Sundarakanda Sarga (Chapter) 66 – sundarakāṇḍa ṣaṭṣaṣṭitamaḥ sargaḥ (66)


|| sītābhāṣitapraśnaḥ ||

ēvamuktō hanumatā rāmō daśarathātmajaḥ |
taṁ maṇiṁ hr̥dayē kr̥tvā prarurōda salakṣmaṇaḥ || 1 ||

taṁ tu dr̥ṣṭvā maṇiśrēṣṭhaṁ rāghavaḥ śōkakarśitaḥ |
nētrābhyāmaśrupūrṇābhyāṁ sugrīvamidamabravīt || 2 ||

yathaiva dhēnuḥ sravati snēhādvatsasya vatsalā |
tathā mamāpi hr̥dayaṁ maṇiratnasya darśanāt || 3 ||

maṇiratnamidaṁ dattaṁ vaidēhyāḥ śvaśurēṇa mē |
vadhūkālē yathābaddhamadhikaṁ mūrdhni śōbhatē || 4 ||

ayaṁ hi jalasambhūtō maṇiḥ sajjanapūjitaḥ |
yajñē paramatuṣṭēna dattaḥ śakrēṇa dhīmatā || 5 ||

imaṁ dr̥ṣṭvā maṇiśrēṣṭhaṁ yathā tātasya darśanam |
adyāsmyavagataḥ saumya vaidēhasya tathā vibhōḥ || 6 ||

ayaṁ hi śōbhatē tasyāḥ priyāyā mūrdhni mē maṇiḥ |
asyādya darśanēnāhaṁ prāptāṁ tāmiva cintayē || 7 ||

kimāha sītā vaidēhī brūhi saumya punaḥ punaḥ |
pipāsumiva tōyēna siñcantī vākyavāriṇā || 8 ||

itastu kiṁ duḥkhataraṁ yadimaṁ vārisambhavam |
maṇiṁ paśyāmi saumitrē vaidēhīmāgataṁ vinā || 9 ||

ciraṁ jīvati vaidēhī yadi māsaṁ dhariṣyati |
na jīvēyaṁ kṣaṇamapi vinā tāmasitēkṣaṇām || 10 ||

naya māmapi taṁ dēśaṁ yatra dr̥ṣṭā mama priyā |
na tiṣṭhēyaṁ kṣaṇamapi pravr̥ttimupalabhya ca || 11 ||

kathaṁ sā mama suśrōṇi bhīrubhīruḥ satī sadā |
bhayāvahānāṁ ghōrāṇāṁ madhyē tiṣṭhati rakṣasām || 12 ||

śāradastimirōnmuktō nūnaṁ candra ivāmbudaiḥ |
āvr̥taṁ vadanaṁ tasyā na virājati rākṣasaiḥ || 13 ||

kimāha sītā hanumaṁstattvataḥ kathayādya mē |
ētēna khalu jīviṣyē bhēṣajēnāturō yathā || 14 ||

madhurā madhurālāpā kimāha mama bhāminī |
madvihīnā varārōhā hanumankathayasva mē || 15 ||

[* adhikapāṭhaḥ –
duḥkhādduḥkhataraṁ prāpya kathaṁ jīvati jānakī ||
*]

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē ṣaṭṣaṣṭitamaḥ sargaḥ || 66 ||

sundarakāṇḍa saptaṣaṣṭitamaḥ sargaḥ (67)>>


See Complete vālmīki sundarakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed