Nasadiya Suktam – nāsadīya sūktam (ṛgvedīya)


(ṛ|10|129)

nāsa̍dāsī̱nno sadā̍sītta̱dānī̱ṃ nāsī̱drajo̱ no vyo̍mā pa̱ro yat |
kimāva̍rīva̱: kuha̱ kasya̱ śarma̱nnambha̱: kimā̍sī̱dgaha̍naṃ gabhī̱ram || 1 ||

na mṛ̱tyurā̍sīda̱mṛta̱ṃ na tarhi̱ na rātryā̱ ahna̍ āsītprake̱taḥ |
ānī̍davā̱taṃ sva̱dhayā̱ tadeka̱ṃ tasmā̍ddhā̱nyanna pa̱raḥ kiṃ ca̱nāsa̍ || 2 ||

tama̍ āsī̱ttama̍sā gū̱lhamagre̎prake̱taṃ sa̍li̱laṃ sarva̍mā i̱dam |
tu̱cchyenā̱bhvapi̍hita̱ṃ yadāsī̱ttapa̍sa̱stanma̍hi̱nājā̍ya̱taika̍m || 3 ||

kāma̱stadagre̱ sama̍varta̱tādhi̱ mana̍so̱ reta̍: pratha̱maṃ yadāsī̍t |
sa̱to bandhu̱masa̍ti̱ nira̍vindan hṛ̱di pra̱tīṣyā̍ ka̱vayo̍ manī̱ṣā || 4 ||

ti̱ra̱ścīno̱ vita̍to ra̱śmire̍ṣāma̱dhaḥ svi̍dā̱sī 3 du̱pari̍ svidāsī 3 t |
re̱to̱dhā ā̍sanmahi̱māna̍ āsantsva̱dhā a̱vastā̱tpraya̍tiḥ pa̱rastā̍t || 5 ||

ko a̱ddhā ve̍da̱ ka i̱ha pra vo̍ca̱tkuta̱ ājā̍tā̱ kuta̍ i̱yaṃ visṛ̍ṣṭiḥ |
a̱rvāgde̱vā a̱sya vi̱sarja̍ne̱nāthā̱ ko ve̍da̱ yata̍ āba̱bhūva̍ || 6 ||

i̱yaṃ visṛ̍ṣṭi̱ryata̍ āba̱bhūva̱ yadi̍ vā da̱dhe yadi̍ vā̱ na |
yo a̱syādhya̍kṣaḥ para̱me vyo̍ma̱ntso a̱ṅga ve̍da̱ yadi̍ vā̱ na veda̍ || 7 ||


See more vēda sūktāni for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed