Sri Mrityunjaya Aksharamala Stotram – श्री मृत्युञ्जय अक्षरमाला स्तोत्रम्


शम्भो महादेव शम्भो महादेव शम्भो महादेव गङ्गाधर ।
मृत्युञ्जय पाहि मृत्युञ्जय पाहि मृत्युञ्जय पाहि मृत्युञ्जय ॥

अद्रीशजाधीश विद्राविताघौघ भद्राकृते पाहि मृत्युञ्जय ।

आकाशकेशामराधीशवन्द्य त्रिलोकेश्वर पाहि मृत्युञ्जय ।

इन्दूपलेन्दुप्रभोत्फुल्लकुन्दारविन्दाकृते पाहि मृत्युञ्जय ।

ईक्षाहतानङ्ग दाक्षायणीनाथ मोक्षाकृते पाहि मृत्युञ्जय ।

उक्षेशसञ्चार यक्षेशसन्मित्र दक्षार्चित पाहि मृत्युञ्जय ।

ऊहापथातीतमाहात्म्यसम्युक्त मोहान्तका पाहि मृत्युञ्जय ।

ऋद्धिप्रदाशेषबुद्धिप्रतारज्ञ सिद्धेश्वर पाहि मृत्युञ्जय ।

ॠपर्वतोत्तुङ्गशृङ्गाग्रसङ्गाङ्गहेतो सदा पाहि मृत्युञ्जय ।

लुप्तात्मभक्तौघसङ्घाति सङ्घातकारि प्रहन् पाहि मृत्युञ्जय ।

लूतीकृतानेकपारादिकृत्यन्तनीयाधुना पाहि मृत्युञ्जय ।

एकादशाकार राकेन्दुसङ्काश शोकान्तक पाहि मृत्युञ्जय ।

ऐश्वर्यधामार्क वैश्वानराभास विश्वाधिक पाहि मृत्युञ्जय ।

ओषध्यधीशांशुभूषाधिपापौघ मोक्षप्रद पाहि मृत्युञ्जय ।

औद्धत्यहीनप्रबुद्धप्रभाव प्रबुद्धाखिल पाहि मृत्युञ्जय ।

अम्बासमाश्लिष्ट लम्बोदरापत्य बिम्बाधर पाहि मृत्युञ्जय ।

अस्तोककारुण्य दुस्तारसंसारनिस्तारण पाहि मृत्युञ्जय ।

कर्पूरगौरोग्र सर्पाढ्य कन्दर्पदर्पापह पाहि मृत्युञ्जय ।

खद्योतनेत्राग्निविद्युद्ग्रहाक्षादि विद्योतित पाहि मृत्युञ्जय ।

गन्धेभचर्माङ्गसक्ताङ्ग संसारसिन्धुप्लव पाहि मृत्युञ्जय ।

घर्मांशुसङ्काश धर्मैकसम्प्राप्य शर्मप्रद पाहि मृत्युञ्जय ।

ङोत्पत्तिबीजाखिलोत्पत्तिबीजामराधीश मां पाहि मृत्युञ्जय ।

चन्द्रार्धचूड मरुन्नेत्र काञ्चीनगेन्द्रालय पाहि मृत्युञ्जय ।

छन्दः शिरोरत्न सन्दोहसंवेद्य मन्दस्मित पाहि मृत्युञ्जय ।

जन्मक्षयातीत चिन्मात्रमूर्ते भवोन्मूलन पाहि मृत्युञ्जय ।

झणच्चारुघण्टामणिव्रातकाञ्चीगुणश्रेणिक पाहि मृत्युञ्जय ।

ञित्यष्टचिन्तान्तरङ्ग प्रमोदाटनानन्दहृत् पाहि मृत्युञ्जय ।

टङ्कातिटङ्क मरुन्नेत्र भृङ्गाङ्गनासङ्गत पाहि मृत्युञ्जय ।

ठाली महापालि केली तिरस्कारकारानल पाहि मृत्युञ्जय ।

डोलायमानान्तरङ्गीकृतानेकलास्येश मां पाहि मृत्युञ्जय ।

ढक्काध्वनिध्वानदाहध्वनिभ्रान्तशतृत्व मां पाहि मृत्युञ्जय ।

णाकारनेत्रान्त सन्तोषितात्म श्रितानन्द मां पाहि मृत्युञ्जय ।

तापत्रयात्युग्रदावानलसाक्षिरूपाव्यय पाहि मृत्युञ्जय ।

स्थाणो मुरारातिबाणोल्लसत्पञ्चबाणान्तक पाहि मृत्युञ्जय ।

दीनावनाद्यन्तहीनागमान्तैक मानोदिता पाहि मृत्युञ्जय ।

धात्रीधराधीशपुत्रीपरिष्वङ्गचित्राकृते पाहि मृत्युञ्जय ।

नन्दीशवाहारविन्दासनाराध्य विन्दाकृते पाहि मृत्युञ्जय ।

पापान्धकारप्रदीपाद्वयानन्दरूप प्रभो पाहि मृत्युञ्जय ।

फालाम्बकानन्त नीलोज्ज्वलन्नेत्र शूलायुध पाहि मृत्युञ्जय ।

बालार्कबिम्बांशुभास्वज्जटाजूटिकालङ्कृत पाहि मृत्युञ्जय ।

भोगीश्वराकल्प योगिप्रियाभीष्टभोगप्रद पाहि मृत्युञ्जय ।

मौलीद्युनद्यूर्मिमालाजटाजूटि कालीप्रिय पाहि मृत्युञ्जय ।

यज्ञेश्वराखण्डतज्ञानिधे दक्षयज्ञान्तक पाहि मृत्युञ्जय ।

राकेन्दुकोटिप्रतीकाशलोकादिसृड्वन्दित पाहि मृत्युञ्जय ।

लङ्केशवन्द्याङ्घ्रिपङ्केरुहाशेषशङ्कापह पाहि मृत्युञ्जय ।

वागीशतूणीर वन्दारुमन्दार शौरिप्रिय पाहि मृत्युञ्जय ।

शर्वाखिलाधार सर्वेश गीर्वाणगर्वापह पाहि मृत्युञ्जय ।

षड्वक्त्रतात त्रिषाड्गुण्यलोकादिसृड्वन्दित पाहि मृत्युञ्जय ।

सोमावतंसान्तरङ्गे स्वयन्धाम सामप्रिय पाहि मृत्युञ्जय ।

हेलानिगीर्णोग्र हालाहलासह्य कालान्तक पाहि मृत्युञ्जय ।

लाणीधराधीश बाणासनावाप्तशोणाकृते पाहि मृत्युञ्जय ।

क्षित्यम्बुतेजो मरुद्व्योम सोमात्म सत्याकृते पाहि मृत्युञ्जय ।
[ ईशार्चिताङ्घ्रे महेशाऽखिलावास काशीपते पाहि मृत्युञ्जय । ]

शम्भो महादेव शम्भो महादेव शम्भो महादेव गङ्गाधर ।
मृत्युञ्जया पाहि मृत्युञ्जय पाहि मृत्युञ्जय पाहि मृत्युञ्जय ॥

इति श्री मृत्युञ्जय अक्षरमालिका स्तोत्रम् ।


इतर श्री शिव स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed