Sundarakanda Sarga (Chapter) 68 – sundarakāṇḍa aṣṭaṣaṣṭitamaḥ sargaḥ (68)


|| hanūmatsamāśvāsavacanānuvādaḥ ||

athāhamuttaraṁ dēvyā punaruktaḥ sasambhramaḥ |
tava snēhānnaravyāghra sauhārdādanumānya vai || 1 ||

ēvaṁ bahuvidhaṁ vācyō rāmō dāśarathistvayā |
yathā māmāpnuyācchīghraṁ hatvā rāvaṇamāhavē || 2 ||

yadi vā manyasē vīra vasaikāhamarindama |
kasmiṁścitsaṁvr̥tē dēśē viśrāntaḥ śvō gamiṣyasi || 3 ||

mama cāpyalpabhāgyāyāḥ sānnidhyāttava vānara | [vīryavān]
asya śōkavipākasya muhūrtaṁ syādvimōkṣaṇam || 4 ||

gatē hi tvayi vikrāntē punarāgamanāya vai |
prāṇānāmapi sandēhō mama syānnātra saṁśayaḥ || 5 ||

tavādarśanajaḥ śōkō bhūyō māṁ paritāpayēt |
duḥkhādduḥkhaparābhūtāṁ durgatāṁ duḥkhabhāginīm || 6 ||

ayaṁ ca vīra sandēhastiṣṭhatīva mamāgrataḥ |
sumahāṁstvatsahāyēṣu haryr̥kṣēṣu harīśvara || 7 ||

kathaṁ nu khalu duṣpāraṁ tariṣyanti mahōdadhim |
tāni haryr̥kṣasainyāni tau vā naravarātmajau || 8 ||

trayāṇāmēva bhūtānāṁ sāgarasyāsya laṅghanē |
śaktiḥ syādvainatēyasya vāyōrvā tava vānagha || 9 ||

tadasminkāryaniryōgē vīraivaṁ duratikramē |
kiṁ paśyasi samādhānaṁ tvaṁ hi kāryavidāṁ varaḥ || 10 || [brūhi]

kāmamasya tvamēvaikaḥ kāryasya parisādhanē |
paryāptaḥ paravīraghna yaśasyastē balōdayaḥ || 11 ||

balaiḥ samagrairyadi māṁ hatvā rāvaṇamāhavē |
vijayī svāṁ purīṁ rāmō nayēttatsyādyaśaskaram || 12 ||

yathāhaṁ tasya vīrasya vanādupadhinā hr̥tā |
rakṣasā tadbhayādēva tathā nārhati rāghavaḥ || 13 ||

balaistu saṅkulāṁ kr̥tvā laṅkāṁ parabalārdanaḥ |
māṁ nayēdyadi kākutsthastattasya sadr̥śaṁ bhavēt || 14 ||

tadyathā tasya vikrāntamanurūpaṁ mahātmanaḥ |
bhavatyāhavaśūrasya tathā tvamupapādaya || 15 ||

tadarthōpahitaṁ vākyaṁ praśritaṁ hētusaṁhitam |
niśamyāhaṁ tataḥ śēṣaṁ vākyamuttaramabravam || 16 ||

dēvi haryr̥kṣasainyānāmīśvaraḥ plavatāṁ varaḥ |
sugrīvaḥ sattvasampannastavārthē kr̥taniścayaḥ || 17 ||

tasya vikramasampannāḥ sattvavantō mahābalāḥ |
manaḥsaṅkalpasampātā nidēśē harayaḥ sthitāḥ || 18 ||

yēṣāṁ nōpari nādhastānna tiryaksajjatē gatiḥ |
na ca karmasu sīdanti mahatsvamitatējasaḥ || 19 ||

asakr̥ttairmahābhāgairvānarairbaladarpitaiḥ |
pradakṣiṇīkr̥tā bhūmirvāyumārgānusāribhiḥ || 20 ||

madviśiṣṭāśca tulyāśca santi tatra vanaukasaḥ |
mattaḥ pratyavaraḥ kaścinnāsti sugrīvasannidhau || 21 ||

ahaṁ tāvadiha prāptaḥ kiṁ punastē mahābalāḥ |
na hi prakr̥ṣṭāḥ prēṣyantē prēṣyantē hītarē janāḥ || 22 ||

tadalaṁ paritāpēna dēvi manyurvyapaitu tē |
ēkōtpātēna vai laṅkāmēṣyanti hariyūthapāḥ || 23 ||

mama pr̥ṣṭhagatau tau ca candrasūryāvivōditau |
tvatsakāśaṁ mahābhāgē nr̥siṁhāvāgamiṣyataḥ || 24 ||

arighnaṁ siṁhasaṅkāśaṁ kṣipraṁ drakṣyasi rāghavam |
lakṣmaṇaṁ ca dhanuṣpāṇiṁ laṅkādvāramupasthitam || 25 ||

nakhadaṁṣṭrāyudhānvīrānsiṁhaśārdūlavikramān |
vānarānvāraṇēndrābhānkṣipraṁ drakṣyasi saṅgatān || 26 ||

śailāmbudanikāśānāṁ laṅkāmalayasānuṣu |
nardatāṁ kapimukhyānāmacirācchrōṣyasi svanam || 27 ||

nivr̥ttavanavāsaṁ ca tvayā sārdhamarindamam |
abhiṣiktamayōdhyāyāṁ kṣipraṁ drakṣyasi rāghavam || 28 ||

tatō mayā vāgbhiradīnabhāṣiṇā
śivābhiriṣṭābhirabhiprasāditā |
jagāma śāntiṁ mama maithilātmajā
tavāpi śōkēna tadābhipīḍitā || 29 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē aṣṭaṣaṣṭitamaḥ sargaḥ || 68 ||


See Complete vālmīki sundarakāṇḍa for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed