Sri Karthikeya Karavalamba Stotram – श्री कार्तिकेय करावलम्ब स्तोत्रम्


ओं‍काररूप शरणाश्रय शर्वसूनो
सिङ्गार वेल सकलेश्वर दीनबन्धो ।
सन्तापनाशन सनातन शक्तिहस्त
श्रीकार्तिकेय मम देहि करावलम्बम् ॥ १

पञ्चाद्रिवास सहजा सुरसैन्यनाथ
पञ्चामृतप्रिय गुह सकलाधिवास ।
गङ्गेन्दु मौलि तनय मयिल्वाहनस्थ
श्रीकार्तिकेय मम देहि करावलम्बम् ॥ २

आपद्विनाशक कुमारक चारुमूर्ते
तापत्रयान्तक दायापर तारकारे ।
आर्ताऽभयप्रद गुणत्रय भव्यराशे
श्रीकार्तिकेय मम देहि करावलम्बम् ॥ ३

वल्लीपते सुकृतदायक पुण्यमूर्ते
स्वर्लोकनाथ परिसेवित शम्भु सूनो ।
त्रैलोक्यनायक षडानन भूतपाद
श्रीकार्तिकेय मम देहि करावलम्बम् ॥ ४

ज्ञानस्वरूप सकलात्मक वेदवेद्य
ज्ञानप्रियाऽखिलदुरन्त महावनघ्ने ।
दीनवनप्रिय निरमय दानसिन्धो
श्रीकार्तिकेय मम देहि करावलम्बम् ॥ ५

इति श्री कार्तिकेय करावलम्ब स्तोत्रम् ।


इतर श्री सुब्रह्मण्य स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed