Sundarakanda Sankalpam & Dhyanam – sundarakāṇḍa saṅkalpaṁ, dhyānam


gururbrahmā gururviṣṇuḥ gururdēvō mahēśvaraḥ |
gurussākṣāt paraṁ brahma tasmai śrī guravē namaḥ ||

saṅkalpam –
mama upātta samasta durita kṣayadvārā mama manassaṅkalpa siddhyarthaṁ śrī sītārāmacandra anugraha siddhyarthaṁ śrīmadvālmīkī rāmāyaṇāntargatē sundarakāṇḍē ___ sarga ślōka pārāyaṇaṁ kariṣyē |

śrī rāma prārthanā –
(śrī rāma stōtrāṇi paśyatu|)
rāmāya rāmabhadrāya rāmacandrāya vēdhasē |
raghunāthāya nāthāya sītāyāḥ patayē namaḥ |

rāmaṁ lakṣmaṇapūrvajaṁ raghuvaraṁ sītāpatiṁ sundaram
kākutsthaṁ karuṇārṇavaṁ guṇanidhiṁ viprapriyaṁ dhārmikam |
rājēndraṁ satyasandhaṁ daśarathatanayaṁ śyāmalaṁ śāntamūrtim
vandē lōkābhirāmaṁ raghukulatilakaṁ rāghavaṁ rāvaṇārim ||

āpadāmapahartāraṁ dātāraṁ sarvasampadām |
lōkābhirāmaṁ śrīrāmaṁ bhūyō bhūyō namāmyaham ||

śrī āñjanēya prārthanā –
(śrī hanumān stōtrāṇi paśyatu|)
gōṣpadīkr̥tavārāśiṁ maśakīkr̥tarākṣasam |
rāmāyaṇamahāmālāratnaṁ vandē:’nilātmajam ||

manōjavaṁ mārutatulyavēgaṁ
jitēndriyaṁ buddhimatāṁ variṣṭham |
vātātmajaṁ vānarayūthamukhyaṁ
śrīrāmadūtaṁ śaraṇaṁ prapadyē ||

buddhirbalaṁ yaśō dhairyaṁ nirbhayatvamarōgitā |
ajāḍyaṁ vākpaṭutvaṁ ca hanūmat smaraṇāt bhavēt |

śrī vālmīki prārthanā –
kūjantaṁ rāma rāmēti madhuraṁ madhurākṣaram |
āruhya kavitāśākhāṁ vandē vālmīkikōkilam ||


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed