Sri Annapurna Mantra Stava – śrī annapūrṇā mantra stavaḥ


śrī dakṣiṇāmūrtiruvāca |
annapūrṇāmanuṁ vakṣyē vidyāpratyaṅgamīśvarī |
yasya śravaṇamātrēṇa alakṣmīrnāśamāpnuyāt || 1 ||

praṇavaṁ pūrvamuccārya māyāṁ śriyamathōccarēt |
kāmaṁ namaḥ padaṁ prōktaṁ padaṁ bhagavatītyatha || 2 ||

māhēśvarī padaṁ paścādannapūrṇētyathōccarēt |
uttarē vahnidayitāṁ mantra ēṣa udīritaḥ || 3 ||

r̥ṣiḥ brahmāsya mantrasya gāyatrī chanda īritam |
annapūrṇēśvarīdēvī dēvatā prōcyatē budhaiḥ || 4 ||

māyābījaṁ bījamāhuḥ lakṣmīśaktiritīritā |
kīlakaṁ madanaṁ prāhurmāyayā nyāsamācarēt || 5 ||

raktāṁ vicitravāsanāṁ navacandrajūṭā-
-mannapradānaniratāṁ stanabhāranamrām |
annapradānaniratāṁ navahēmavastrā-
-mambāṁ bhajē kanakamauktikamālyaśōbhām || 6 ||

nr̥tyantamindiśakalābharaṇaṁ vilōkya
hyaṣṭāṁ bhajē bhagavatīṁ bhavaduḥkhahantrīm |
ādāya dakṣiṇakarēṇa suvarṇadarpaṁ
dugdhānnapūrṇamitarēṇa ca ratnapātram || 7 ||

ēvaṁ dhyātvā mahādēvīṁ lakṣamēkaṁ japēnmanum |
daśāṁśamannaṁ juhuyānmantrasiddhirbhaviṣyati || 8 ||

ēvaṁ siddhasya mantrasya prayōgācchr̥ṇu pārvati |
lakṣamēkaṁ japēnmantraṁ sahasraikaṁ havirhunēt || 9 ||

mahatīṁ śriyamāpnōti kubēratrayasannibhām |
japtvaikalakṣaṁ mantrajñō hunēdannaṁ daśāṁśakam || 10 ||

tatkulēnnasamr̥ddhissyādakṣayyaṁ nātra saṁśayaḥ |
annaṁ spr̥ṣṭvā japēnmantraṁ nityaṁ vāracatuṣṭayam || 11 ||

annarāśimavāpnōti svamalavyāpinīmapi |
sahasraṁ prajapēdyastu mantramētaṁ narōttamaḥ || 12

iha bhōgānyathākāmānbhuktvāntē muktimāpnuyāt |
kulē na jāyatē tasya dāridryaṁ kalahāvaliḥ || 13 ||

na kadācidavāpnōti dāridryaṁ paramēśvari |
palāśapuṣpairhavanamayutaṁ yassamācarēt || 14 ||

sa labdhvā mahatīṁ kāntiṁ vaśīkuryājjagatrayam |
payasā havanaṁ martyō ya ācarati kālikaḥ || 15 ||

tadgēhē paśuvr̥ddhissyādgāvaśca bahudugdhadāḥ |
ēvaṁ mantraṁ japēnmartyō na kadācillabhēdbhayam || 16 ||

asaukhyamaśriyaṁ duḥkhaṁ saṁśayō nātra vidyatē |
haviṣyēṇa hunēdyastu niyutaṁ mānavōttamaḥ || 17 ||

sarvānkāmānavāpnōti durlabhānapyasaṁśayaḥ |
annapūrṇāprayōgōyamuktō bhaktēṣṭadāyakaḥ |
kimanyadicchasi śrōtuṁ bhūyō mē vada pārvati || 18 ||

iti śrīmahātripurasiddhāntē annapūrṇā mantrastavaḥ |


See more dēvī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed