Sri Karthikeya Karavalamba Stotram – śrī kārtikēya karāvalamba stōtram


ōṁ-kārarūpa śaraṇāśraya śarvasūnō
siṅgāra vēla sakalēśvara dīnabandhō |
santāpanāśana sanātana śaktihasta
śrīkārtikēya mama dēhi karāvalambam || 1

pañcādrivāsa sahajā surasainyanātha
pañcāmr̥tapriya guha sakalādhivāsa |
gaṅgēndu mauli tanaya mayilvāhanastha
śrīkārtikēya mama dēhi karāvalambam || 2

āpadvināśaka kumāraka cārumūrtē
tāpatrayāntaka dāyāpara tārakārē |
ārtā:’bhayaprada guṇatraya bhavyarāśē
śrīkārtikēya mama dēhi karāvalambam || 3

vallīpatē sukr̥tadāyaka puṇyamūrtē
svarlōkanātha parisēvita śambhu sūnō |
trailōkyanāyaka ṣaḍānana bhūtapāda
śrīkārtikēya mama dēhi karāvalambam || 4

jñānasvarūpa sakalātmaka vēdavēdya
jñānapriyā:’khiladuranta mahāvanaghnē |
dīnavanapriya niramaya dānasindhō
śrīkārtikēya mama dēhi karāvalambam || 5

iti śrī kārtikēya karāvalamba stōtram |


See more śrī subrahmaṇya stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed