Sundarakanda Sarga (Chapter) 65 – sundarakāṇḍa pañcaṣaṣṭitamaḥ sargaḥ (65)


|| cūḍāmaṇipradānam ||

tataḥ prasravaṇaṁ śailaṁ tē gatvā citrakānanam |
praṇamya śirasā rāmaṁ lakṣmaṇaṁ ca mahābalam || 1 ||

yuvarājaṁ puraskr̥tya sugrīvamabhivādya ca |
pravr̥ttimatha sītāyāḥ pravaktumupacakramuḥ || 2 ||

rāvaṇāntaḥpurē rōdhaṁ rākṣasībhiśca tarjanam |
rāmē samanurāgaṁ ca yaścāyaṁ samayaḥ kr̥taḥ || 3 ||

ētadākhyānti tē sarvē harayō rāmasannidhau |
vaidēhīmakṣatāṁ śrutvā rāmastūttaramabravīt || 4 ||

kva sītā vartatē dēvī kathaṁ ca mayi vartatē |
ētanmē sarvamākhyāta vaidēhīṁ prati vānarāḥ || 5 ||

rāmasya gaditaṁ śrutvā harayō rāmasannidhau |
cōdayanti hanūmantaṁ sītāvr̥ttāntakōvidam || 6 ||

śrutvā tu vacanaṁ tēṣāṁ hanumānmārutātmajaḥ |
praṇamya śirasā dēvyai sītāyai tāṁ diśaṁ prati || 7 ||

uvāca vākyaṁ vākyajñaḥ sītāyā darśanaṁ yathā |
samudraṁ laṅghayitvā:’haṁ śatayōjanamāyatam || 8 ||

agacchaṁ jānakīṁ sītāṁ mārgamāṇō didr̥kṣayā |
tatra laṅkēti nagarī rāvaṇasya durātmanaḥ || 9 ||

dakṣiṇasya samudrasya tīrē vasati dakṣiṇē |
tatra dr̥ṣṭā mayā sītā rāvaṇāntaḥpurē satī || 10 ||

saṁ-nyasya tvayi jīvantī rāmā rāma manōratham |
dr̥ṣṭā mē rākṣasīmadhyē tarjyamānā muhurmuhuḥ || 11 ||

rākṣasībhirvirūpābhī rakṣitā pramadāvanē |
duḥkhamāpadyatē dēvī tavāduḥkhōcitā satī || 12 ||

rāvaṇāntaḥpurē ruddhā rākṣasībhiḥ surakṣitā |
ēkavēṇīdharā dīnā tvayi cintāparāyaṇā || 13 ||

adhaḥśayyā vivarṇāṅgī padminīva himāgamē |
rāvaṇādvinivr̥ttārthā martavyakr̥taniścayā || 14 ||

dēvī kathañcitkākutstha tvanmanā mārgitā mayā |
ikṣvākuvaṁśavikhyātiṁ śanaiḥ kīrtayatānagha || 15 ||

sā mayā naraśārdūla viśvāsamupapāditā |
tataḥ sambhāṣitā dēvī sarvamarthaṁ ca darśitā || 16 ||

rāmasugrīvasakhyaṁ ca śrutvā prītimupāgatā |
niyataḥ samudācārō bhaktiścāsyāstathā tvayi || 17 ||

ēvaṁ mayā mahābhāgā dr̥ṣṭā janakanandinī |
ugrēṇa tapasā yuktā tvadbhaktyā puruṣarṣabha || 18 ||

abhijñānaṁ ca mē dattaṁ yathā vr̥ttaṁ tavāntikē |
citrakūṭē mahāprājña vāyasaṁ prati rāghava || 19 ||

vijñāpyaśca naravyāghrō rāmō vāyusuta tvayā |
akhilēnēha yaddr̥ṣṭamiti māmāha jānakī || 20 ||

ayaṁ cāsmai pradātavyō yatnātsuparirakṣitaḥ |
bruvatā vacanānyēvaṁ sugrīvasyōpaśr̥ṇvataḥ || 21 ||

ēṣa cūḍāmaṇiḥ śrīmānmayā suparirakṣitaḥ |
manaḥśilāyāstilakō gaṇḍapārśvē nivēśitaḥ || 22 ||

tvayā pranaṣṭē tilakē taṁ kila smartumarhasi |
ēṣa niryātitaḥ śrīmānmayā tē vārisambhavaḥ || 23 ||

ētaṁ dr̥ṣṭvā pramōdiṣyē vyasanē tvāmivānagha |
jīvitaṁ dhārayiṣyāmi māsaṁ daśarathātmaja || 24 ||

ūrdhvaṁ māsānna jīvēyaṁ rakṣasāṁ vaśamāgatā |
iti māmabravītsītā kr̥śāṅgī varavarṇinī || 25 || [dharmacāriṇī]

rāvaṇāntaḥpurē ruddhā mr̥gīvōtphullalōcanā |
ētadēva mayākhyātaṁ sarvaṁ rāghava yadyathā |
sarvathā sāgarajalē santāraḥ pravidhīyatām || 26 ||

tau jātāśvāsau rājaputrau viditvā
taccābhijñānaṁ rāghavāya pradāya |
dēvyā cākhyātaṁ sarvamēvānupūrvyā-
-dvācā sampūrṇaṁ vāyuputraḥ śaśaṁsa || 27 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē pañcaṣaṣṭitamaḥ sargaḥ || 65 ||

sundarakāṇḍa ṣaṭṣaṣṭitamaḥ sargaḥ (66)>>


See Complete vālmīki sundarakāṇḍa for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed