Sri Kiratha (Ayyappa) Ashtakam – śrī kirātāṣṭakam


asya śrīkirātaśasturmahāmantrasya rēmanta r̥ṣiḥ dēvī gāyatrī chandaḥ śrī kirāta śāstā dēvatā, hrāṁ bījaṁ, hrīṁ śaktiḥ, hrūṁ kīlakaṁ, śrī kirāta śastu prasāda siddhyarthē japē viniyōgaḥ |

karanyāsaḥ –
ōṁ hrāṁ aṅguṣṭhābhyāṁ namaḥ |
ōṁ hrīṁ tarjanībhyāṁ namaḥ |
ōṁ hrūṁ madhyamābhyāṁ namaḥ |
ōṁ hraiṁ anāmikābhyāṁ namaḥ |
ōṁ hrauṁ kaniṣṭhikābhyāṁ namaḥ |
ōṁ hraḥ karatala karapr̥ṣṭhābhyāṁ namaḥ |

aṅganyāsaḥ –
ōṁ hrāṁ hr̥dayāya namaḥ |
ōṁ hrīṁ śirasē svāhā |
ōṁ hrūṁ śikhāyai vaṣaṭ |
ōṁ hraiṁ kavacāya hum |
ōṁ hrauṁ nētratrayāya vauṣaṭ |
ōṁ hraḥ astrāya phaṭ |
bhūrbhuvassuvarōmiti digbandhaḥ |

dhyānam |
kōdaṇḍaṁ saśaraṁ bhujēna bhujagēndrabhōgā bhāsāvahan
vāmēnacchurikāṁ vibhakṣalanē pakṣēṇa dakṣēṇa ca |
kāntyā nirjita nīradaḥ purabhidaḥ krīḍankirātākr̥tē
putrōsmākamanalpa nirmalayā ca nirmātu śarmāniśam ||

stōtram |
pratyarthivrātavakṣaḥsthalarudhirasurāpānamattā pr̥ṣatkaṁ
cāpē sandhāya tiṣṭhan hr̥dayasarasijē māmakē tāpahaṁ tam |
piñchōttaṁsaḥ śaraṇyaḥ paśupatitanayō nīradābhaḥ prasannō
dēvaḥ pāyādapāyācchabaravapurasau sāvadhānaḥ sadā naḥ || 1 ||

ākhēṭāya vanēcarasya girijāsaktasya śambhōḥ sutaḥ
trātuṁ yō bhuvanaṁ purā samajani khyātaḥ kirātākr̥tiḥ |
kōdaṇḍakṣurikādharō ghanaravaḥ piñchāvataṁsōjjvalaḥ
sa tvaṁ māmava sarvadā ripugaṇatrastaṁ dayāvāridhē || 2 ||

yō māṁ pīḍayati prasahya satataṁ dēhītyananyāśrayaṁ
bhitvā tasya ripōruraḥ kṣurikayā śātāgrayā durmatēḥ |
dēva tvatkarapaṅkajōllasitayā śrīmatkirātākr̥tēḥ
tatprāṇānvitarāntakāya bhagavan kālāriputrāñjasā || 3 ||

viddhō marmasu durvacōbhirasatāṁ santaptaśalyōpamaiḥ
dr̥ptānāṁ dviṣatāmaśāntamanasāṁ khinnō:’smi yāvadbhr̥śam |
tāvattvaṁ kṣurikāśarāsanadharaścittē mamāvirbhavan
svāmin dēva kirātarūpa śamaya pratyarthigarvaṁ kṣaṇāt || 4 ||

hartuṁ vittamadharmatō mama ratāścōrāśca yē durjanā-
-stēṣāṁ marmasu tāḍayāśu viśikhaistvatkārmukānniḥsr̥taiḥ ||

śāstāraṁ dviṣatāṁ kirātavapuṣaṁ sarvārthadaṁ tvāmr̥tē
paśyāmyatra purāriputra śaraṇaṁ nānyaṁ prapannō:’smyaham || 5 ||

yakṣaḥ prētapiśācabhūtanivahāḥ duḥkhapradā bhīṣaṇāḥ
bādhantē naraśōṇitōtsukadhiyō yē māṁ ripuprēritāḥ |
cāpajyāninadaistvamīśa sakalān saṁhr̥tya duṣṭagrahān
gaurīśātmaja daivatēśvara kirātākāra saṁrakṣa mām || 6 ||

dōgdhuṁ yē niratāstvamadya padapadmaikāntabhaktāya mē
māyācchannakalēbarāśruviṣadānādyaiḥ sadā karmabhiḥ |
vaśyastambhanamāraṇādikuśalaprārambhadakṣānarīn
duṣṭān saṁhara dēvadēva śabarākāra trilōkēśvara || 7 ||

tanvā vā manasā girāpi satataṁ dōṣaṁ cikīrṣatyalaṁ
tvatpādapraṇatasya niraparādhasyāpi yē mānavāḥ |
sarvān saṁhara tān girīśasuta mē tāpatrayaughānapi
tvāmēkaṁ śabarākr̥tē bhayaharaṁ nāthaṁ prapannō:’smyaham || 8 ||

kliṣṭō rājabhaṭaistadāpi paribhūtō:’haṁ kulairvairibhi-
-ścānyairghōratarairvipajjalanidhau magnō:’smi duḥkhāturam |
hā hā kiṅkaravai vibhō śabaravēṣaṁ tvāmabhīṣṭārthadaṁ
vandē:’haṁ paradaivataṁ kuru kr̥pānāthārtabandhō mayi || 9 ||

stōtraṁ yaḥ prajapēt praśāntakaraṇairnityaṁ kirātāṣṭakaṁ
sa kṣipraṁ vaśagān karōti nr̥patīnābaddhavairānapi |
saṁhr̥tyātmavirōdhinaḥ khilajanān duṣṭagrahānapyasau
yātyantē yamadūtabhītirahitō divyāṁ gatiṁ śāśvatīm || 10 ||

iti śrī kirātāṣṭakam |


See more śrī ayyappā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed