyūthapāḥ |
tat-kṣamaṁ nēha naḥ sthātuṁ kr̥tē kāryē parantapāḥ || 12 ||

pītvā madhu yathākāmaṁ viśrāntā vanacāriṇaḥ |
kiṁ śēṣaṁ gamanaṁ tatra sugrīvō yatra mē guruḥ || 13 ||

sarvē yathā māṁ vakṣyanti samētya hariyūthapāḥ |
tathā:’smi kartā kartavyē bhavadbhiḥ paravānaham || 14 ||

nājñāpayitumīśō:’haṁ yuvarājō:’smi yadyapi |
ayuktaṁ kr̥takarmāṇō yūyaṁ dharṣayituṁ mayā || 15 ||

bruvataścāṅgadasyaivaṁ śrutvā vacanamavyayam |
prahr̥ṣṭamanasō vākyamidamūcurvanaukasaḥ || 16 ||

ēvaṁ vakṣyati kō rājanprabhuḥ sanvānararṣabha |
aiśvaryamadamattō hi sarvō:’hamiti manyatē || 17 ||

tava cēdaṁ susadr̥śaṁ vākyaṁ nānyasya kasyacit |
sannatirhi tavākhyāti bhaviṣyacchubhayōgyatām || 18 ||

sarvē vayamapi prāptāstatra gantuṁ kr̥takṣaṇāḥ |
sa yatra harivīrāṇāṁ sugrīvaḥ patiravyayaḥ || 19 ||

tvayā hyanuktairharibhirnaiva śakyaṁ padātpadam |
kvacidgantuṁ hariśrēṣṭha brūmaḥ satyamidaṁ tu tē || 20 ||

ēvaṁ tu vadatāṁ tēṣāmaṅgadaḥ pratyabhāṣata |
bāḍhaṁ gacchāma ityuktvā utpapāta mahītalāt || 21 || [khamutpēturmahābalāḥ]

utpatantamanūtpētuḥ sarvē tē hariyūthapāḥ |
kr̥tvākāśaṁ nirākāśaṁ yantrōtkṣiptā ivācalāḥ || 22 ||

[* aṅgadaṁ purataḥ kr̥tvā hanūmantaṁ ca vānaram | *]
tēmbaraṁ sahasōtpatya vēgavantaḥ plavaṅgamāḥ |
vinadantō mahānādaṁ ghanā vātēritā yathā || 23 ||

aṅgadē samanuprāptē sugrīvō vānarādhipaḥ |
uvāca śōkōpahataṁ rāmaṁ kamalalōcanam || 24 ||

samāśvasihi bhadraṁ tē dr̥ṣṭā dēvī na saṁśayaḥ |
nāgantumiha śakyaṁ tairatītē samayē hi naḥ || 25 ||

na matsakāśamāgacchētkr̥tyē hi vinipātitē |
yuvarājō mahābāhuḥ plavatāṁ pravarōṅgadaḥ || 26 ||

yadyapyakr̥takr̥tyānāmīdr̥śaḥ syādupakramaḥ |
bhavētsa dīnavadanō bhrāntaviplutamānasaḥ || 27 ||

pitr̥paitāmahaṁ caitatpūrvakairabhirakṣitam |
na mē madhuvanaṁ hanyādahr̥ṣṭaḥ plavagēśvaraḥ || 28 ||

kausalyā suprajā rāma samāśvasihi suvrata |
dr̥ṣṭā dēvī na sandēhō na cānyēna hanūmatā || 29 ||

na hyanyaḥ karmaṇō hētuḥ sādhanē:’sya hanūmataḥ |
hanūmati hi siddhiśca matiśca matisattama || 30 ||

vyavasāyaśca vīryaṁ ca sūryē tēja iva dhruvam |
jāmbavānyatra nētā syādaṅgadaśca balēśvaraḥ || 31 ||

hanumāṁścāpyadhiṣṭhātā na tasya gatiranyathā |
mā bhūścintāsamāyuktaḥ sampratyamitavikrama || 32 ||

tataḥ kilakilāśabdaṁ śuśrāvāsannamambarē |
hanumatkarmadr̥ptānāṁ nardatāṁ kānanaukasām || 33 ||

kiṣkindhāmupayātānāṁ siddhiṁ kathayatāmiva |
tataḥ śrutvā ninādaṁ taṁ kapīnāṁ kapisattamaḥ || 34 ||

āyatāñcitalāṅgūlaḥ sō:’bhavaddhr̥ṣṭamānasaḥ |
ājagmustē:’pi harayō rāmadarśanakāṅkṣiṇaḥ || 35 ||

aṅgadaṁ purataḥ kr̥tvā hanūmantaṁ ca vānaram |
tē:’ṅgadapramukhā vīrāḥ prahr̥ṣṭāśca mudānvitāḥ || 36 ||

nipēturharirājasya samīpē rāghavasya ca |
hanumāṁśca mahābahuḥ praṇamya śirasā tataḥ || 37 ||

niyatāmakṣatāṁ dēvīṁ rāghavāya nyavēdayat || 38 ||

[* adhikapāṭhaḥ –
dr̥ṣṭā dēvīti hanumadvadanādamr̥tōpamam |
ākarṇya vacanaṁ rāmō harṣamāpa salakṣmaṇaḥ ||
*]

niścitārthastatastasminsugrīvaḥ pavanātmajē |
lakṣmaṇaḥ prītimānprītaṁ bahumānādavaikṣata || 39 ||

prītyā ca ramamāṇō:’tha rāghavaḥ paravīrahā |
bahumānēna mahatā hanūmantamavaikṣata || 40 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē catuḥṣaṣṭitamaḥ sargaḥ || 64 ||

sundarakāṇḍa pañcaṣaṣṭitamaḥ sargaḥ (65)>>


See Complete vālmīki sundarakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed