Sri Subrahmanya Mangala Ashtakam – śrī subrahmaṇya maṅgalāṣṭakam


śivayōstanujāyāstu śritamandāraśākhinē |
śikhivaryaturaṅgāya subrahmaṇyāya maṅgalam || 1 ||

bhaktābhīṣṭapradāyāstu bhavarōgavināśinē |
rājarājādivandyāya raṇadhīrāya maṅgalam || 2 ||

śūrapadmādidaitēyatamisrakulabhānavē |
tārakāsurakālāya bālakāyāstu maṅgalam || 3 ||

vallīvadanarājīva madhupāya mahātmanē |
ullasanmaṇikōṭīrabhāsurāyāstu maṅgalam || 4 ||

kandarpakōṭilāvaṇyanidhayē kāmadāyinē |
kuliśāyudhahastāya kumārāyāstu maṅgalam || 5 ||

muktāhāralasatkaṇṭharājayē muktidāyinē |
dēvasēnāsamētāya daivatāyāstu maṅgalam || 6 ||

kanakāmbarasaṁśōbhikaṭayē kalihāriṇē |
kamalāpativandyāya kārtikēyāya maṅgalam || 7 ||

śarakānanajātāya śūrāya śubhadāyinē |
śītabhānusamāsyāya śaraṇyāyāstu maṅgalam || 8 ||

maṅgalāṣṭakamētadyē mahāsēnasya mānavāḥ |
paṭhantī pratyahaṁ bhaktyā prāpnuyustē parāṁ śriyam || 9 ||

iti śrī subrahmaṇya maṅgalāṣṭakam |


See more śrī subrahmaṇya stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed