Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
mattarōga śirōparisthita nr̥tyamānapadāmbujaṁ
bhaktacintitasiddhikālavicakṣaṇaṁ kamalēkṣaṇam |
bhuktimuktiphalapradaṁ bhuvipadmajācyutapūjitaṁ
dakṣiṇāmukhamāśrayē mama sarvasiddhidamīśvaram || 1 ||
vittadapriyamarcitaṁ kr̥takr̥śā tīvratapōvrataiḥ
muktikāmibhirāśritaiḥ muhurmunibhirdr̥ḍhamānasaiḥ |
muktidaṁ nijapādapaṅkajasaktamānasayōgināṁ
dakṣiṇāmukhamāśrayē mama sarvasiddhidamīśvaram || 2 ||
kr̥ttadakṣamakhādhipaṁ varavīrabhadragaṇēna vai
yakṣarākṣasamartyakinnaradēvapannagavanditam |
ratnabhuggaṇanāthabhr̥t bhramarārcitāṅghrisarōruhaṁ
dakṣiṇāmukhamāśrayē mama sarvasiddhidamīśvaram || 3 ||
naktanādakalādharaṁ nagajāpayōdharamaṇḍalaṁ
liptacandanapaṅkakuṅkumamudritāmalavigraham |
śaktimantamaśēṣasr̥ṣṭividhānakē sakalaṁ prabhuṁ
dakṣiṇāmukhamāśrayē mama sarvasiddhidamīśvaram || 4 ||
raktanīrajatulyapādapayōja sanmaṇi nūpuraṁ
bandhanatraya bhēda pēśala paṅkajākṣa śilīmukham |
hēmaśailaśarāsanaṁ pr̥thu śiñjinīkr̥ta dakṣakaṁ
dakṣiṇāmukhamāśrayē mama sarvasiddhidamīśvaram || 5 ||
yaḥ paṭhēcca dinē dinē stavapañcaratnamumāpatēḥ
purātalē mayākr̥taṁ nikhilāgamamūlamahānalam |
tasya putrakalatramitradhanāni santu kr̥pā balāt
tē mahēśvara śaṅkarākhilaviśvanāyaka śāśvata || 6 ||
iti śrī dakṣiṇāmūrti pañcaratna stōtram |
See more śrī śiva stotras for chanting. See more śrī dakṣiṇāmūrti stōtrāṇi for chanting.
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.