Sri Datta Bhava Sudha Rasa Stotram – śrī datta bhāvasudhārasa stōtram


dattātrēyaṁ paramasukhamayaṁ vēdagēyaṁ hyamēyaṁ
yōgidhyēyaṁ hr̥tanijabhayaṁ svīkr̥tānēkakāyam |
duṣṭā:’gamyaṁ vitatavijayaṁ dēvadaityarṣivandyaṁ
vandē nityaṁ vihitavinayaṁ cāvyayaṁ bhāvagamyam || 1 ||

dattātrēya namō:’stu tē bhagavatē pāpakṣayaṁ kurvatē
dāridryaṁ haratē bhayaṁ śamayatē kāruṇyamātanvatē |
bhaktānuddharatē śivaṁ ca dadatē satkīrtimātanvatē
bhūtān drāvayatē varaṁ pradadatē śrēyaḥ patē sadgatē || 2 ||

ēkaṁ saubhāgyajanakaṁ tārakaṁ lōkanāyakam |
viśōkaṁ trātabhajakaṁ namasyē kāmapūrakam || 3 ||

nityaṁ smarāmi tē pādē hatakhēdē sukhapradē |
pradēhi mē śuddhabhāvaṁ bhāvaṁ yō vārayēddrutam || 4 ||

samastasampatpradamārtabandhuṁ
samastakalyāṇadamastabandhum |
kāruṇyasindhuṁ praṇamāmi dattaṁ
yaḥ śōdhayatyāśu malīnacittam || 5 ||

samastabhūtāntarabāhyavartī
yaścātriputrō yaticakravartī |
sukīrtisaṁvyāptadigantarālaḥ
sa pātu māṁ nirjitabhaktakālaḥ || 6 ||

vyādhyādhidāridryabhayārtihartā
svaguptayē:’nēkaśarīradhartā |
svadāsabhartā bahudhā vihartā
kartāpyakartā svavaśō:’rihartā || 7 ||

sa cānasūyātanayō:’bhavadyō
viṣṇuḥ svayaṁ bhāvikarakṣaṇāya |
guṇā yadīyā ma hi buddhimadbhi-
-rgaṇyanta ākalpamapīha dhātrā || 8 ||

na yatkaṭākṣāmr̥tavr̥ṣṭitō:’tra
tiṣṭhanti tāpāḥ sakalāḥ paratra |
yaḥ sadgatiṁ sampradadāti bhūmā
sa mē:’ntarē tiṣṭhatu divyadhāmā || 9 ||

sa tvaṁ prasīdātrisutārtihārin
digambara svīyamanōvihārin |
duṣṭā lipiryā likhitātra dhātrā
kāryā tvayā sā:’tiśubhā vidhātrā || 10 ||

sarvamaṅgalasamyukta sarvaiśvaryasamanvita |
prasannē tvayi sarvēśē kiṁ kēṣāṁ durlabhaṁ kuha || 11 ||

hārdāndhatimiraṁ hantuṁ śuddhajñānaprakāśaka |
tvadaṅghrinakhamāṇikyadyutirēvālamīśa naḥ || 12 ||

svakr̥pārdrakaṭākṣēṇa vīkṣasē cētsakr̥ddhi mām |
bhaviṣyāmi kr̥tārthō:’tra pātraṁ cāpi sthitēstava || 13 ||

kva ca mandō varākō:’haṁ kva bhavānbhagavānprabhuḥ |
athāpi bhavadāvēśa bhāgyavānasmi tē dr̥śā || 14 ||

vihitāni mayā nānā pātakāni ca yadyapi |
athāpi tē prasādēna pavitrō:’haṁ na saṁśayaḥ || 15 ||

svalīlayā tvaṁ hi janānpunāsi
tanmē svalīlāśravaṇaṁ prayaccha |
tasyāḥ śrutēḥ sāndravilōcanō:’haṁ
punāmi cātmānamatīva dēva || 16 ||

puratastē sphuṭaṁ vacmi dōṣarāśirahaṁ kila |
dōṣā mamāmitāḥ pāṁsuvr̥ṣṭibindusamā vibhōḥ || 17 ||

pāpīyasāmahaṁ mukhyastvaṁ tu kāruṇikāgraṇīḥ |
dayanīyō na hi kvāpi madanya iti bhāti mē || 18 ||

īdr̥śaṁ māṁ vilōkyāpi kr̥pālō tē manō yadi |
na dravēttarhi kiṁ vācyamadr̥ṣṭaṁ mē tavāgrataḥ || 19 ||

tvamēva sr̥ṣṭavān sarvān dattātrēya dayānidhē |
vayaṁ dīnatarāḥ putrāstavākalpāḥ svarakṣaṇē || 20 ||

jayatu jayatu dattō dēvasaṅghābhipūjyō
jayatu jayatu bhadrō bhadradō bhāvukējyaḥ |
jayatu jayatu nityō nirmalajñānavēdyō
jayatu jayatu satyaḥ satyasandhō:’navadyaḥ || 21 ||

yadyahaṁ tava putraḥ syāṁ pitā mātā tvamēva mē |
dayāstanyāmr̥tēnāśu mātastvamabhiṣiñca mām || 22 ||

īśābhinnanimittōpādānatvātsraṣṭurasya tē |
jagadyōnē sutō nāhaṁ datta māṁ paripāhyataḥ || 23 ||

tava vatsasya mē vākyaṁ sūktaṁ vā:’sūktamapyahō |
kṣantavyaṁ mē:’parādhaśca tvattō:’nyā na gatirhi mē || 24 ||

ananyagatikasyāsya bālasya mama tē pitaḥ |
na sarvathōcitōpēkṣā dōṣāṇāṁ gaṇanāpi ca || 25 ||

ajñānitvādakalpatvāddōṣā mama padē padē |
bhavanti kiṁ karōmīśa karuṇāvaruṇālaya || 26 ||

athāpi mē:’parādhaiścēdāyāsyantarviṣādatām |
padāhatārbhakēṇāpi mātā ruṣyati kiṁ bhuvi || 27 ||

raṅkamaṅkagataṁ dīnaṁ tāḍayantaṁ padēna ca |
mātā tyajati kiṁ bālaṁ pratyutāśvāsayatyahō || 28 ||

tādr̥śaṁ māmakalpaṁ cēnnāśvāsayasi bhō prabhō |
ahahā bata dīnasya tvāṁ vinā mama kā gatiḥ || 29 ||

śiśurnāyaṁ śaṭhaḥ svārthītyapi nāyātu tē:’ntaram |
lōkē hi kṣudhitā bālāḥ smaranti nijamātaram || 30 ||

jīvanaṁ bhinnayōḥ pitrōrlōka ēkatarācchiśōḥ |
tvaṁ tūbhayaṁ datta mama mā:’stu nirdayatā mayi || 31 ||

stavanēna na śaktō:’smi tvāṁ prasādayituṁ prabhō |
brahmādyāścakitāstatra mandō:’haṁ śaknuyāṁ katham || 32 ||

datta tvadbālavākyāni sūktāsūktāni yāni ca |
tāni svīkuru sarvajña dayālō bhaktabhāvana || 33 ||

yē tvāṁ śaraṇamāpannāḥ kr̥tārthā abhavanhi tē |
ētadvicārya manasā datta tvāṁ śaraṇaṁ gataḥ || 34 ||

tvanniṣṭhāstvatparā bhaktāstava tē sukhabhāginaḥ |
iti śāstrānurōdhēna datta tvāṁ śaraṇaṁ gataḥ || 35 ||

svabhaktānanugr̥hṇāti bhagavān bhaktavatsalaḥ |
iti sañcitya sañcitya kathañciddhārayāmyasūn || 36 ||

tvadbhaktastvadadhīnō:’hamasmi tubhyaṁ samarpitam |
tanuṁ manō dhanaṁ cāpi kr̥pāṁ kuru mamōpari || 37 ||

tvayi bhaktiṁ naiva jānē na jānē:’rcanapaddhatim |
kr̥taṁ na dānadharmādi prasādaṁ kuru kēvalam || 38 ||

brahmacaryādi nācīrṇaṁ nādhītā vidhitaḥ śrutiḥ |
gārhasthyaṁ vidhinā datta na kr̥taṁ tatprasīda mē || 39 ||

na sādhusaṅgamō mē:’sti na kr̥taṁ vr̥ddhasēvanam |
na śāstraśāsanaṁ datta kēvalaṁ tvaṁ dayāṁ kuru || 40 ||

jñātē:’pi dharmē na hi mē pravr̥ttiḥ
jñātē:’pyadharmē na tatō nivr̥ttiḥ |
śrīdattanāthēna hr̥di sthitēna
tvayā niyuktō:’smi tathā karōmi || 41 ||

kr̥tiḥ sēvā gatiryātrā smr̥tiścintā stutirvacaḥ |
bhavantu datta mē nityaṁ tvadīyā ēva sarvathā || 42 ||

pratijñā tē na bhaktā mē naśyantīti suniścitam |
śrīdatta citta ānīya jīvanaṁ dhārayāmyaham || 43 ||

dattō:’haṁ tē mayētīśa ātmadānēna yō:’bhavat |
anasūyātriputraḥ sa śrīdattaḥ śaraṇaṁ mama || 44 ||

kārtavīryārjunāyādādyōgardhimubhayīṁ prabhuḥ |
avyāhatagatiṁ cāsau śrīdattaḥ śaraṇaṁ mama || 45 ||

ānvīkṣikīmalarkāya vikalpatyāgapūrvakam |
yō dadācāryavaryaḥ sa śrīdattaḥ śaraṇaṁ mama || 46 ||

caturviṁśatigurvāptaṁ hēyōpādēyalakṣaṇam |
jñānaṁ yō yadavē:’dātsa śrīdattaḥ śaraṇaṁ mama || 47 ||

madālasāgarbharatnālarkāya prāhiṇōcca yaḥ |
yōgapūrvātmavijñānaṁ śrīdattaḥ śaraṇaṁ mama || 48 ||

āyurājāya satputraṁ sēvādharmaparāya yaḥ |
pradadau sadgatiṁ caiṣa śrīdattaḥ śaraṇaṁ mama || 49 ||

lōkōpakr̥tayē viṣṇudattaviprāya yō:’rpayat |
vidyāstacchrāddhabhugyaḥ sa śrīdattaḥ śaraṇaṁ mama || 50 ||

bhartrā sahānugamanavidhiṁ yaḥ prāha sarvavit |
rāmamātrē rēṇukāyai śrīdattaḥ śaraṇaṁ mama || 51 ||

samūlamāhnikaṁ karma sōmakīrtinr̥pāya yaḥ |
mōkṣōpayōgi sakalaṁ śrīdattaḥ śaraṇaṁ mama || 52 ||

nāmadhāraka bhaktāya nirviṇṇāya vyadarśayat |
tuṣṭaḥ stutyā svarūpaṁ sa śrīdattaḥ śaraṇaṁ mama || 53 ||

yaḥ kalibrahmasaṁvādamiṣēṇāha yugasthitīḥ |
gurusēvāṁ ca siddhā:’:’syācchrīdattaḥ śaraṇaṁ mama || 54 ||

dūrvāsaḥśāpamāśrutya yō:’mbarīṣārthamavyayaḥ |
nānāvatāradhārī sa śrīdattaḥ śaraṇaṁ mama || 55 ||

anasūyāsatīdugdhāsvādāyēva trirūpataḥ |
avātaradajō yō:’pi śrīdattaḥ śaraṇaṁ mama || 56 ||

pīṭhāpurē yaḥ sumatibrāhmaṇībhaktitō:’bhavat |
śrīpādastatsutastrātā śrīdattaḥ śaraṇaṁ mama || 57 ||

prakāśayāmāsa siddhamukhāt sthāpanamāditaḥ |
mahābalēśvarasyaiṣa śrīdattaḥ śaraṇaṁ mama || 58 ||

caṇḍālyapi yatō muktā gōkarṇē tatra yō:’vasat |
liṅgatīrthamayē tryabdaṁ śrīdattaḥ śaraṇaṁ mama || 59 ||

kr̥ṣṇādvīpē kurupurē kuputraṁ jananīyutam |
yō hi mr̥tyōrapācchrīpācchrīdattaḥ śaraṇaṁ mama || 60 ||

rajakāyāpi dāsyanyō rājyaṁ kurupurē prabhuḥ |
tirō:’bhūdajñadr̥ṣṭyā sa śrīdattaḥ śaraṇaṁ mama || 61 ||

viśvāsaghātinaścōrān svabhaktaghnānnihatya yaḥ |
jīvayāmāsa bhaktaṁ sa śrīdattaḥ śaraṇaṁ mama || 62 ||

karañjanagarē:’mbāyāḥ pradōṣavratasiddhayē |
yō:’bhūtsutō nr̥haryākhyaḥ śrīdattaḥ śaraṇaṁ mama || 63 ||

mūkō bhūtvā vratāt paścādvadanvēdān svamātaram |
pravrajan bōdhayāmāsa śrīdattaḥ śaraṇaṁ mama || 64 ||

kāśīvāsī sa saṁnyāsī nirāśīṣṭvapradō vr̥ṣam |
vaidikaṁ viśadīkurvan śrīdattaḥ śaraṇaṁ mama || 65 ||

bhūmiṁ pradakṣiṇīkr̥tya saśiṣyō vīkṣya mātaram |
jahāra dvijaśūlārtiṁ śrīdattaḥ śaraṇaṁ mama || 66 ||

śiṣyatvēnōrarīkr̥tya sāyandēvaṁ rarakṣa yaḥ |
bhītaṁ ca krūrayavanācchrīdattaḥ śaraṇaṁ mama || 67 ||

prērayattīrthayātrāyai tīrtharūpō:’pi yaḥ svakān |
samyagdharmamupādiśya śrīdattaḥ śaraṇaṁ mama || 68 ||

saśiṣyaḥ paryalīkṣētrē vaidyanāthasamīpataḥ |
sthitvōddadhāra mūḍhaṁ yaḥ śrīdattaḥ śaraṇaṁ mama || 69 ||

vidvatsutamavidyaṁ ya āgataṁ lōkaninditam |
chinnajihvaṁ budhaṁ cakrē śrīdattaḥ śaraṇaṁ mama || 70 ||

nr̥siṁhavāṭikasthō yaḥ pradadau śākabhuṅnidhim |
daridrabrāhmaṇāyāsau śrīdattaḥ śaraṇaṁ mama || 71 ||

bhaktāya tristhalīyātrāṁ darśayāmāsa yaḥ kṣaṇāt |
cakāra varadaṁ kṣētraṁ śrīdattaḥ śaraṇaṁ mama || 72 ||

prētārtiṁ vārayitvā yō brāhmaṇyai bhaktibhāvitaḥ |
dadau putrau sa gatidaḥ śrīdattaḥ śaraṇaṁ mama || 73 ||

tattvaṁ yō mr̥taputrāyai bōdhayitvāpyajīvayat |
mr̥taṁ kalpadrumasthaḥ sa śrīdattaḥ śaraṇaṁ mama || 74 ||

dōhayāmāsa bhikṣārthaṁ yō vandhyāṁ mahiṣīṁ prabhuḥ |
dāridryadāvadāvaḥ sa śrīdattaḥ śaraṇaṁ mama || 75 ||

rājaprārthita ētyāsthānmaṭhē yō gāṇagāpurē |
brahmarakṣaḥ samuddhartā śrīdattaḥ śaraṇaṁ mama || 76 ||

viśvarūpaṁ nindakāya śibikāsthaḥ svalaṅkr̥taḥ |
garvahādarśayadyaḥ sa śrīdattaḥ śaraṇaṁ mama || 77 ||

trivikramēṇa cānītau garvitau brāhmaṇadviṣau |
bōdhayāmāsa tau yaḥ sa śrīdattaḥ śaraṇaṁ mama || 78 ||

uktvā caturvēdaśākhātadaṅgādikamīśvaraḥ |
vipragarvaharō yaḥ sa śrīdattaḥ śaraṇaṁ mama || 79 ||

saptajanmavidaṁ saptarēkhōllaṅghanatō dadau |
yō hīnāya śrutisphūrtiḥ śrīdattaḥ śaraṇaṁ mama || 80 ||

trivikramāyāha karmagatiṁ dattavidā punaḥ |
viyuktaṁ patitaṁ cakrē śrīdattaḥ śaraṇaṁ mama || 81 ||

rakṣasē vāmadēvēna bhasmamāhātmyamudgatim |
uktāṁ trivikramāyāha śrīdattaḥ śaraṇaṁ mama || 82 ||

gōpīnāthasutō rugṇō mr̥tastat strī śuśōca tām |
bōdhayāmāsa yō yōgī śrīdattaḥ śaraṇaṁ mama || 83 ||

gurvagastyarṣisaṁvādarūpaṁ strīdharmamāha yaḥ |
rūpāntarēṇa sa prājñaḥ śrīdattaḥ śaraṇaṁ mama || 84 ||

vidhavādharmamādiśyānugamaṁ cākṣabhasmadaḥ |
ajīvayanmr̥taṁ vipraṁ śrīdattaḥ śaraṇaṁ mama || 85 ||

vēśyāsatyai tu rudrākṣamāhātmyayutamīṭ kr̥tam |
prasādaṁ prāha yaḥ satyai śrīdattaḥ śaraṇaṁ mama || 86 ||

śatarudrīyamāhātmyaṁ mr̥tarāṭ sutajīvanam |
satyai śaśaṁsa sa guruḥ śrīdattaḥ śaraṇaṁ mama || 87 ||

kacākhyānaṁ striyō mantrānarhatārthasubhāgyadam |
sōmavrataṁ ca yaḥ prāha śrīdattaḥ śaraṇaṁ mama || 88 ||

brāhmaṇyā duḥsvabhāvaṁ yō nivāryāhnikamuttamam |
śaśaṁsa brāhmaṇāyāsau śrīdattaḥ śaraṇaṁ mama || 89 ||

gārhasthadharmaṁ viprāya pratyavāyajihāsayā |
kramamuktyai ya ūcē sa śrīdattaḥ śaraṇaṁ mama || 90 ||

tripumparyāptapākēna bhōjayāmāsa yō nr̥ṇām |
siddhaścatuḥsahasrāṇi śrīdattaḥ śaraṇaṁ mama || 91 ||

aśvatthasēvāmādiśya putrau yōdātphalapradaḥ |
citrakr̥dvr̥ddhavandhyāyai śrīdattaḥ śaraṇaṁ mama || 92 ||

kārayitvā śuṣkakāṣṭhasēvāṁ tadvr̥kṣatāṁ nayan |
viprakuṣṭhaṁ jahārāsau śrīdattaḥ śaraṇaṁ mama || 93 ||

bhajantaṁ kaṣṭatō:’pyāha sāyandēvaṁ parīkṣya yaḥ |
gurusēvāvidhānaṁ sa śrīdattaḥ śaraṇaṁ mama || 94 ||

śivatōṣakarīṁ kāśīyātrāṁ bhaktāya yō:’vadat |
savidhiṁ vihitāṁ tvaṣṭrā śrīdattaḥ śaraṇaṁ mama || 95 ||

kauṇḍiṇyadharmavihitamanantavratamāha yaḥ |
kārayāmāsa tadyō:’pi śrīdattaḥ śaraṇaṁ mama || 96 ||

śrīśailaṁ tantukāyāsau yōgagatyā vyadarśayat |
śivarātrivratāhē sa śrīdattaḥ śaraṇaṁ mama || 97 ||

jñāpayitvāpyamartyatvaṁ svasya dr̥ṣṭyā cakāra yaḥ |
vikuṣṭhaṁ nandiśarmāṇaṁ śrīdattaḥ śaraṇaṁ mama || 98 ||

narakēsariṇē svapnē svaṁ kallēśvaraliṅgagam |
darśayitvānujagrāha śrīdattaḥ śaraṇaṁ mama || 99 ||

aṣṭamūrtidharō:’pyaṣṭagrāmagō bhaktavatsalaḥ |
dīpāvalyutsavē:’bhūt sa śrīdattaḥ śaraṇaṁ mama || 100 ||

apakvaṁ chēdayitvāpi kṣētrē śataguṇaṁ tataḥ |
dhānyaṁ śūdrāya yō:’dāt sa śrīdattaḥ śaraṇaṁ mama || 101 ||

gāṇagāpurakē kṣētrē yō:’ṣṭatīrthānyadarśayat |
bhaktēbhyō bhīmarathyāṁ sa śrīdattaḥ śaraṇaṁ mama || 102 ||

pūrvadattavarāyādādrājyaṁ sphōṭakaruggharaḥ |
mlēcchāya dr̥ṣṭiṁ cēṣṭaṁ sa śrīdattaḥ śaraṇaṁ mama || 103 ||

śrīśailayātrāmiṣēṇa varadaḥ puṣpapīṭhagaḥ |
kalau tirō:’bhavadyaḥ sa śrīdattaḥ śaraṇaṁ mama || 104 ||

nidrā mātr̥purē:’sya sahyaśikharē pīṭhaṁ mimaṅkṣāpurē
kāśyākhyē karahāṭakē:’rghyamavarē bhikṣāsya kōlāpurē |
pāñcālē bhujirasya viṭhṭhalapurē patraṁ vicitraṁ purē
gāndharvē yujirācamaḥ kurupurē dūrē smr̥tō nāntarē || 105 ||

amalakamalavaktraḥ padmapatrābhanētraḥ
paraviratikalatraḥ sarvathā yaḥ svatantraḥ |
sa ca paramapavitraḥ satkamaṇḍalvamatraḥ
paramaruciragātrō yō:’nasūyātriputraḥ || 106 ||

namastē samastēṣṭadātrē vidhātrē
namastē samastēḍitāghaughahartrē |
namastē samastēṅgitajñāya bhartrē
namastē samastēṣṭakartrē:’kahartrē || 107 ||

namō namastē:’stu purāntakāya
namō namastē:’stvasurāntakāya |
namō namastē:’stu khalāntakāya
dattāya bhaktārtivināśakāya || 108 ||

śrīdattadēvēśvara mē prasīda
śrīdattasarvēśvara mē prasīda |
prasīda yōgēśvara dēhi yōgaṁ
tvadīyabhaktēḥ kuru mā viyōgam || 109 ||

śrīdattō jayatīha dattamaniśaṁ dhyāyāmi dattēna mē
hr̥cchuddhirvihitā tatō:’stu satataṁ dattāya tubhyaṁ namaḥ |
dattānnāsti parāyaṇaṁ śrutimataṁ dattasya dāsō:’smyahaṁ
śrīdattē parabhaktirastu mama bhō datta prasīdēśvara || 110 ||

iti śrīparamahaṁsaparivrājakācārya śrīvāsudēvānandasarasvatī viracitaṁ śrī datta bhāvasudhārasa stōtram |


See more śrī dattātrēya stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed