Surya Suktam – sūrya sūktam


(ṛ|10|037)

namo̍ mi̱trasya̱ varu̍ṇasya̱ cakṣa̍se ma̱ho de̱vāya̱ tadṛ̱taṃ sa̍paryata |
dū̱re̱dṛśe̍ de̱vajā̍tāya ke̱tave̍ di̱vaspu̱trāya̱ sū̱ryā̍ya śaṃsata || 1

sā mā̍ sa̱tyokti̱: pari̍ pātu vi̱śvato̱ dyāvā̍ ca̱ yatra̍ ta̱tana̱nnahā̍ni ca |
viśva̍ma̱nyanni vi̍śate̱ yadeja̍ti vi̱śvāhāpo̍ vi̱śvāhode̍ti̱ sūrya̍: || 2

na te̱ ade̍vaḥ pra̱divo̱ ni vā̍sate̱ yade̍ta̱śebhi̍: pata̱rai ra̍tha̱ryasi̍ |
prā̱cīna̍ma̱nyadanu̍ vartate̱ raja̱ uda̱nyena̱ jyāti̍ṣā yāsi sūrya || 3

yena̍ sūrya̱ jyoti̍ṣā̱ bādha̍se̱ tamo̱ jaga̍cca̱ viśva̍mudi̱yarṣi̍ bhā̱nunā̍ |
tenā̱smadviśvā̱mani̍rā̱manā̍huti̱mapāmī̍vā̱mapa̍ du̱ṣṣvapnya̍ṃ suva || 4

viśva̍sya̱ hi preṣi̍to̱ rakṣa̍si vra̱tamahe̍layannu̱ccara̍si sva̱dhā anu̍ |
yada̱dya tvā̍ sūryopa̱bravā̍mahai̱ taṃ no̍ de̱vā anu̍ maṃsīrata̱ kratu̍m || 5

taṃ no̱ dyāvā̍pṛthi̱vī tanna̱ āpa̱ indra̍: śṛṇvantu ma̱ruto̱ hava̱ṃ vaca̍: |
mā śūne̍ bhūma̱ sūrya̍sya sa̱ndṛśi̍ bha̱draṃ jīva̍nto jara̱ṇāma̍śīmahi || 6

vi̱śvāhā̍ tvā su̱mana̍saḥ su̱cakṣa̍saḥ pra̱jāva̍nto anamī̱vā anā̍gasaḥ |
u̱dyanta̍ṃ tvā mitramaho di̱vedi̍ve̱ jyogjī̱vāḥ prati̍ paśyema sūrya || 7

mahi̱ jyoti̱rbibhra̍taṃ tvā vicakṣaṇa̱ bhāsva̍nta̱ṃ cakṣu̍ṣecakṣuṣe̱ maya̍: |
ā̱roha̍ntaṃ bṛha̱taḥ pāja̍sa̱spari̍ va̱yaṃ jī̱vāḥ prati̍ paśyema sūrya || 8

yasya̍ te̱ viśvā̱ bhuva̍nāni ke̱tunā̱ pra cera̍te̱ ni ca̍ vi̱śante̍ a̱ktubhi̍: |
a̱nā̱gā̱stvena̍ harikeśa sū̱ryāhnā̍hnā no̱ vasya̍sāvasya̱sodi̍hi || 9

śaṃ no̍ bhava̱ cakṣa̍sā̱ śaṃ no̱ ahnā̱ śaṃ bhā̱nunā̱ śaṃ hi̱mā śaṃ ghṛṇena̍ |
yathā̱ śamadhva̱ñchamasa̍dduro̱ṇe tatsū̍rya̱ dravi̍ṇaṃ dhehi ci̱tram || 10

a̱smāka̍ṃ devā u̱bhayā̍ya̱ janma̍ne̱ śarma̍ yacchata dvi̱pade̱ catu̍ṣpade |
a̱datpiba̍dū̱rjaya̍māna̱māśi̍ta̱ṃ tada̱sme śaṃ yora̍ra̱po da̍dhātana || 11

yadvo̍ devāścakṛ̱ma ji̱hvayā̍ gu̱ru mana̍so vā̱ prayu̍tī deva̱hela̍nam |
arā̍vā̱ yo no̍ a̱bhi du̍cchunā̱yate̱ tasmi̱ntadeno̍ vasavo̱ ni dhe̍tana || 12

oṃ śānti̱: śānti̱: śānti̍: |


See more śrī sūrya stōtrāṇi for chanting. See more navagraha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed