Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīṁ hrīṁ sarasvatyai svāhā śirō mē pātu sarvataḥ |
śrīṁ vāgdēvatāyai svāhā phālaṁ mē sarvadā:’vatu || 1 ||
ōṁ hrīṁ sarasvatyai svāhēti śrōtrē pātu nirantaram |
ōṁ śrīṁ hrīṁ bhagavatyai sarasvatyai svāhā nētrayugmaṁ sadā:’vatu || 2 ||
aiṁ hrīṁ vāgvādinyai svāhā nāsāṁ mē sarvadā:’vatu |
ōṁ hrīṁ vidyādhiṣṭhātr̥dēvyai svāhā cōṣṭhaṁ sadā:’vatu || 3 ||
ōṁ śrīṁ hrīṁ brāhmyai svāhēti dantapaṅktiṁ sadā:’vatu |
aimityēkākṣarō mantrō mama kaṇṭhaṁ sadā:’vatu || 4 ||
ōṁ śrīṁ hrīṁ pātu mē grīvāṁ skandhau mē śrīṁ sadā:’vatu |
ōṁ hrīṁ vidyādhiṣṭhātr̥dēvyai svāhā vakṣaḥ sadā:’vatu || 5 ||
ōṁ hrīṁ vidyādhisvarūpāyai svāhā mē pātu nābhikām |
ōṁ hrīṁ klīṁ vāṇyai svāhēti mama hastau sadā:’vatu || 6 ||
ōṁ sarvavarṇātmikāyai svāhā pādayugmaṁ sadā:’vatu |
ōṁ vāgadhiṣṭhātr̥dēvyai svāhā sarvaṁ sadā:’vatu || 7 ||
ōṁ sarvakaṇṭhavāsinyai svāhā prācyāṁ sadā:’vatu |
ōṁ sarvajihvāgravāsinyai svāhā:’gnidiśi rakṣatu || 8 ||
ōṁ aiṁ hrīṁ klīṁ sarasvatyai budhajananyai svāhā |
satataṁ mantrarājō:’yaṁ dakṣiṇē māṁ sadā:’vatu || 9 ||
aiṁ hrīṁ śrīṁ tryakṣarō mantrō nairr̥tyāṁ sarvadā:’vatu |
ōṁ aiṁ jihvāgravāsinyai svāhā māṁ vāruṇē:’vatu || 10 ||
ōṁ sarvāmbikāyai svāhā vāyavyē māṁ sadā:’vatu |
ōṁ aiṁ śrīṁ klīṁ gadyavāsinyai svāhā māmuttarē:’vatu || 11 ||
ōṁ aiṁ sarvaśāstravāsinyai svāhaiśānyāṁ sadā:’vatu |
ōṁ hrīṁ sarvapūjitāyai svāhā cōrdhvaṁ sadā:’vatu || 12 ||
ōṁ hrīṁ pustakavāsinyai svāhā:’dhō māṁ sadā:’vatu |
ōṁ granthabījasvarūpāyai svāhā māṁ sarvatō:’vatu || 13 ||
iti śrī sarasvatī kavacam |
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.
Thanks for the english lyrics of saraswathi kavacham. Is there a way you can give print options so we can print and learn.
Note: 3 rd para starting OM is missing can you please update it .
Please use Stotranidhi mobile app for offline reading.