Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrī dakṣiṇāmūrtiruvāca |
annapūrṇāmanuṁ vakṣyē vidyāpratyaṅgamīśvarī |
yasya śravaṇamātrēṇa alakṣmīrnāśamāpnuyāt || 1 ||
praṇavaṁ pūrvamuccārya māyāṁ śriyamathōccarēt |
kāmaṁ namaḥ padaṁ prōktaṁ padaṁ bhagavatītyatha || 2 ||
māhēśvarī padaṁ paścādannapūrṇētyathōccarēt |
uttarē vahnidayitāṁ mantra ēṣa udīritaḥ || 3 ||
r̥ṣiḥ brahmāsya mantrasya gāyatrī chanda īritam |
annapūrṇēśvarīdēvī dēvatā prōcyatē budhaiḥ || 4 ||
māyābījaṁ bījamāhuḥ lakṣmīśaktiritīritā |
kīlakaṁ madanaṁ prāhurmāyayā nyāsamācarēt || 5 ||
raktāṁ vicitravāsanāṁ navacandrajūṭā-
-mannapradānaniratāṁ stanabhāranamrām |
annapradānaniratāṁ navahēmavastrā-
-mambāṁ bhajē kanakamauktikamālyaśōbhām || 6 ||
nr̥tyantamindiśakalābharaṇaṁ vilōkya
hyaṣṭāṁ bhajē bhagavatīṁ bhavaduḥkhahantrīm |
ādāya dakṣiṇakarēṇa suvarṇadarpaṁ
dugdhānnapūrṇamitarēṇa ca ratnapātram || 7 ||
ēvaṁ dhyātvā mahādēvīṁ lakṣamēkaṁ japēnmanum |
daśāṁśamannaṁ juhuyānmantrasiddhirbhaviṣyati || 8 ||
ēvaṁ siddhasya mantrasya prayōgācchr̥ṇu pārvati |
lakṣamēkaṁ japēnmantraṁ sahasraikaṁ havirhunēt || 9 ||
mahatīṁ śriyamāpnōti kubēratrayasannibhām |
japtvaikalakṣaṁ mantrajñō hunēdannaṁ daśāṁśakam || 10 ||
tatkulēnnasamr̥ddhissyādakṣayyaṁ nātra saṁśayaḥ |
annaṁ spr̥ṣṭvā japēnmantraṁ nityaṁ vāracatuṣṭayam || 11 ||
annarāśimavāpnōti svamalavyāpinīmapi |
sahasraṁ prajapēdyastu mantramētaṁ narōttamaḥ || 12
iha bhōgānyathākāmānbhuktvāntē muktimāpnuyāt |
kulē na jāyatē tasya dāridryaṁ kalahāvaliḥ || 13 ||
na kadācidavāpnōti dāridryaṁ paramēśvari |
palāśapuṣpairhavanamayutaṁ yassamācarēt || 14 ||
sa labdhvā mahatīṁ kāntiṁ vaśīkuryājjagatrayam |
payasā havanaṁ martyō ya ācarati kālikaḥ || 15 ||
tadgēhē paśuvr̥ddhissyādgāvaśca bahudugdhadāḥ |
ēvaṁ mantraṁ japēnmartyō na kadācillabhēdbhayam || 16 ||
asaukhyamaśriyaṁ duḥkhaṁ saṁśayō nātra vidyatē |
haviṣyēṇa hunēdyastu niyutaṁ mānavōttamaḥ || 17 ||
sarvānkāmānavāpnōti durlabhānapyasaṁśayaḥ |
annapūrṇāprayōgōyamuktō bhaktēṣṭadāyakaḥ |
kimanyadicchasi śrōtuṁ bhūyō mē vada pārvati || 18 ||
iti śrīmahātripurasiddhāntē annapūrṇā mantrastavaḥ |
See more dēvī stōtrāṇi for chanting.
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.