Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
tava yadyudayō na syādandhaṁ jagadidaṁ bhavēt |
na ca dharmārthakāmēṣu pravartēran manīṣiṇaḥ || 1 ||
ādhānapaśubandhēṣṭimantrayajñatapaḥkriyāḥ |
tvatprasādādavāpyantē brahmakṣatraviśāṁ gaṇaiḥ || 2 ||
yadaharbrahmaṇaḥ prōktaṁ sahasrayugasaṁmitam |
tasya tvamādirantaśca kālajñaiḥ parikīrtitaḥ || 3 ||
manūnāṁ manuputrāṇāṁ jagatō:’mānavasya ca |
manvantarāṇāṁ sarvēṣāmīśvarāṇāṁ tvamīśvaraḥ || 4 ||
saṁhārakālē samprāptē tava krōdhaviniḥsr̥taḥ |
saṁvartakāgniḥ trailōkyaṁ bhasmīkr̥tyāvatiṣṭhatē || 5 ||
tvaddīdhitisamutpannāḥ nānāvarṇā mahāghanāḥ |
sairāvatāḥ sāśanayaḥ kurvantyābhūtasamplavam || 6 ||
kr̥tvā dvādaśadhā:’:’tmānaṁ dvādaśādityatāṁ gataḥ |
saṁhr̥tyaikārṇavaṁ sarvaṁ tvaṁ śōṣayasi raśmibhiḥ || 7 ||
tvāmindramāhustvaṁ rudrastvaṁ viṣṇustvaṁ prajāpatiḥ |
tvamagnistvaṁ manaḥ sūkṣmaṁ prabhustvaṁ brahma śāśvatam || 8 ||
tvaṁ haṁsaḥ savitā bhānuraṁśumālī vr̥ṣākapiḥ |
vivasvānmihiraḥ pūṣā mitrō dharmastathaiva ca || 9 ||
sahasraraśmirādityastapanastvaṁ gavāṁ patiḥ |
mārtāṇḍō:’rkō raviḥ sūryaḥ śaraṇyō dinakr̥ttathā || 10 ||
divākaraḥ saptasaptirdhāmakēśī virōcanaḥ |
āśugāmī tamōghnaśca haritāśvacca kīrtyasē || 11 ||
saptamyāmathavā ṣaṣṭhyāṁ bhaktyā pūjāṁ karōti yaḥ |
anirviṇṇō:’nahaṅkārī taṁ lakṣmīrbhajatē naram || 12 ||
na tēṣāmāpadaḥ santi nādhayō vyādhayastathā |
yē tavānanyamanasaḥ kurvantyarcanavandanam || 13 ||
sarvarōgairvirahitāḥ sarvapāpavivarjitāḥ |
tvadbhāvabhaktyāḥ sukhinō bhavanti cirajīvinaḥ || 14 ||
tvaṁ mamāpannakāmasya sarvātithyaṁ cikīrṣataḥ |
annamannapatē dātumabhitaḥ śraddhayā:’rhasi || 15 ||
yēca tē:’nucarāḥ sarvē pādōpāntaṁ samāśritāḥ |
māṭharāruṇadaṇḍādyāstāṁsyānvandē:’śanikṣubhān || 16 ||
kṣubhayā sahitā maitrī yāścānyā bhūtamātaraḥ |
tāśca sarvā namasyāmi pātuṁ māṁ śaraṇāgatam || 17 ||
iti śrīmanmahābhāratē araṇyaparvaṇi ādityastōtram sampūrṇam ||
See more śrī sūrya stōtrāṇi for chanting. See more navagraha stōtrāṇi for chanting.
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.