Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
pāṇḍyabhūpatīndrapūrvapuṇyamōhanākr̥tē
paṇḍitārcitāṅghripuṇḍarīka pāvanākr̥tē |
pūrṇacandratuṇḍavētradaṇḍavīryavāridhē
pūrṇapuṣkalāsamēta bhūtanātha pāhi mām || 1 ||
ādiśaṅkarācyutapriyātmasambhava prabhō
ādibhūtanātha sādhubhaktacintitaprada |
bhūtibhūṣa vēdaghōṣapāritōṣa śāśvata
pūrṇapuṣkalāsamēta bhūtanātha pāhi mām || 2 ||
pañcabāṇakōṭikōmalākr̥tē kr̥pānidhē
pañcagavyapāyasānnapānakādimōdaka |
pañcabhūtasañcaya prapañcabhūtapālaka
pūrṇapuṣkalāsamēta bhūtanātha pāhi mām || 3 ||
candrasūryavītihōtranētra nētramōhana
sāndrasundarasmitārdra kēsarīndravāhana |
indravandanīyapāda sādhuvr̥ndajīvana
pūrṇapuṣkalāsamēta bhūtanātha pāhi mām || 4 ||
vīrabāhuvarṇanīyavīryaśauryavāridhē
vārijāsanādidēvavandya sundarākr̥tē |
vāraṇēndravājisiṁhavāha bhaktaśēvadhē
pūrṇapuṣkalāsamēta bhūtanātha pāhi mām || 5 ||
atyudārabhaktacittaraṅganartanaprabhō
nityaśuddhanirmalādvitīya dharmapālaka |
satyarūpa muktirūpa sarvadēvatātmaka
pūrṇapuṣkalāsamēta bhūtanātha pāhi mām || 6 ||
sāmagānalōla śāntaśīla dharmapālaka
sōmasundarāsya sādhupūjanīyapāduka |
sāmadānabhēdadaṇḍaśāstranītibōdhaka
pūrṇapuṣkalasamēta bhūtanātha pāhi mām || 7 ||
suprasannadēvadēva sadgatipradāyaka
citprakāśa dharmapāla sarvabhūtanāyaka |
suprasiddha pañcaśailasannikētanartaka
pūrṇapuṣkalāsamēta bhūtanātha pāhi mām || 8 ||
śūlacāpabāṇakhaḍgavajraśaktiśōbhita
bālasūryakōṭibhāsurāṅga bhūtasēvita |
kālacakra sampravr̥tti kalpanā samanvita
pūrṇapuṣkalāsamēta bhūtanātha pāhi mām || 9 ||
adbhutātmabōdhasatsanātanōpadēśaka
budbudōpamaprapañcavibhramaprakāśaka |
saprathapragalbhacitprakāśa divyadēśika
pūrṇapuṣkalāsamēta bhūtanātha pāhi mām || 10 ||
iti śrī bhūtanātha daśakam |
See more śrī ayyappā stōtrāṇi for chanting.
గమనిక: "శ్రీ కాళికా స్తోత్రనిధి" విడుదల చేశాము. కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.