Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| cūḍāmaṇipradānam ||
tataḥ prasravaṇaṁ śailaṁ tē gatvā citrakānanam |
praṇamya śirasā rāmaṁ lakṣmaṇaṁ ca mahābalam || 1 ||
yuvarājaṁ puraskr̥tya sugrīvamabhivādya ca |
pravr̥ttimatha sītāyāḥ pravaktumupacakramuḥ || 2 ||
rāvaṇāntaḥpurē rōdhaṁ rākṣasībhiśca tarjanam |
rāmē samanurāgaṁ ca yaścāyaṁ samayaḥ kr̥taḥ || 3 ||
ētadākhyānti tē sarvē harayō rāmasannidhau |
vaidēhīmakṣatāṁ śrutvā rāmastūttaramabravīt || 4 ||
kva sītā vartatē dēvī kathaṁ ca mayi vartatē |
ētanmē sarvamākhyāta vaidēhīṁ prati vānarāḥ || 5 ||
rāmasya gaditaṁ śrutvā harayō rāmasannidhau |
cōdayanti hanūmantaṁ sītāvr̥ttāntakōvidam || 6 ||
śrutvā tu vacanaṁ tēṣāṁ hanumānmārutātmajaḥ |
praṇamya śirasā dēvyai sītāyai tāṁ diśaṁ prati || 7 ||
uvāca vākyaṁ vākyajñaḥ sītāyā darśanaṁ yathā |
samudraṁ laṅghayitvā:’haṁ śatayōjanamāyatam || 8 ||
agacchaṁ jānakīṁ sītāṁ mārgamāṇō didr̥kṣayā |
tatra laṅkēti nagarī rāvaṇasya durātmanaḥ || 9 ||
dakṣiṇasya samudrasya tīrē vasati dakṣiṇē |
tatra dr̥ṣṭā mayā sītā rāvaṇāntaḥpurē satī || 10 ||
saṁ-nyasya tvayi jīvantī rāmā rāma manōratham |
dr̥ṣṭā mē rākṣasīmadhyē tarjyamānā muhurmuhuḥ || 11 ||
rākṣasībhirvirūpābhī rakṣitā pramadāvanē |
duḥkhamāpadyatē dēvī tavāduḥkhōcitā satī || 12 ||
rāvaṇāntaḥpurē ruddhā rākṣasībhiḥ surakṣitā |
ēkavēṇīdharā dīnā tvayi cintāparāyaṇā || 13 ||
adhaḥśayyā vivarṇāṅgī padminīva himāgamē |
rāvaṇādvinivr̥ttārthā martavyakr̥taniścayā || 14 ||
dēvī kathañcitkākutstha tvanmanā mārgitā mayā |
ikṣvākuvaṁśavikhyātiṁ śanaiḥ kīrtayatānagha || 15 ||
sā mayā naraśārdūla viśvāsamupapāditā |
tataḥ sambhāṣitā dēvī sarvamarthaṁ ca darśitā || 16 ||
rāmasugrīvasakhyaṁ ca śrutvā prītimupāgatā |
niyataḥ samudācārō bhaktiścāsyāstathā tvayi || 17 ||
ēvaṁ mayā mahābhāgā dr̥ṣṭā janakanandinī |
ugrēṇa tapasā yuktā tvadbhaktyā puruṣarṣabha || 18 ||
abhijñānaṁ ca mē dattaṁ yathā vr̥ttaṁ tavāntikē |
citrakūṭē mahāprājña vāyasaṁ prati rāghava || 19 ||
vijñāpyaśca naravyāghrō rāmō vāyusuta tvayā |
akhilēnēha yaddr̥ṣṭamiti māmāha jānakī || 20 ||
ayaṁ cāsmai pradātavyō yatnātsuparirakṣitaḥ |
bruvatā vacanānyēvaṁ sugrīvasyōpaśr̥ṇvataḥ || 21 ||
ēṣa cūḍāmaṇiḥ śrīmānmayā suparirakṣitaḥ |
manaḥśilāyāstilakō gaṇḍapārśvē nivēśitaḥ || 22 ||
tvayā pranaṣṭē tilakē taṁ kila smartumarhasi |
ēṣa niryātitaḥ śrīmānmayā tē vārisambhavaḥ || 23 ||
ētaṁ dr̥ṣṭvā pramōdiṣyē vyasanē tvāmivānagha |
jīvitaṁ dhārayiṣyāmi māsaṁ daśarathātmaja || 24 ||
ūrdhvaṁ māsānna jīvēyaṁ rakṣasāṁ vaśamāgatā |
iti māmabravītsītā kr̥śāṅgī varavarṇinī || 25 || [dharmacāriṇī]
rāvaṇāntaḥpurē ruddhā mr̥gīvōtphullalōcanā |
ētadēva mayākhyātaṁ sarvaṁ rāghava yadyathā |
sarvathā sāgarajalē santāraḥ pravidhīyatām || 26 ||
tau jātāśvāsau rājaputrau viditvā
taccābhijñānaṁ rāghavāya pradāya |
dēvyā cākhyātaṁ sarvamēvānupūrvyā-
-dvācā sampūrṇaṁ vāyuputraḥ śaśaṁsa || 27 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē pañcaṣaṣṭitamaḥ sargaḥ || 65 ||
sundarakāṇḍa ṣaṭṣaṣṭitamaḥ sargaḥ (66)>>
See Complete vālmīki sundarakāṇḍa for chanting.
ಗಮನಿಸಿ :"ಪ್ರಭಾತ ಸ್ತೋತ್ರನಿಧಿ" ಪುಸ್ತಕ ಬಿಡುಗಡೆಯಾಗಿದೆ ಮತ್ತು ಈಗ ಖರೀದಿಗೆ ಲಭ್ಯವಿದೆ. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.