Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīmānambhōdhikanyāviharaṇabhavanībhūtavakṣaḥpradēśaḥ
bhāsvadbhōgīndrabhūmīdharavaraśikharaprāntakēlīrasajñaḥ |
śaśvadbrahmēndravahnipramukhasuravarārādhyamānāṅghripadmaḥ
pāyānmāṁ vēṅkaṭēśaḥ praṇatajanamanaḥkāmanākalpaśākhī || 1 ||
yasmin viśvaṁ samastaṁ caramacaramidaṁ dr̥śyatē vr̥ddhimēti
bhraśyatyantē ca tādr̥gvibhavavilasitassō:’yamānandamūrtiḥ |
padmāvāsāmukhāmbhōruhamadamadhuvidvibhramōnnidracētāḥ
śaśvadbhūyādvinamrākhilamuninivahō bhūyasē śrēyasē mē || 2 ||
vandē dēvaṁ mahāntaṁ darahasitalasadvaktracandrābhirāmaṁ
navyōnnidrāvadātāmbujaruciraviśālēkṣaṇadvandvaramyam |
rājanmārtāṇḍatējaḥprasitaśubhamahākaustubhōdbhāsyuraskaṁ
śāntaṁ śrīśaṅkhacakrādyamalakarayutaṁ bhavyapītāmbarāḍhyam || 3 ||
pāyādviśvasya sākṣī prabhurakhilajagatkāraṇaṁ śāśvatō:’yaṁ
pādaprahvāgharāśipraśamananibhr̥tāmbhōdharaprābhavō mām |
vyaktāvyaktasvarūpō duradhigamapadaḥ prāktanīnāṁ ca vācāṁ
dhyēyō yōgīndracētassarasijaniyatānandadīkṣāvihāraḥ || 4 ||
ādyaṁ tējōviśēṣairupagatadaśadiṅmaṇḍalābhyantarālaṁ
sūkṣmaṁ sūkṣmātiriktaṁ bhavabhayaharaṇaṁ divyabhavyasvarūpam |
lakṣmīkāntaṁ khagēndradhvajamaghaśamanaṁ kāmitārthaikahētuṁ
vandē gōvindamindīvaranavajaladaśyāmalaṁ cāruhāsam || 5 ||
rākācandrōpamāsyaṁ lalitakuvalayaśyāmamambhōjanētraṁ
dhyāyāmyājānubāhuṁ halanalinagadāśārṅgarēkhāñcitāṅghrim |
kāruṇyāñcatkaṭākṣaṁ kalaśajaladhijāpīnavakṣōjakōśā-
ślēṣāvātāṅgarāgōcchrayalalitanavāṅkōruvakṣassthalāḍhyam || 6 ||
śrīmansampūrṇaśītadyutihasanamukhaṁ ramyabimbādharōṣṭhaṁ
grīvāprālambivakṣassthalasatatanaṭadvaijayantīvilāsam |
ādarśaupamyagaṇḍapratiphalitalasatkuṇḍalaśrōtrayugmaṁ
staumi tvāṁ dyōtamānōttamamaṇirucirānalpakōṭīrakāntam || 7 ||
saprēmautsukyalakṣmīdarahasitamukhāmbhōruhāmōdalubhya-
-nmattadvairēphavikrīḍitanijahr̥dayō dēvadēvō mukundaḥ |
svasti śrīvatsavakṣāḥ śritajanaśubhadaḥ śāśvataṁ mē vidadhyāt
nyastapratyagrakastūryanupamatilakaprōllasatphālabhāgaḥ || 8 ||
śrīmān śēṣādrināthō munijanahr̥dayāmbhōjasadrājahaṁsaḥ |
sēvāsaktāmarēndrapramukhasurakirīṭārcitātmāṅghripīṭhaḥ |
lōkasyālōkamātrādviharati racayan yō divārātralīlāṁ
sō:’yaṁ māṁ vēṅkaṭēśaprabhuradhikakr̥pāvāridhiḥ pātu śaśvat || 9 ||
śrīśēṣaśarmābhinavōpavaluptā
priyēṇa bhaktyā ca samarpitēyam |
śrīvēṅkaṭēśaprabhukaṇṭhabhūṣā
virājatāṁ śrīnavaratnamālā || 10 ||
iti śrī vēṅkaṭēśvara navaratnamālikā stutiḥ samāptā |
See more śrī vēṅkaṭēśvara stōtrāṇi for chanting.
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.