Sri Aditya Stotram 2 (Mahabharatam) – śrī āditya stōtram (mahābhāratē)


tava yadyudayō na syādandhaṁ jagadidaṁ bhavēt |
na ca dharmārthakāmēṣu pravartēran manīṣiṇaḥ || 1 ||

ādhānapaśubandhēṣṭimantrayajñatapaḥkriyāḥ |
tvatprasādādavāpyantē brahmakṣatraviśāṁ gaṇaiḥ || 2 ||

yadaharbrahmaṇaḥ prōktaṁ sahasrayugasaṁmitam |
tasya tvamādirantaśca kālajñaiḥ parikīrtitaḥ || 3 ||

manūnāṁ manuputrāṇāṁ jagatō:’mānavasya ca |
manvantarāṇāṁ sarvēṣāmīśvarāṇāṁ tvamīśvaraḥ || 4 ||

saṁhārakālē samprāptē tava krōdhaviniḥsr̥taḥ |
saṁvartakāgniḥ trailōkyaṁ bhasmīkr̥tyāvatiṣṭhatē || 5 ||

tvaddīdhitisamutpannāḥ nānāvarṇā mahāghanāḥ |
sairāvatāḥ sāśanayaḥ kurvantyābhūtasamplavam || 6 ||

kr̥tvā dvādaśadhā:’:’tmānaṁ dvādaśādityatāṁ gataḥ |
saṁhr̥tyaikārṇavaṁ sarvaṁ tvaṁ śōṣayasi raśmibhiḥ || 7 ||

tvāmindramāhustvaṁ rudrastvaṁ viṣṇustvaṁ prajāpatiḥ |
tvamagnistvaṁ manaḥ sūkṣmaṁ prabhustvaṁ brahma śāśvatam || 8 ||

tvaṁ haṁsaḥ savitā bhānuraṁśumālī vr̥ṣākapiḥ |
vivasvānmihiraḥ pūṣā mitrō dharmastathaiva ca || 9 ||

sahasraraśmirādityastapanastvaṁ gavāṁ patiḥ |
mārtāṇḍō:’rkō raviḥ sūryaḥ śaraṇyō dinakr̥ttathā || 10 ||

divākaraḥ saptasaptirdhāmakēśī virōcanaḥ |
āśugāmī tamōghnaśca haritāśvacca kīrtyasē || 11 ||

saptamyāmathavā ṣaṣṭhyāṁ bhaktyā pūjāṁ karōti yaḥ |
anirviṇṇō:’nahaṅkārī taṁ lakṣmīrbhajatē naram || 12 ||

na tēṣāmāpadaḥ santi nādhayō vyādhayastathā |
yē tavānanyamanasaḥ kurvantyarcanavandanam || 13 ||

sarvarōgairvirahitāḥ sarvapāpavivarjitāḥ |
tvadbhāvabhaktyāḥ sukhinō bhavanti cirajīvinaḥ || 14 ||

tvaṁ mamāpannakāmasya sarvātithyaṁ cikīrṣataḥ |
annamannapatē dātumabhitaḥ śraddhayā:’rhasi || 15 ||

yēca tē:’nucarāḥ sarvē pādōpāntaṁ samāśritāḥ |
māṭharāruṇadaṇḍādyāstāṁsyānvandē:’śanikṣubhān || 16 ||

kṣubhayā sahitā maitrī yāścānyā bhūtamātaraḥ |
tāśca sarvā namasyāmi pātuṁ māṁ śaraṇāgatam || 17 ||

iti śrīmanmahābhāratē araṇyaparvaṇi ādityastōtram sampūrṇam ||


See more śrī sūrya stōtrāṇi for chanting. See more navagraha stōtrāṇi for chanting.


గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

Your email address will not be published.

error: Not allowed