Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
dattātrēyaṁ paramasukhamayaṁ vēdagēyaṁ hyamēyaṁ
yōgidhyēyaṁ hr̥tanijabhayaṁ svīkr̥tānēkakāyam |
duṣṭā:’gamyaṁ vitatavijayaṁ dēvadaityarṣivandyaṁ
vandē nityaṁ vihitavinayaṁ cāvyayaṁ bhāvagamyam || 1 ||
dattātrēya namō:’stu tē bhagavatē pāpakṣayaṁ kurvatē
dāridryaṁ haratē bhayaṁ śamayatē kāruṇyamātanvatē |
bhaktānuddharatē śivaṁ ca dadatē satkīrtimātanvatē
bhūtān drāvayatē varaṁ pradadatē śrēyaḥ patē sadgatē || 2 ||
ēkaṁ saubhāgyajanakaṁ tārakaṁ lōkanāyakam |
viśōkaṁ trātabhajakaṁ namasyē kāmapūrakam || 3 ||
nityaṁ smarāmi tē pādē hatakhēdē sukhapradē |
pradēhi mē śuddhabhāvaṁ bhāvaṁ yō vārayēddrutam || 4 ||
samastasampatpradamārtabandhuṁ
samastakalyāṇadamastabandhum |
kāruṇyasindhuṁ praṇamāmi dattaṁ
yaḥ śōdhayatyāśu malīnacittam || 5 ||
samastabhūtāntarabāhyavartī
yaścātriputrō yaticakravartī |
sukīrtisaṁvyāptadigantarālaḥ
sa pātu māṁ nirjitabhaktakālaḥ || 6 ||
vyādhyādhidāridryabhayārtihartā
svaguptayē:’nēkaśarīradhartā |
svadāsabhartā bahudhā vihartā
kartāpyakartā svavaśō:’rihartā || 7 ||
sa cānasūyātanayō:’bhavadyō
viṣṇuḥ svayaṁ bhāvikarakṣaṇāya |
guṇā yadīyā ma hi buddhimadbhi-
-rgaṇyanta ākalpamapīha dhātrā || 8 ||
na yatkaṭākṣāmr̥tavr̥ṣṭitō:’tra
tiṣṭhanti tāpāḥ sakalāḥ paratra |
yaḥ sadgatiṁ sampradadāti bhūmā
sa mē:’ntarē tiṣṭhatu divyadhāmā || 9 ||
sa tvaṁ prasīdātrisutārtihārin
digambara svīyamanōvihārin |
duṣṭā lipiryā likhitātra dhātrā
kāryā tvayā sā:’tiśubhā vidhātrā || 10 ||
sarvamaṅgalasamyukta sarvaiśvaryasamanvita |
prasannē tvayi sarvēśē kiṁ kēṣāṁ durlabhaṁ kuha || 11 ||
hārdāndhatimiraṁ hantuṁ śuddhajñānaprakāśaka |
tvadaṅghrinakhamāṇikyadyutirēvālamīśa naḥ || 12 ||
svakr̥pārdrakaṭākṣēṇa vīkṣasē cētsakr̥ddhi mām |
bhaviṣyāmi kr̥tārthō:’tra pātraṁ cāpi sthitēstava || 13 ||
kva ca mandō varākō:’haṁ kva bhavānbhagavānprabhuḥ |
athāpi bhavadāvēśa bhāgyavānasmi tē dr̥śā || 14 ||
vihitāni mayā nānā pātakāni ca yadyapi |
athāpi tē prasādēna pavitrō:’haṁ na saṁśayaḥ || 15 ||
svalīlayā tvaṁ hi janānpunāsi
tanmē svalīlāśravaṇaṁ prayaccha |
tasyāḥ śrutēḥ sāndravilōcanō:’haṁ
punāmi cātmānamatīva dēva || 16 ||
puratastē sphuṭaṁ vacmi dōṣarāśirahaṁ kila |
dōṣā mamāmitāḥ pāṁsuvr̥ṣṭibindusamā vibhōḥ || 17 ||
pāpīyasāmahaṁ mukhyastvaṁ tu kāruṇikāgraṇīḥ |
dayanīyō na hi kvāpi madanya iti bhāti mē || 18 ||
īdr̥śaṁ māṁ vilōkyāpi kr̥pālō tē manō yadi |
na dravēttarhi kiṁ vācyamadr̥ṣṭaṁ mē tavāgrataḥ || 19 ||
tvamēva sr̥ṣṭavān sarvān dattātrēya dayānidhē |
vayaṁ dīnatarāḥ putrāstavākalpāḥ svarakṣaṇē || 20 ||
jayatu jayatu dattō dēvasaṅghābhipūjyō
jayatu jayatu bhadrō bhadradō bhāvukējyaḥ |
jayatu jayatu nityō nirmalajñānavēdyō
jayatu jayatu satyaḥ satyasandhō:’navadyaḥ || 21 ||
yadyahaṁ tava putraḥ syāṁ pitā mātā tvamēva mē |
dayāstanyāmr̥tēnāśu mātastvamabhiṣiñca mām || 22 ||
īśābhinnanimittōpādānatvātsraṣṭurasya tē |
jagadyōnē sutō nāhaṁ datta māṁ paripāhyataḥ || 23 ||
tava vatsasya mē vākyaṁ sūktaṁ vā:’sūktamapyahō |
kṣantavyaṁ mē:’parādhaśca tvattō:’nyā na gatirhi mē || 24 ||
ananyagatikasyāsya bālasya mama tē pitaḥ |
na sarvathōcitōpēkṣā dōṣāṇāṁ gaṇanāpi ca || 25 ||
ajñānitvādakalpatvāddōṣā mama padē padē |
bhavanti kiṁ karōmīśa karuṇāvaruṇālaya || 26 ||
athāpi mē:’parādhaiścēdāyāsyantarviṣādatām |
padāhatārbhakēṇāpi mātā ruṣyati kiṁ bhuvi || 27 ||
raṅkamaṅkagataṁ dīnaṁ tāḍayantaṁ padēna ca |
mātā tyajati kiṁ bālaṁ pratyutāśvāsayatyahō || 28 ||
tādr̥śaṁ māmakalpaṁ cēnnāśvāsayasi bhō prabhō |
ahahā bata dīnasya tvāṁ vinā mama kā gatiḥ || 29 ||
śiśurnāyaṁ śaṭhaḥ svārthītyapi nāyātu tē:’ntaram |
lōkē hi kṣudhitā bālāḥ smaranti nijamātaram || 30 ||
jīvanaṁ bhinnayōḥ pitrōrlōka ēkatarācchiśōḥ |
tvaṁ tūbhayaṁ datta mama mā:’stu nirdayatā mayi || 31 ||
stavanēna na śaktō:’smi tvāṁ prasādayituṁ prabhō |
brahmādyāścakitāstatra mandō:’haṁ śaknuyāṁ katham || 32 ||
datta tvadbālavākyāni sūktāsūktāni yāni ca |
tāni svīkuru sarvajña dayālō bhaktabhāvana || 33 ||
yē tvāṁ śaraṇamāpannāḥ kr̥tārthā abhavanhi tē |
ētadvicārya manasā datta tvāṁ śaraṇaṁ gataḥ || 34 ||
tvanniṣṭhāstvatparā bhaktāstava tē sukhabhāginaḥ |
iti śāstrānurōdhēna datta tvāṁ śaraṇaṁ gataḥ || 35 ||
svabhaktānanugr̥hṇāti bhagavān bhaktavatsalaḥ |
iti sañcitya sañcitya kathañciddhārayāmyasūn || 36 ||
tvadbhaktastvadadhīnō:’hamasmi tubhyaṁ samarpitam |
tanuṁ manō dhanaṁ cāpi kr̥pāṁ kuru mamōpari || 37 ||
tvayi bhaktiṁ naiva jānē na jānē:’rcanapaddhatim |
kr̥taṁ na dānadharmādi prasādaṁ kuru kēvalam || 38 ||
brahmacaryādi nācīrṇaṁ nādhītā vidhitaḥ śrutiḥ |
gārhasthyaṁ vidhinā datta na kr̥taṁ tatprasīda mē || 39 ||
na sādhusaṅgamō mē:’sti na kr̥taṁ vr̥ddhasēvanam |
na śāstraśāsanaṁ datta kēvalaṁ tvaṁ dayāṁ kuru || 40 ||
jñātē:’pi dharmē na hi mē pravr̥ttiḥ
jñātē:’pyadharmē na tatō nivr̥ttiḥ |
śrīdattanāthēna hr̥di sthitēna
tvayā niyuktō:’smi tathā karōmi || 41 ||
kr̥tiḥ sēvā gatiryātrā smr̥tiścintā stutirvacaḥ |
bhavantu datta mē nityaṁ tvadīyā ēva sarvathā || 42 ||
pratijñā tē na bhaktā mē naśyantīti suniścitam |
śrīdatta citta ānīya jīvanaṁ dhārayāmyaham || 43 ||
dattō:’haṁ tē mayētīśa ātmadānēna yō:’bhavat |
anasūyātriputraḥ sa śrīdattaḥ śaraṇaṁ mama || 44 ||
kārtavīryārjunāyādādyōgardhimubhayīṁ prabhuḥ |
avyāhatagatiṁ cāsau śrīdattaḥ śaraṇaṁ mama || 45 ||
ānvīkṣikīmalarkāya vikalpatyāgapūrvakam |
yō dadācāryavaryaḥ sa śrīdattaḥ śaraṇaṁ mama || 46 ||
caturviṁśatigurvāptaṁ hēyōpādēyalakṣaṇam |
jñānaṁ yō yadavē:’dātsa śrīdattaḥ śaraṇaṁ mama || 47 ||
madālasāgarbharatnālarkāya prāhiṇōcca yaḥ |
yōgapūrvātmavijñānaṁ śrīdattaḥ śaraṇaṁ mama || 48 ||
āyurājāya satputraṁ sēvādharmaparāya yaḥ |
pradadau sadgatiṁ caiṣa śrīdattaḥ śaraṇaṁ mama || 49 ||
lōkōpakr̥tayē viṣṇudattaviprāya yō:’rpayat |
vidyāstacchrāddhabhugyaḥ sa śrīdattaḥ śaraṇaṁ mama || 50 ||
bhartrā sahānugamanavidhiṁ yaḥ prāha sarvavit |
rāmamātrē rēṇukāyai śrīdattaḥ śaraṇaṁ mama || 51 ||
samūlamāhnikaṁ karma sōmakīrtinr̥pāya yaḥ |
mōkṣōpayōgi sakalaṁ śrīdattaḥ śaraṇaṁ mama || 52 ||
nāmadhāraka bhaktāya nirviṇṇāya vyadarśayat |
tuṣṭaḥ stutyā svarūpaṁ sa śrīdattaḥ śaraṇaṁ mama || 53 ||
yaḥ kalibrahmasaṁvādamiṣēṇāha yugasthitīḥ |
gurusēvāṁ ca siddhā:’:’syācchrīdattaḥ śaraṇaṁ mama || 54 ||
dūrvāsaḥśāpamāśrutya yō:’mbarīṣārthamavyayaḥ |
nānāvatāradhārī sa śrīdattaḥ śaraṇaṁ mama || 55 ||
anasūyāsatīdugdhāsvādāyēva trirūpataḥ |
avātaradajō yō:’pi śrīdattaḥ śaraṇaṁ mama || 56 ||
pīṭhāpurē yaḥ sumatibrāhmaṇībhaktitō:’bhavat |
śrīpādastatsutastrātā śrīdattaḥ śaraṇaṁ mama || 57 ||
prakāśayāmāsa siddhamukhāt sthāpanamāditaḥ |
mahābalēśvarasyaiṣa śrīdattaḥ śaraṇaṁ mama || 58 ||
caṇḍālyapi yatō muktā gōkarṇē tatra yō:’vasat |
liṅgatīrthamayē tryabdaṁ śrīdattaḥ śaraṇaṁ mama || 59 ||
kr̥ṣṇādvīpē kurupurē kuputraṁ jananīyutam |
yō hi mr̥tyōrapācchrīpācchrīdattaḥ śaraṇaṁ mama || 60 ||
rajakāyāpi dāsyanyō rājyaṁ kurupurē prabhuḥ |
tirō:’bhūdajñadr̥ṣṭyā sa śrīdattaḥ śaraṇaṁ mama || 61 ||
viśvāsaghātinaścōrān svabhaktaghnānnihatya yaḥ |
jīvayāmāsa bhaktaṁ sa śrīdattaḥ śaraṇaṁ mama || 62 ||
karañjanagarē:’mbāyāḥ pradōṣavratasiddhayē |
yō:’bhūtsutō nr̥haryākhyaḥ śrīdattaḥ śaraṇaṁ mama || 63 ||
mūkō bhūtvā vratāt paścādvadanvēdān svamātaram |
pravrajan bōdhayāmāsa śrīdattaḥ śaraṇaṁ mama || 64 ||
kāśīvāsī sa saṁnyāsī nirāśīṣṭvapradō vr̥ṣam |
vaidikaṁ viśadīkurvan śrīdattaḥ śaraṇaṁ mama || 65 ||
bhūmiṁ pradakṣiṇīkr̥tya saśiṣyō vīkṣya mātaram |
jahāra dvijaśūlārtiṁ śrīdattaḥ śaraṇaṁ mama || 66 ||
śiṣyatvēnōrarīkr̥tya sāyandēvaṁ rarakṣa yaḥ |
bhītaṁ ca krūrayavanācchrīdattaḥ śaraṇaṁ mama || 67 ||
prērayattīrthayātrāyai tīrtharūpō:’pi yaḥ svakān |
samyagdharmamupādiśya śrīdattaḥ śaraṇaṁ mama || 68 ||
saśiṣyaḥ paryalīkṣētrē vaidyanāthasamīpataḥ |
sthitvōddadhāra mūḍhaṁ yaḥ śrīdattaḥ śaraṇaṁ mama || 69 ||
vidvatsutamavidyaṁ ya āgataṁ lōkaninditam |
chinnajihvaṁ budhaṁ cakrē śrīdattaḥ śaraṇaṁ mama || 70 ||
nr̥siṁhavāṭikasthō yaḥ pradadau śākabhuṅnidhim |
daridrabrāhmaṇāyāsau śrīdattaḥ śaraṇaṁ mama || 71 ||
bhaktāya tristhalīyātrāṁ darśayāmāsa yaḥ kṣaṇāt |
cakāra varadaṁ kṣētraṁ śrīdattaḥ śaraṇaṁ mama || 72 ||
prētārtiṁ vārayitvā yō brāhmaṇyai bhaktibhāvitaḥ |
dadau putrau sa gatidaḥ śrīdattaḥ śaraṇaṁ mama || 73 ||
tattvaṁ yō mr̥taputrāyai bōdhayitvāpyajīvayat |
mr̥taṁ kalpadrumasthaḥ sa śrīdattaḥ śaraṇaṁ mama || 74 ||
dōhayāmāsa bhikṣārthaṁ yō vandhyāṁ mahiṣīṁ prabhuḥ |
dāridryadāvadāvaḥ sa śrīdattaḥ śaraṇaṁ mama || 75 ||
rājaprārthita ētyāsthānmaṭhē yō gāṇagāpurē |
brahmarakṣaḥ samuddhartā śrīdattaḥ śaraṇaṁ mama || 76 ||
viśvarūpaṁ nindakāya śibikāsthaḥ svalaṅkr̥taḥ |
garvahādarśayadyaḥ sa śrīdattaḥ śaraṇaṁ mama || 77 ||
trivikramēṇa cānītau garvitau brāhmaṇadviṣau |
bōdhayāmāsa tau yaḥ sa śrīdattaḥ śaraṇaṁ mama || 78 ||
uktvā caturvēdaśākhātadaṅgādikamīśvaraḥ |
vipragarvaharō yaḥ sa śrīdattaḥ śaraṇaṁ mama || 79 ||
saptajanmavidaṁ saptarēkhōllaṅghanatō dadau |
yō hīnāya śrutisphūrtiḥ śrīdattaḥ śaraṇaṁ mama || 80 ||
trivikramāyāha karmagatiṁ dattavidā punaḥ |
viyuktaṁ patitaṁ cakrē śrīdattaḥ śaraṇaṁ mama || 81 ||
rakṣasē vāmadēvēna bhasmamāhātmyamudgatim |
uktāṁ trivikramāyāha śrīdattaḥ śaraṇaṁ mama || 82 ||
gōpīnāthasutō rugṇō mr̥tastat strī śuśōca tām |
bōdhayāmāsa yō yōgī śrīdattaḥ śaraṇaṁ mama || 83 ||
gurvagastyarṣisaṁvādarūpaṁ strīdharmamāha yaḥ |
rūpāntarēṇa sa prājñaḥ śrīdattaḥ śaraṇaṁ mama || 84 ||
vidhavādharmamādiśyānugamaṁ cākṣabhasmadaḥ |
ajīvayanmr̥taṁ vipraṁ śrīdattaḥ śaraṇaṁ mama || 85 ||
vēśyāsatyai tu rudrākṣamāhātmyayutamīṭ kr̥tam |
prasādaṁ prāha yaḥ satyai śrīdattaḥ śaraṇaṁ mama || 86 ||
śatarudrīyamāhātmyaṁ mr̥tarāṭ sutajīvanam |
satyai śaśaṁsa sa guruḥ śrīdattaḥ śaraṇaṁ mama || 87 ||
kacākhyānaṁ striyō mantrānarhatārthasubhāgyadam |
sōmavrataṁ ca yaḥ prāha śrīdattaḥ śaraṇaṁ mama || 88 ||
brāhmaṇyā duḥsvabhāvaṁ yō nivāryāhnikamuttamam |
śaśaṁsa brāhmaṇāyāsau śrīdattaḥ śaraṇaṁ mama || 89 ||
gārhasthadharmaṁ viprāya pratyavāyajihāsayā |
kramamuktyai ya ūcē sa śrīdattaḥ śaraṇaṁ mama || 90 ||
tripumparyāptapākēna bhōjayāmāsa yō nr̥ṇām |
siddhaścatuḥsahasrāṇi śrīdattaḥ śaraṇaṁ mama || 91 ||
aśvatthasēvāmādiśya putrau yōdātphalapradaḥ |
citrakr̥dvr̥ddhavandhyāyai śrīdattaḥ śaraṇaṁ mama || 92 ||
kārayitvā śuṣkakāṣṭhasēvāṁ tadvr̥kṣatāṁ nayan |
viprakuṣṭhaṁ jahārāsau śrīdattaḥ śaraṇaṁ mama || 93 ||
bhajantaṁ kaṣṭatō:’pyāha sāyandēvaṁ parīkṣya yaḥ |
gurusēvāvidhānaṁ sa śrīdattaḥ śaraṇaṁ mama || 94 ||
śivatōṣakarīṁ kāśīyātrāṁ bhaktāya yō:’vadat |
savidhiṁ vihitāṁ tvaṣṭrā śrīdattaḥ śaraṇaṁ mama || 95 ||
kauṇḍiṇyadharmavihitamanantavratamāha yaḥ |
kārayāmāsa tadyō:’pi śrīdattaḥ śaraṇaṁ mama || 96 ||
śrīśailaṁ tantukāyāsau yōgagatyā vyadarśayat |
śivarātrivratāhē sa śrīdattaḥ śaraṇaṁ mama || 97 ||
jñāpayitvāpyamartyatvaṁ svasya dr̥ṣṭyā cakāra yaḥ |
vikuṣṭhaṁ nandiśarmāṇaṁ śrīdattaḥ śaraṇaṁ mama || 98 ||
narakēsariṇē svapnē svaṁ kallēśvaraliṅgagam |
darśayitvānujagrāha śrīdattaḥ śaraṇaṁ mama || 99 ||
aṣṭamūrtidharō:’pyaṣṭagrāmagō bhaktavatsalaḥ |
dīpāvalyutsavē:’bhūt sa śrīdattaḥ śaraṇaṁ mama || 100 ||
apakvaṁ chēdayitvāpi kṣētrē śataguṇaṁ tataḥ |
dhānyaṁ śūdrāya yō:’dāt sa śrīdattaḥ śaraṇaṁ mama || 101 ||
gāṇagāpurakē kṣētrē yō:’ṣṭatīrthānyadarśayat |
bhaktēbhyō bhīmarathyāṁ sa śrīdattaḥ śaraṇaṁ mama || 102 ||
pūrvadattavarāyādādrājyaṁ sphōṭakaruggharaḥ |
mlēcchāya dr̥ṣṭiṁ cēṣṭaṁ sa śrīdattaḥ śaraṇaṁ mama || 103 ||
śrīśailayātrāmiṣēṇa varadaḥ puṣpapīṭhagaḥ |
kalau tirō:’bhavadyaḥ sa śrīdattaḥ śaraṇaṁ mama || 104 ||
nidrā mātr̥purē:’sya sahyaśikharē pīṭhaṁ mimaṅkṣāpurē
kāśyākhyē karahāṭakē:’rghyamavarē bhikṣāsya kōlāpurē |
pāñcālē bhujirasya viṭhṭhalapurē patraṁ vicitraṁ purē
gāndharvē yujirācamaḥ kurupurē dūrē smr̥tō nāntarē || 105 ||
amalakamalavaktraḥ padmapatrābhanētraḥ
paraviratikalatraḥ sarvathā yaḥ svatantraḥ |
sa ca paramapavitraḥ satkamaṇḍalvamatraḥ
paramaruciragātrō yō:’nasūyātriputraḥ || 106 ||
namastē samastēṣṭadātrē vidhātrē
namastē samastēḍitāghaughahartrē |
namastē samastēṅgitajñāya bhartrē
namastē samastēṣṭakartrē:’kahartrē || 107 ||
namō namastē:’stu purāntakāya
namō namastē:’stvasurāntakāya |
namō namastē:’stu khalāntakāya
dattāya bhaktārtivināśakāya || 108 ||
śrīdattadēvēśvara mē prasīda
śrīdattasarvēśvara mē prasīda |
prasīda yōgēśvara dēhi yōgaṁ
tvadīyabhaktēḥ kuru mā viyōgam || 109 ||
śrīdattō jayatīha dattamaniśaṁ dhyāyāmi dattēna mē
hr̥cchuddhirvihitā tatō:’stu satataṁ dattāya tubhyaṁ namaḥ |
dattānnāsti parāyaṇaṁ śrutimataṁ dattasya dāsō:’smyahaṁ
śrīdattē parabhaktirastu mama bhō datta prasīdēśvara || 110 ||
iti śrīparamahaṁsaparivrājakācārya śrīvāsudēvānandasarasvatī viracitaṁ śrī datta bhāvasudhārasa stōtram |
See more śrī dattātrēya stōtrāṇi for chanting.
ಗಮನಿಸಿ :"ಪ್ರಭಾತ ಸ್ತೋತ್ರನಿಧಿ" ಪುಸ್ತಕ ಬಿಡುಗಡೆಯಾಗಿದೆ ಮತ್ತು ಈಗ ಖರೀದಿಗೆ ಲಭ್ಯವಿದೆ. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.