Sri Subrahmanya Mangala Ashtakam – श्री सुब्रह्मण्य मङ्गलाष्टकम्


शिवयोस्तनुजायास्तु श्रितमन्दारशाखिने ।
शिखिवर्यतुरङ्गाय सुब्रह्मण्याय मङ्गलम् ॥ १ ॥

भक्ताभीष्टप्रदायास्तु भवरोगविनाशिने ।
राजराजादिवन्द्याय रणधीराय मङ्गलम् ॥ २ ॥

शूरपद्मादिदैतेयतमिस्रकुलभानवे ।
तारकासुरकालाय बालकायास्तु मङ्गलम् ॥ ३ ॥

वल्लीवदनराजीव मधुपाय महात्मने ।
उल्लसन्मणिकोटीरभासुरायास्तु मङ्गलम् ॥ ४ ॥

कन्दर्पकोटिलावण्यनिधये कामदायिने ।
कुलिशायुधहस्ताय कुमारायास्तु मङ्गलम् ॥ ५ ॥

मुक्ताहारलसत्कण्ठराजये मुक्तिदायिने ।
देवसेनासमेताय दैवतायास्तु मङ्गलम् ॥ ६ ॥

कनकाम्बरसंशोभिकटये कलिहारिणे ।
कमलापतिवन्द्याय कार्तिकेयाय मङ्गलम् ॥ ७ ॥

शरकाननजाताय शूराय शुभदायिने ।
शीतभानुसमास्याय शरण्यायास्तु मङ्गलम् ॥ ८ ॥

मङ्गलाष्टकमेतद्ये महासेनस्य मानवाः ।
पठन्ती प्रत्यहं भक्त्या प्राप्नुयुस्ते परां श्रियम् ॥ ९ ॥

इति श्री सुब्रह्मण्य मङ्गलाष्टकम् ।


इतर श्री सुब्रह्मण्य स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

One thought on “Sri Subrahmanya Mangala Ashtakam – श्री सुब्रह्मण्य मङ्गलाष्टकम्

  1. Word difference in Shivayosthanujayasthu or Shivayosoonujayasthu. Second one Bhavarigavinashine or Bhavamogavinashine? Because the second word is pronounced by others and even in video chanting.

Leave a Reply

error: Not allowed