Hiranyagarbha Suktam – hiraṇyagarbha sūktam


(ṛ.10.121)

hi̱ra̱ṇya̱ga̱rbhaḥ sama̍varta̱tāgre̍ bhū̱tasya̍ jā̱taḥ pati̱reka̍ āsīt |
sa dā̍dhāra pṛthi̱vīṃ dyāmu̱temāṃ kasmai̍ de̱vāya̍ ha̱viṣā̍ vidhema || 1

ya ā̍tma̱dā ba̍la̱dā yasya̱ viśva̍ u̱pāsa̍te pra̱śiṣa̱ṃ yasya̍ de̱vāḥ |
yasya̍ chā̱yāmṛta̱ṃ yasya̍ mṛ̱tyuḥ kasmai̍ de̱vāya̍ ha̱viṣā̍ vidhema || 2

yaḥ prā̍ṇa̱to ni̍miṣa̱to ma̍hi̱tvaika̱ idrājā̱ jaga̍to ba̱bhūva̍ |
ya īśe̍ a̱sya dvi̱pada̱ścatu̍ṣpada̱: kasmai̍ de̱vāya̍ ha̱viṣā̍ vidhema || 3

yasye̱me hi̱mava̍nto mahi̱tvā yasya̍ samu̱draṃ ra̱sayā̍ sa̱hāhuḥ |
yasye̱māḥ pra̱diśo̱ yasya̍ bā̱hū kasmai̍ de̱vāya̍ ha̱viṣā̍ vidhema || 4

yena̱ dyauru̱grā pṛ̍thi̱vī ca̍ dṛ̱lhā yena̱ sva̍: stabhi̱taṃ yena̱ nāka̍: |
yo a̱ntari̍kṣe̱ raja̍so vi̱māna̱: kasmai̍ de̱vāya̍ ha̱viṣā̍ vidhema || 5

yaṃ kranda̍sī̱ ava̍sā tastabhā̱ne a̱bhyaikṣe̍tā̱ṃ mana̍sā̱ reja̍māne |
yatrādhi̱ sūra̱ udi̍to vi̱bhāti̱ kasmai̍ de̱vāya̍ ha̱viṣā̍ vidhema || 6

āpo̍ ha̱ yadbṛ̍ha̱tīrviśva̱māya̱n garbha̱ṃ dadhā̍nā ja̱naya̍ntīra̱gnim |
tato̍ de̱vānā̱ṃ sama̍varta̱tāsu̱reka̱: kasmai̍ de̱vāya̍ ha̱viṣā̍ vidhema || 7

yaści̱dāpo̍ mahi̱nā pa̱ryapa̍śya̱ddakṣa̱ṃ dadhā̍nā ja̱naya̍ntīrya̱jñam |
yo de̱veṣvidhi̍ de̱va eka̱ āsī̱tkasmai̍ de̱vāya̍ ha̱viṣā̍ vidhema || 8

mā no̍ hiṃsījjani̱tā yaḥ pṛ̍thi̱vyā yo vā̱ diva̍ṃ sa̱tyadha̍rmā ja̱jāna̍ |
yaścā̱paśca̱ndrā bṛ̍ha̱tīrja̱jāna̱ kasmai̍ de̱vāya̍ ha̱viṣā̍ vidhema || 9

prajā̍pate̱ na tvade̱tānya̱nyo viśvā̍ jā̱tāni̱ pari̱ tā ba̍bhūva |
yatkā̍māste juhu̱mastanno̍ astu va̱yaṃ syā̍ma̱ pata̍yo rayī̱ṇām || 10


See more vēda sūktāni for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed