Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| hanūmatsamāśvāsavacanānuvādaḥ ||
athāhamuttaraṁ dēvyā punaruktaḥ sasambhramaḥ |
tava snēhānnaravyāghra sauhārdādanumānya vai || 1 ||
ēvaṁ bahuvidhaṁ vācyō rāmō dāśarathistvayā |
yathā māmāpnuyācchīghraṁ hatvā rāvaṇamāhavē || 2 ||
yadi vā manyasē vīra vasaikāhamarindama |
kasmiṁścitsaṁvr̥tē dēśē viśrāntaḥ śvō gamiṣyasi || 3 ||
mama cāpyalpabhāgyāyāḥ sānnidhyāttava vānara | [vīryavān]
asya śōkavipākasya muhūrtaṁ syādvimōkṣaṇam || 4 ||
gatē hi tvayi vikrāntē punarāgamanāya vai |
prāṇānāmapi sandēhō mama syānnātra saṁśayaḥ || 5 ||
tavādarśanajaḥ śōkō bhūyō māṁ paritāpayēt |
duḥkhādduḥkhaparābhūtāṁ durgatāṁ duḥkhabhāginīm || 6 ||
ayaṁ ca vīra sandēhastiṣṭhatīva mamāgrataḥ |
sumahāṁstvatsahāyēṣu haryr̥kṣēṣu harīśvara || 7 ||
kathaṁ nu khalu duṣpāraṁ tariṣyanti mahōdadhim |
tāni haryr̥kṣasainyāni tau vā naravarātmajau || 8 ||
trayāṇāmēva bhūtānāṁ sāgarasyāsya laṅghanē |
śaktiḥ syādvainatēyasya vāyōrvā tava vānagha || 9 ||
tadasminkāryaniryōgē vīraivaṁ duratikramē |
kiṁ paśyasi samādhānaṁ tvaṁ hi kāryavidāṁ varaḥ || 10 || [brūhi]
kāmamasya tvamēvaikaḥ kāryasya parisādhanē |
paryāptaḥ paravīraghna yaśasyastē balōdayaḥ || 11 ||
balaiḥ samagrairyadi māṁ hatvā rāvaṇamāhavē |
vijayī svāṁ purīṁ rāmō nayēttatsyādyaśaskaram || 12 ||
yathāhaṁ tasya vīrasya vanādupadhinā hr̥tā |
rakṣasā tadbhayādēva tathā nārhati rāghavaḥ || 13 ||
balaistu saṅkulāṁ kr̥tvā laṅkāṁ parabalārdanaḥ |
māṁ nayēdyadi kākutsthastattasya sadr̥śaṁ bhavēt || 14 ||
tadyathā tasya vikrāntamanurūpaṁ mahātmanaḥ |
bhavatyāhavaśūrasya tathā tvamupapādaya || 15 ||
tadarthōpahitaṁ vākyaṁ praśritaṁ hētusaṁhitam |
niśamyāhaṁ tataḥ śēṣaṁ vākyamuttaramabravam || 16 ||
dēvi haryr̥kṣasainyānāmīśvaraḥ plavatāṁ varaḥ |
sugrīvaḥ sattvasampannastavārthē kr̥taniścayaḥ || 17 ||
tasya vikramasampannāḥ sattvavantō mahābalāḥ |
manaḥsaṅkalpasampātā nidēśē harayaḥ sthitāḥ || 18 ||
yēṣāṁ nōpari nādhastānna tiryaksajjatē gatiḥ |
na ca karmasu sīdanti mahatsvamitatējasaḥ || 19 ||
asakr̥ttairmahābhāgairvānarairbaladarpitaiḥ |
pradakṣiṇīkr̥tā bhūmirvāyumārgānusāribhiḥ || 20 ||
madviśiṣṭāśca tulyāśca santi tatra vanaukasaḥ |
mattaḥ pratyavaraḥ kaścinnāsti sugrīvasannidhau || 21 ||
ahaṁ tāvadiha prāptaḥ kiṁ punastē mahābalāḥ |
na hi prakr̥ṣṭāḥ prēṣyantē prēṣyantē hītarē janāḥ || 22 ||
tadalaṁ paritāpēna dēvi manyurvyapaitu tē |
ēkōtpātēna vai laṅkāmēṣyanti hariyūthapāḥ || 23 ||
mama pr̥ṣṭhagatau tau ca candrasūryāvivōditau |
tvatsakāśaṁ mahābhāgē nr̥siṁhāvāgamiṣyataḥ || 24 ||
arighnaṁ siṁhasaṅkāśaṁ kṣipraṁ drakṣyasi rāghavam |
lakṣmaṇaṁ ca dhanuṣpāṇiṁ laṅkādvāramupasthitam || 25 ||
nakhadaṁṣṭrāyudhānvīrānsiṁhaśārdūlavikramān |
vānarānvāraṇēndrābhānkṣipraṁ drakṣyasi saṅgatān || 26 ||
śailāmbudanikāśānāṁ laṅkāmalayasānuṣu |
nardatāṁ kapimukhyānāmacirācchrōṣyasi svanam || 27 ||
nivr̥ttavanavāsaṁ ca tvayā sārdhamarindamam |
abhiṣiktamayōdhyāyāṁ kṣipraṁ drakṣyasi rāghavam || 28 ||
tatō mayā vāgbhiradīnabhāṣiṇā
śivābhiriṣṭābhirabhiprasāditā |
jagāma śāntiṁ mama maithilātmajā
tavāpi śōkēna tadābhipīḍitā || 29 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē aṣṭaṣaṣṭitamaḥ sargaḥ || 68 ||
See Complete vālmīki sundarakāṇḍa for chanting.
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.