Sri Raama Shodasopachara Puja – श्री राम षोडशोपचार पूजा


पूर्वाङ्गं पश्यतु ॥

हरिद्रा गणपति पूजा पश्यतु ॥

पुनः सङ्कल्पम् –
पूर्वोक्त एवं गुण विशेषण विशिष्टायां शुभतिथौ मम सङ्कल्पित मनोवाञ्छाफल सिद्ध्यर्थं इष्टकाम्यार्थसिद्ध्यर्थं पुरुषसूक्त विधानेन श्री रामचन्द्र स्वामि षोडशोपचार पूजां करिष्ये ॥

प्राणप्रतिष्ठा –
ओं असु॑नीते॒ पुन॑र॒स्मासु॒ चक्षु॒:
पुन॑: प्रा॒णमि॒ह नो᳚ धेहि॒ भोग᳚म् ।
ज्योक्प॑श्येम॒ सूर्य॑मु॒च्चर᳚न्त॒
मनु॑मते मृ॒डया᳚ नः स्व॒स्ति ॥
अ॒मृतं॒ वै प्रा॒णा अ॒मृत॒माप॑:
प्रा॒णाने॒व य॑थास्था॒नमुप॑ह्वयते ॥
श्रीरामाऽऽगच्छ भगवन् रघुवीर नृपोत्तम ।
जानक्या सह राजेन्द्र सुस्थिरो भव सर्वदा ॥
रामचन्द्र महेष्वास रावणान्तक राघव ।
यावत्पूजां करिष्यामि तावत्त्वं सन्निधो भव ॥

अस्मिन् बिम्बे साङ्गं सायुधं सशक्तिं पत्नीपुत्र परिवार समेत श्री जानकी सहित श्री रामचन्द्र स्वामिनं आवाहयामि स्थापयामि पूजयामि ।

ध्यानम् –
कालाभोधरकान्तिकान्तमनिशं वीरासनाध्यासितं
मुद्रां ज्ञानमयीं दधानमपरं हस्ताम्बुजं जानुनि ।
सीतां पार्श्वगतां सरोरुहकरां विद्युन्निभां राघवं
पश्यन्तं मुकुटाङ्गदादिविविधाकल्पोज्ज्वलाङ्गं भजे ॥ १ ॥
वैदेहीसहितं सुरद्रुमतले हैमे महामण्टपे
मध्ये पुष्पकमासने मणिमये वीरासने सुस्थितम् ।
अग्रे वाचयति प्रभञ्जनसुते तत्त्वं मुनिभ्यः परं
व्याख्यान्तं भरतादिभिः परिवृतं रामं भजे श्यामलम् ॥ २ ॥
रक्ताम्भोजदलाभिरामनयनं पीताम्बरालङ्कृतं
श्यामाङ्गं द्विभुजं प्रसन्नवदनं श्रीसीतया शोभितम् ।
कारुण्यामृतसागरं प्रियगणैर्भ्रात्रादिभिर्भावितं
वन्दे विष्णुशिवादिसेव्यमनिशं भक्तेष्टसिद्धिप्रदम् ॥ ३ ॥
ओं रां रामाय नमः ध्यायामि । ध्यानम् समर्पयामि ॥

आवाहनम् –
स॒हस्र॑शीर्षा॒ पुरु॑षः ।
स॒ह॒स्रा॒क्षः स॒हस्र॑पात् ।
स भूमिं॑ वि॒श्वतो॑ वृ॒त्वा ।
अत्य॑तिष्ठद्दशाङ्गु॒लम् ।
आवाहयामि विश्वेशं जानकीवल्लभं विभुम् ।
कौसल्यातनयं विष्णुं श्रीरामं प्रकृतेः परम् ॥
ओं रां रामाय नमः आवाहयामि ।

आसनम् –
पुरु॑ष ए॒वेदग्ं सर्वम्᳚ ।
यद्भू॒तं यच्च॒ भव्यम्᳚ ।
उ॒तामृ॑त॒त्वस्येशा॑नः ।
यदन्ने॑नाति॒रोह॑ति ।
राजाधिराज राजेन्द्र रामचन्द्र महीपते ।
रत्नसिंहासनं तुभ्यं दास्यामि स्वीकुरु प्रभो ॥
ओं रां रामाय नमः नवरत्नखचित सुवर्ण सिंहासनं समर्पयामि ।

पाद्यम् –
ए॒तावा॑नस्य महि॒मा ।
अतो॒ ज्यायाग्॑श्च॒ पूरु॑षः ।
पादो᳚ऽस्य॒ विश्वा॑ भू॒तानि॑ ।
त्रि॒पाद॑स्या॒मृतं॑ दि॒वि ।
त्रैलोक्यपावनाऽनन्त नमस्ते रघुनायक ।
पाद्यं गृहाण राजर्षे नमो राजीवलोचन ॥
ओं रां रामाय नमः पादयो पाद्यं समर्पयामि ।

अर्घ्यम् –
त्रि॒पादू॒र्ध्व उदै॒त्पुरु॑षः ।
पादो᳚ऽस्ये॒हाऽऽभ॑वा॒त्पुन॑: ।
ततो॒ विष्व॒ङ्व्य॑क्रामत् ।
सा॒श॒ना॒न॒श॒ने अ॒भि ।
परिपूर्ण परानन्द नमो रामाय वेधसे ।
गृहाणार्घ्यं मया दत्तं कृष्ण विष्णो जनार्दन ॥
ओं रां रामाय नमः हस्तयोः अर्घ्यं समर्पयामि ।

आचमनीयम् –
तस्मा᳚द्वि॒राड॑जायत ।
वि॒राजो॒ अधि॒ पूरु॑षः ।
स जा॒तो अत्य॑रिच्यत ।
प॒श्चाद्भूमि॒मथो॑ पु॒रः ।
नमः सत्याय शुद्धाय नित्याय ज्ञानरूपिणे ।
गृहाणाचमनं राम सर्वलोकैकनायक ॥
ओं रां रामाय नमः मुखे आचमनीयं समर्पयामि ।

मधुपर्कम् –
नमः श्रीवासुदेवाय तत्त्वज्ञानस्वरूपिणे ।
मधुपर्कं गृहाणेदं जानकीपतये नमः ॥
ओं रां रामाय नमः मधुपर्कं समर्पयामि ।

स्नानम् –
यत्पुरु॑षेण ह॒विषा᳚ ।
दे॒वा य॒ज्ञमत॑न्वत ।
व॒स॒न्तो अ॑स्यासी॒दाज्यम्᳚ ।
ग्री॒ष्म इ॒ध्मश्श॒रद्ध॒विः ।
ब्रहाण्डोदरमध्यस्थैः तीर्थैश्च रघुनन्दन ।
स्नापयिष्याम्यहं भक्त्या त्वं प्रसीद जनार्दन ॥
ओं रां रामाय नमः शुद्धोदक स्नानं समर्पयामि ।
स्नानानन्तरं शुद्ध आचमनीयं समर्पयामि ।

वस्त्रम् –
स॒प्तास्या॑सन्परि॒धय॑: ।
त्रिः स॒प्त स॒मिध॑: कृ॒ताः ।
दे॒वा यद्य॒ज्ञं त॑न्वा॒नाः ।
अब॑ध्न॒न्पुरु॑षं प॒शुम् ।
तप्तकाञ्चनसङ्काशं पीताम्बरमिदं हरे ।
सङ्गृहाण जगन्नाथ रामचन्द्र नमोऽस्तु ते ॥
ओं रां रामाय नमः वस्त्रयुग्मं समर्पयामि ।

यज्ञोपवीतम् –
तं य॒ज्ञं ब॒र्हिषि॒ प्रौक्षन्॑ ।
पुरु॑षं जा॒तम॑ग्र॒तः ।
तेन॑ दे॒वा अय॑जन्त ।
सा॒ध्या ऋष॑यश्च॒ ये ।
श्रीरामाऽच्युत देवेश श्रीधराऽनन्त राघव ।
ब्रह्मसूत्रं चोत्तरीयं गृहाण रघुनन्दन ॥
ओं रां रामाय नमः यज्ञोपवीतं समर्पयामि ।

गन्धम् –
तस्मा᳚द्य॒ज्ञात्स॑र्व॒हुत॑: ।
सम्भृ॑तं पृषदा॒ज्यम् ।
प॒शूग्‍स्ताग्‍श्च॑क्रे वाय॒व्यान्॑ ।
आ॒र॒ण्यान्ग्रा॒म्याश्च॒ ये ।
कुङ्कुमागरु कस्तूरी कर्पूरोन्मिश्रचन्दनम् ।
तुभ्यं दास्यामि राजेन्द्र श्रीराम स्वीकुरु प्रभो ॥
ओं रां रामाय नमः दिव्य श्री चन्दनं समर्पयामि ।

आभरणम् –
तस्मा᳚द्य॒ज्ञात्स॑र्व॒हुत॑: ।
ऋच॒: सामा॑नि जज्ञिरे ।
छन्दाग्ं॑सि जज्ञिरे॒ तस्मा᳚त् ।
यजु॒स्तस्मा॑दजायत ।
किरीटादीनि राजेन्द्र हंसकान्तानि राघव ।
विभूषणानि धृत्वाद्य शोभस्व सह सीतया ॥
ओं रां रामाय नमः सुवर्णाभरणानि समर्पयामि ।

अक्षतान् –
अक्षतान् कुङ्कुमोपेतान् अक्षय्यफलदायक ।
अर्पये तव पादाब्जे शालितण्डुल सम्भवान् ॥
ओं रां रामाय नमः अक्षतान् समर्पयामि ।

पुष्पाणि –
तस्मा॒दश्वा॑ अजायन्त ।
ये के चो॑भ॒याद॑तः ।
गावो॑ ह जज्ञिरे॒ तस्मा᳚त् ।
तस्मा᳚ज्जा॒ता अ॑जा॒वय॑: ।
तुलसी कुन्द मन्दार जाजी पुन्नाग चम्पकैः ।
कदम्ब करवीरैश्च कुसुमैः शतपत्रकैः ॥
नीलाम्बुजैर्बिल्वपत्रैः पुष्पमाल्यैश्च राघव ।
पूजयिष्याम्यहं भक्त्या गृहाण त्वं जनार्दन ॥
ओं रां रामाय नमः नानाविध परिमल पत्र पुष्पाणि समर्पयामि ।

अथ अङ्गपूजा –
ओं श्रीरामचन्द्राय नमः – पादौ पूजयामि ।
ओं विश्वमूर्तये नमः – गुल्फौ पूजयामि ।
ओं विश्वरूपाय नमः – जङ्घे पूजयामि ।
ओं रघूद्वहाय नमः – जानुनी पूजयामि ।
ओं रावणान्तकाय नमः – ऊरू पूजयामि ।
ओं लक्ष्मणाग्रजाय नमः – कटिं पूजयामि ।
ओं पद्मनाभाय नमः – नाभिं पूजयामि ।
ओं दामोदराय नमः – उदरं पूजयामि ।
ओं विश्वामित्रप्रियाय नमः – वक्षःस्थलं पूजयामि ।
ओं सर्वास्त्रधारिणे नमः – बाहून् पूजयामि ।
ओं परमात्मने नमः – हृदयं पूजयामि ।
ओं श्रीकण्ठाय नमः – कण्ठं पूजयामि ।
ओं वाचस्पतये नमः – मुखं पूजयामि ।
ओं राजीवलोचनाय नमः – नेत्रौ पूजयामि ।
ओं सीतापतये नमः – ललाटं पूजयामि ।
ओं ज्ञानगम्याय नमः – शिरः पूजयामि ।
ओं सर्वात्मने नमः – सर्वाण्यङ्गानि पूजयामि ।

अथ अष्टोत्तरशतनाम पूजा –

श्री राम अष्टोत्तरशतनामावली पश्यतु ।

श्री सीता अष्टोत्तरशतनामावली पश्यतु ।

ओं रां रामाय नमः अष्टोत्तरशतनाम पूजां समर्पयामि ।

धूपम् –
यत्पुरु॑षं॒ व्य॑दधुः ।
क॒ति॒धा व्य॑कल्पयन् ।
मुखं॒ किम॑स्य॒ कौ बा॒हू ।
कावू॒रू पादा॑वुच्येते ।
वनस्पतिरसोद्भूतो गन्धाढ्यो गन्ध उत्तमः ।
रामचन्द्र महीपालो धूपोऽयं प्रतिगृह्यताम् ॥
ओं रां रामाय नमः धूपं आघ्रापयामि ।

दीपम् –
ब्रा॒ह्म॒णो᳚ऽस्य॒ मुख॑मासीत् ।
बा॒हू रा॑ज॒न्य॑: कृ॒तः ।
ऊ॒रू तद॑स्य॒ यद्वैश्य॑: ।
प॒द्भ्याग्ं शू॒द्रो अ॑जायत ।
ज्योतिषां पतये तुभ्यं नमो रामाय वेधसे ।
गृहाण दीपकं चैव त्रैलोक्य तिमिरापहम् ॥
ओं रां रामाय नमः दीपं दर्शयामि ।

नैवेद्यम् –
च॒न्द्रमा॒ मन॑सो जा॒तः ।
चक्षो॒: सूर्यो॑ अजायत ।
मुखा॒दिन्द्र॑श्चा॒ग्निश्च॑ ।
प्रा॒णाद्वा॒युर॑जायत ।
इदं दिव्यान्नममृतं रसैः षड्भिः समन्वितम् ।
रामचन्द्रेश नैवेद्यं सीतेश प्रतिगृह्यताम् ॥
ओं रां रामाय नमः नैवेद्यं समर्पयामि ।

ओं भूर्भुव॒स्सुव॑: । तत्स॑वितु॒र्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धी॒महि ।
धियो॒ यो न॑: प्रचो॒दया᳚त् ॥
सत्यं त्वा ऋतेन परिषिञ्चामि ।
(सायङ्काले – ऋतं त्वा सत्येन परिषिञ्चामि)
अमृतमस्तु । अ॒मृ॒तो॒प॒स्तर॑णमसि ।
ओं प्रा॒णाय॒ स्वाहा᳚ । ओं अ॒पा॒नाय॒ स्वाहा᳚ । ओं व्या॒नाय॒ स्वाहा᳚ ।
ओं उ॒दा॒नाय॒ स्वाहा᳚ । ओं स॒मा॒नाय॒ स्वाहा᳚ ।
मध्ये मध्ये पानीयं समर्पयामि । अ॒मृ॒ता॒पि॒धा॒नम॑सि ।
उत्तरापोशनं समर्पयामि । हस्तौ प्रक्षालयामि । पादौ प्रक्षालयामि । शुद्धाचमनीयं समर्पयामि ॥

ताम्बूलम् –
नाभ्या॑ आसीद॒न्तरि॑क्षम् ।
शी॒र्ष्णो द्यौः सम॑वर्तत ।
प॒द्भ्यां भूमि॒र्दिश॒: श्रोत्रा᳚त् ।
तथा॑ लो॒काग्ं अ॑कल्पयन् ।
नागवल्लीदलैर्युक्तं पूगीफलसमन्वितम् ।
ताम्बूलं गृह्यतां राम कर्पूरादिसमन्वितम् ॥
ओं रां रामाय नमः ताम्बूलं समर्पयामि ।

नीराजनम् –
वेदा॒हमे॒तं पुरु॑षं म॒हान्तम्᳚ ।
आ॒दि॒त्यव॑र्णं॒ तम॑स॒स्तु पा॒रे ।
सर्वा॑णि रू॒पाणि॑ वि॒चित्य॒ धीर॑: ।
नामा॑नि कृ॒त्वाऽभि॒वद॒न्॒ यदास्ते᳚ ।
मङ्गलं कोसलेन्द्राय महनीय गुणात्मने ।
चक्रवर्ति तनूजाय सार्वभौमाय मङ्गलम् ॥
मङ्गलार्थं महीपाल नीराजनमिदं हरे ।
सङ्गृहाण जगन्नाथ रामचन्द्र नमोऽस्तु ते ॥
ओं रां रामाय नमः कर्पूर नीराजनं समर्पयामि ।
नीराजनानन्तरं शुद्धाचमनीयं समर्पयामि । नमस्करोमि ।

मन्त्रपुष्पम् –
धा॒ता पु॒रस्ता॒द्यमु॑दाज॒हार॑ ।
श॒क्रः प्रवि॒द्वान्प्र॒दिश॒श्चत॑स्रः ।
तमे॒वं वि॒द्वान॒मृत॑ इ॒ह भ॑वति ।
नान्यः पन्था॒ अय॑नाय विद्यते ।
सर्वलोकशरण्याय रामचन्द्राय वेधसे ।
ब्रह्मानन्दैकरूपाय सीतायाः पतये नमः ॥
ओं रां रामाय नमः मन्त्रपुष्पं समर्पयामि ।

आत्मप्रदक्षिण नमस्कारम् –
यानि कानि च पापानि जन्मान्तरकृतानि च ।
तानि तानि प्रणश्यन्ति प्रदक्षिण पदे पदे ।
पापोऽहं पापकर्माऽहं पापात्मा पापसम्भव ।
त्राहि मां कृपया देव शरणागतवत्सल ।
अन्यथा शरणं नास्ति त्वमेव शरणं मम ।
तस्मात्कारुण्य भावेन रक्ष रक्ष जनार्दन ॥
ओं रां रामाय नमः आत्मप्रदक्षिण नमस्कारान् समर्पयामि ।

सर्वोपचाराः –
ओं रां रामाय नमः छत्रं आच्छादयामि ।
ओं रां रामाय नमः चामरैर्वीजयामि ।
ओं रां रामाय नमः नृत्यं दर्शयामि ।
ओं रां रामाय नमः गीतं श्रावयामि ।
ओं रां रामाय नमः आन्दोलिकान्नारोहयामि ।
ओं रां रामाय नमः अश्वानारोहयामि ।
ओं रां रामाय नमः गजानारोहयामि ।
ओं रां रामाय नमः समस्त राजोपचारान् देवोपचारान् समर्पयामि ।

प्रार्थना –
श्रीरामचन्द्र रघुपुङ्गव राजवर्य
राजेन्द्र राम रघुनायक राघवेश ।
राजाधिराज रघुनन्दन रामचन्द्र
दासोऽहमद्य भवतः शरणागतोऽस्मि ॥
श्रीराम राम रघुनन्दन राम राम ।
श्रीराम राम भरताग्रज राम राम ।
श्रीराम राम रणकर्कश राम राम ।
श्रीराम राम शरणं भव राम राम ॥
श्रीरामचन्द्र चरणौ मनसा स्मरामि ।
श्रीरामचन्द्र चरणौ वचसा गृणामि ।
श्रीरामचन्द्र चरणौ शिरसा नमामि ।
श्रीरामचन्द्र चरणौ शरणं प्रपद्ये ॥

क्षमा प्रार्थना –
अपराध सहस्राणि क्रियन्तेऽहर्निशं मया ।
दासोऽयमिति मां मत्वा क्षमस्व पुरुषोत्तमा ।
आवाहनं न जानामि न जानामि विसर्जनम् ।
पूजाविधिं न जानामि क्षमस्व पुरुषोत्तमा ।
मन्त्रहीनं क्रियाहीनं भक्तिहीनं जनार्दना ।
यत्पूजितं मया देव परिपूर्णं तदस्तुते ।

अनया पुरुषसूक्त विधान पूर्वक ध्यान आवाहनादि षोडशोपचार पूजया भगवान् सर्वात्मकः श्री जानकी सहित श्री रामचन्द्र स्वामि सुप्रीता सुप्रसन्ना वरदा भवन्तु ॥

तीर्थप्रसाद ग्रहणम् –
अकालमृत्यहरणं सर्वव्याधिनिवारणम् ।
समस्तपापक्षयकरं श्री रामचन्द्र पादोदकं पावनं शुभम् ॥

ओं रां रामाय नमः प्रसादं शिरसा गृह्णामि ।

ओं शान्तिः शान्तिः शान्तिः ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed