Sri Saraswati Kavacham (Variation) – śrī sarasvatī kavacam (pāṭhāntaram)


śrīṁ hrīṁ sarasvatyai svāhā śirō mē pātu sarvataḥ |
śrīṁ vāgdēvatāyai svāhā phālaṁ mē sarvadā:’vatu || 1 ||

ōṁ hrīṁ sarasvatyai svāhēti śrōtrē pātu nirantaram |
ōṁ śrīṁ hrīṁ bhagavatyai sarasvatyai svāhā nētrayugmaṁ sadā:’vatu || 2 ||

aiṁ hrīṁ vāgvādinyai svāhā nāsāṁ mē sarvadā:’vatu |
ōṁ hrīṁ vidyādhiṣṭhātr̥dēvyai svāhā cōṣṭhaṁ sadā:’vatu || 3 ||

ōṁ śrīṁ hrīṁ brāhmyai svāhēti dantapaṅktiṁ sadā:’vatu |
aimityēkākṣarō mantrō mama kaṇṭhaṁ sadā:’vatu || 4 ||

ōṁ śrīṁ hrīṁ pātu mē grīvāṁ skandhau mē śrīṁ sadā:’vatu |
ōṁ hrīṁ vidyādhiṣṭhātr̥dēvyai svāhā vakṣaḥ sadā:’vatu || 5 ||

ōṁ hrīṁ vidyādhisvarūpāyai svāhā mē pātu nābhikām |
ōṁ hrīṁ klīṁ vāṇyai svāhēti mama hastau sadā:’vatu || 6 ||

ōṁ sarvavarṇātmikāyai svāhā pādayugmaṁ sadā:’vatu |
ōṁ vāgadhiṣṭhātr̥dēvyai svāhā sarvaṁ sadā:’vatu || 7 ||

ōṁ sarvakaṇṭhavāsinyai svāhā prācyāṁ sadā:’vatu |
ōṁ sarvajihvāgravāsinyai svāhā:’gnidiśi rakṣatu || 8 ||

ōṁ aiṁ hrīṁ klīṁ sarasvatyai budhajananyai svāhā |
satataṁ mantrarājō:’yaṁ dakṣiṇē māṁ sadā:’vatu || 9 ||

aiṁ hrīṁ śrīṁ tryakṣarō mantrō nairr̥tyāṁ sarvadā:’vatu |
ōṁ aiṁ jihvāgravāsinyai svāhā māṁ vāruṇē:’vatu || 10 ||

ōṁ sarvāmbikāyai svāhā vāyavyē māṁ sadā:’vatu |
ōṁ aiṁ śrīṁ klīṁ gadyavāsinyai svāhā māmuttarē:’vatu || 11 ||

ōṁ aiṁ sarvaśāstravāsinyai svāhaiśānyāṁ sadā:’vatu |
ōṁ hrīṁ sarvapūjitāyai svāhā cōrdhvaṁ sadā:’vatu || 12 ||

ōṁ hrīṁ pustakavāsinyai svāhā:’dhō māṁ sadā:’vatu |
ōṁ granthabījasvarūpāyai svāhā māṁ sarvatō:’vatu || 13 ||

iti śrī sarasvatī kavacam |


See more śrī sarasvatī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

2 thoughts on “Sri Saraswati Kavacham (Variation) – śrī sarasvatī kavacam (pāṭhāntaram)

  1. Thanks for the english lyrics of saraswathi kavacham. Is there a way you can give print options so we can print and learn.

    Note: 3 rd para starting OM is missing can you please update it .

Leave a Reply

error: Not allowed