Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
kātyāyani mahāmāyē khaḍgabāṇadhanurdharē |
khaḍgadhāriṇi caṇḍi śrī durgādēvi namō:’stu tē || 1 ||
vasudēvasutē kāli vāsudēvasahōdari |
vasundharaśriyē nandē durgādēvi namō:’stu tē || 2 ||
yōganidrē mahānidrē yōgamāyē mahēśvari |
yōgasiddhikarī śuddhē durgādēvi namō:’stu tē || 3 ||
śaṅkhacakragadāpāṇē śārṅgādyāyudhabāhavē |
pītāmbaradharē dhanyē durgādēvi namō:’stu tē || 4 ||
r̥gyajuḥ sāmātharvāṇaścatuḥ sāmantalōkini |
brahmasvarūpiṇi brāhmi durgādēvi namō:’stu tē || 5 ||
vr̥ṣṇīnāṁ kulasambhūtē viṣṇunāthasahōdari |
vr̥ṣṇirūpadharē dhanyē durgādēvi namō:’stu tē || 6 ||
sarvajñē sarvagē śarvē sarvēśē sarvasākṣiṇi |
sarvāmr̥tajaṭābhārē durgādēvi namō:’stu tē || 7 ||
aṣṭabāhu mahāsattvē aṣṭamī navamī priyē |
aṭṭahāsapriyē bhadrē durgādēvi namō:’stu tē || 8 ||
durgāṣṭakamidaṁ puṇyaṁ bhaktitō yaḥ paṭhēnnaraḥ |
sarvakāmamavāpnōti durgālōkaṁ sa gacchati || 9 ||
iti śrī durgāṣṭakam |
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.