Sri Dakshinamurthy Pancharatna Stotram – śrī dakṣiṇāmūrti pañcaratna stōtram


mattarōga śirōparisthita nr̥tyamānapadāmbujaṁ
bhaktacintitasiddhikālavicakṣaṇaṁ kamalēkṣaṇam |
bhuktimuktiphalapradaṁ bhuvipadmajācyutapūjitaṁ
dakṣiṇāmukhamāśrayē mama sarvasiddhidamīśvaram || 1 ||

vittadapriyamarcitaṁ kr̥takr̥śā tīvratapōvrataiḥ
muktikāmibhirāśritaiḥ muhurmunibhirdr̥ḍhamānasaiḥ |
muktidaṁ nijapādapaṅkajasaktamānasayōgināṁ
dakṣiṇāmukhamāśrayē mama sarvasiddhidamīśvaram || 2 ||

kr̥ttadakṣamakhādhipaṁ varavīrabhadragaṇēna vai
yakṣarākṣasamartyakinnaradēvapannagavanditam |
ratnabhuggaṇanāthabhr̥t bhramarārcitāṅghrisarōruhaṁ
dakṣiṇāmukhamāśrayē mama sarvasiddhidamīśvaram || 3 ||

naktanādakalādharaṁ nagajāpayōdharamaṇḍalaṁ
liptacandanapaṅkakuṅkumamudritāmalavigraham |
śaktimantamaśēṣasr̥ṣṭividhānakē sakalaṁ prabhuṁ
dakṣiṇāmukhamāśrayē mama sarvasiddhidamīśvaram || 4 ||

raktanīrajatulyapādapayōja sanmaṇi nūpuraṁ
bandhanatraya bhēda pēśala paṅkajākṣa śilīmukham |
hēmaśailaśarāsanaṁ pr̥thu śiñjinīkr̥ta dakṣakaṁ
dakṣiṇāmukhamāśrayē mama sarvasiddhidamīśvaram || 5 ||

yaḥ paṭhēcca dinē dinē stavapañcaratnamumāpatēḥ
purātalē mayākr̥taṁ nikhilāgamamūlamahānalam |
tasya putrakalatramitradhanāni santu kr̥pā balāt
tē mahēśvara śaṅkarākhilaviśvanāyaka śāśvata || 6 ||

iti śrī dakṣiṇāmūrti pañcaratna stōtram |


See more śrī śiva stotras for chanting. See more śrī dakṣiṇāmūrti stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed