Sundarakanda Sarga (Chapter) 67 – sundarakāṇḍa saptaṣaṣṭitamaḥ sargaḥ (67)


|| sītābhāṣitānuvacanam ||

ēvamuktastu hanumānrāghavēṇa mahātmanā |
sītāyā bhāṣitaṁ sarvaṁ nyavēdayata rāghavē || 1 ||

idamuktavatī dēvī jānakī puruṣarṣabha |
pūrvavr̥ttamabhijñānaṁ citrakūṭē yathātatham || 2 ||

sukhasuptā tvayā sārdhaṁ jānakī pūrvamutthitā |
vāyasaḥ sahasōtpatya vidadāra stanāntarē || 3 ||

paryāyēṇa ca suptastvaṁ dēvyaṅkē bharatāgraja |
punaśca kila pakṣī sa dēvyā janayati vyathām || 4 ||

punaḥ punarupāgamya virarāda bhr̥śaṁ kila | [vidadāra]
tatastvaṁ bōdhitastasyāḥ śōṇitēna samukṣitaḥ || 5 ||

vāyasēna ca tēnaiva satataṁ bādhyamānayā |
bōdhitaḥ kila dēvyā tvaṁ sukhasuptaḥ parantapa || 6 ||

tāṁ tu dr̥ṣṭvā mahābāhō dāritāṁ ca stanāntarē |
āśīviṣa iva kruddhō niḥśvasannabhyabhāṣathāḥ || 7 ||

nakhāgraiḥ kēna tē bhīru dāritaṁ tu stanāntaram |
kaḥ krīḍati sarōṣēṇa pañcavaktrēṇa bhōginā || 8 ||

nirīkṣamāṇaḥ sahasā vāyasaṁ samavaikṣathāḥ |
nakhaiḥ sarudhiraistīkṣṇaistāmēvābhimukhaṁ sthitam || 9 ||

sutaḥ kila sa śakrasya vāyasaḥ patatāṁ varaḥ |
dharāntaracaraḥ śīghraṁ pavanasya gatau samaḥ || 10 ||

tatastasminmahābāhō kōpasaṁvartitēkṣaṇaḥ |
vāyasē tvaṁ kr̥thāḥ krūrāṁ matiṁ matimatāṁ vara || 11 ||

sa darbhaṁ saṁstarādgr̥hya brahmāstrēṇa hyayōjayaḥ |
sa dīpta iva kālāgnirjajvālābhimukhaḥ khagam || 12 ||

kṣiptavāṁstvaṁ pradīptaṁ hi darbhaṁ taṁ vāyasaṁ prati |
tatastu vāyasaṁ dīptaḥ sa darbhō:’nujagāma ha || 13 ||

sa pitrā ca parityaktaḥ suraiśca samaharṣibhiḥ |
trīm̐llōkānsamparikramya trātāraṁ nādhigacchati || 14 ||

punarēvāgatastrastastvatsakāśamarindama |
sa taṁ nipatitaṁ bhūmau śaraṇyaḥ śaraṇāgatam || 15 ||

vadhārhamapi kākutstha kr̥payā paryapālayaḥ |
mōghamastraṁ na śakyaṁ tu kartumityēva rāghava || 16 ||

bhavāṁstasyākṣi kākasya hinasti sma sa dakṣiṇam |
rāma tvāṁ sa namaskr̥tya rājñē daśarathāya ca || 17 ||

visr̥ṣṭastu tadā kākaḥ pratipēdē svamālayam |
ēvamastravidāṁ śrēṣṭhaḥ sattvavān śīlavānapi || 18 ||

kimarthamastraṁ rakṣaḥsu na yōjayati rāghavaḥ |
na nāgā nāpi gandharvā nāsurā na marudgaṇāḥ || 19 ||

na ca sarvē raṇē śaktā rāmaṁ pratisamāsitum |
tasya vīryavataḥ kaścidyadyasti mayi sambhramaḥ || 20 ||

kṣipraṁ suniśitairbāṇairhanyatāṁ yudhi rāvaṇaḥ |
bhrāturādēśamājñāya lakṣmaṇō vā parantapaḥ || 21 ||

sa kimarthaṁ naravarō na māṁ rakṣati rāghavaḥ |
śaktau tau puruṣavyāghrau vāyvagnisamatējasau || 22 ||

surāṇāmapi durdharṣau kimarthaṁ māmupēkṣataḥ |
mamaiva duṣkr̥taṁ kiñcinmahadasti na saṁśayaḥ || 23 ||

samarthāvapi tau yanmāṁ nāvēkṣētē parantapau | [sahitau]
vaidēhyā vacanaṁ śrutvā karuṇaṁ sāśru bhāṣitam || 24 ||

punarapyahamāryāṁ tāmidaṁ vacanamabravam |
tvacchōkavimukhō rāmō dēvi satyēna tē śapē || 25 ||

rāmē duḥkhābhibhūtē tu lakṣmaṇaḥ paritapyatē |
kathañcidbhavatī dr̥ṣṭā na kālaḥ pariśōcitum || 26 ||

imaṁ muhūrtaṁ duḥkhānāmantaṁ drakṣyasi bhāmini |
tāvubhau naraśārdūlau rājaputrāvaninditau || 27 ||

tvaddarśanakr̥tōtsāhau laṅkāṁ bhasmīkariṣyataḥ |
hatvā ca samarē raudraṁ rāvaṇaṁ sahabāndhavam || 28 ||

rāghavastvāṁ varārōhē svāṁ purīṁ nayatē dhruvam |
yattu rāmō vijānīyādabhijñānamaninditē || 29 ||

prītisañjananaṁ tasya pradātuṁ tvamihārhasi |
sābhivīkṣya diśaḥ sarvā vēṇyudgrathanamuttamam || 30 ||

muktvā vastrāddadau mahyaṁ maṇimētaṁ mahābala |
pratigr̥hya maṇiṁ divyaṁ tava hētō raghūdvaha || 31 ||

śirasā tāṁ praṇamyāryāmahamāgamanē tvarē |
gamanē ca kr̥tōtsāhamavēkṣya varavarṇinī || 32 ||

vivardhamānaṁ ca hi māmuvāca janakātmajā |
aśrupūrṇamukhī dīnā bāṣpasaṁ-digdhabhāṣiṇī || 33 ||

mamōtpatanasambhrāntā śōkavēgasamāhatā |
hanumansiṁhasaṅkāśau tāvubhau rāmalakṣmaṇau |
sugrīvaṁ ca sahāmātyaṁ sarvānbrūyā hyanāmayam || 34 ||

yathā ca sa mahābāhurmāṁ tārayati rāghavaḥ |
asmādduḥkhāmbusaṁrōdhāttvaṁ samādhātumarhasi || 35 ||

imaṁ ca tīvraṁ mama śōkavēgaṁ
rakṣōbhirēbhiḥ paribhartsanaṁ ca |
brūyāstu rāmasya gataḥ samīpaṁ
śivaśca tē:’dhvāstu haripravīra || 36 ||

ētattavāryā nr̥parājasiṁha
sītā vacaḥ prāha viṣādapūrvam |
ētacca buddhvā gaditaṁ mayā tvaṁ
śraddhatsva sītāṁ kuśalāṁ samagrām || 37 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē saptaṣaṣṭitamaḥ sargaḥ || 67 ||

sundarakāṇḍa aṣṭaṣaṣṭitamaḥ sargaḥ (68)>>


See Complete vālmīki sundarakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed