Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
पूर्वाङ्गं पश्यतु ॥
हरिद्रा गणपति पूजा पश्यतु ॥
पुनः सङ्कल्पम् –
पूर्वोक्त एवं गुण विशेषण विशिष्टायां शुभ तिथौ मम मनोवाञ्छित फलावाप्त्यर्थं ब्रह्मज्ञान सिद्ध्यर्थं श्रीकृष्ण परब्रह्म पूजां करिष्ये ॥
ध्यानम् –
कस्तूरीतिलकं ललाटफलके वक्षःस्थले कौस्तुभं
नासाग्रे वरमौक्तिकं करतले वेणुं करे कङ्कणम् ।
सर्वाङ्गे हरिचन्दनं च कलयन् कण्ठे च मुक्तावलिं
गोपस्त्रीपरिवेष्टितो विजयते गोपालचूडामणिः ॥
ध्यायामि बालकं कृष्णं मात्रङ्के स्तन्यपायिनम् ।
श्रीवत्सवक्षसं कान्तं नीलोत्पलदलच्छविम् ॥
ओं श्रीकृष्ण परब्रह्मणे नमः ध्यायामि ।
आवाहनम् –
स॒हस्र॑शीर्षा॒ पुरु॑षः ।
स॒ह॒स्रा॒क्षः स॒हस्र॑पात् ।
स भूमिं॑ वि॒श्वतो॑ वृ॒त्वा ।
अत्य॑तिष्ठद्दशाङ्गु॒लम् ॥
आवाहयामि देवेशं श्रीपतिं श्रीधरं हरिम् ।
बालरूपधरं विष्णुं सच्चिदानन्दविग्रहम् ॥
ओं श्रीकृष्ण परब्रह्मणे नमः आवाहयामि ।
आसनम् –
पुरु॑ष ए॒वेदग्ं सर्वम्᳚ ।
यद्भू॒तं यच्च॒ भव्यम्᳚ ।
उ॒तामृ॑त॒त्वस्येशा॑नः ।
य॒दन्ने॑नाति॒रोह॑ति ॥
दामोदर नमस्तेऽस्तु देवकीगर्भसम्भव ।
रत्नसिंहासनं चारु गृह्यतां गोकुलप्रिय ॥
ओं श्रीकृष्ण परब्रह्मणे नमः नवरत्नखचित सुवर्ण सिंहासनं समर्पयामि ।
पाद्यम् –
ए॒तावा॑नस्य महि॒मा ।
अतो॒ ज्यायाग्॑श्च॒ पूरु॑षः ।
पादो᳚ऽस्य॒ विश्वा॑ भू॒तानि॑ ।
त्रि॒पाद॑स्या॒मृतं॑ दि॒वि ॥
पुष्पाक्षत समायुक्तं पुरुषोत्तम पूर्वज ।
पाद्यं गृहाण देवेश पूर्णरूप नमोऽस्तु ते ॥
ओं श्रीकृष्ण परब्रह्मणे नमः पादयो पाद्यं समर्पयामि ।
अर्घ्यम् –
त्रि॒पादू॒र्ध्व उदै॒त्पुरु॑षः ।
पादो᳚ऽस्ये॒हाऽऽभ॑वा॒त्पुन॑: ।
ततो॒ विष्व॒ङ्व्य॑क्रामत् ।
सा॒श॒ना॒न॒श॒ने अ॒भि ॥
गन्धपुष्पाक्षतोपेतं फलेन च समन्वितम् ।
अर्घ्यं गृहाण भगवन् वसुदेव प्रियात्मज ॥
ओं श्रीकृष्ण परब्रह्मणे नमः हस्तयोः अर्घ्यं समर्पयामि ।
आचमनीयम् –
तस्मा᳚द्वि॒राड॑जायत ।
वि॒राजो॒ अधि॒ पूरु॑षः ।
स जा॒तो अत्य॑रिच्यत ।
प॒श्चाद्भूमि॒मथो॑ पु॒रः ॥
नानानदी समानीतं सुवर्णकलशस्थितम् ।
गृहाणाचमनीयं च विमलं जलमच्युत ॥
ओं श्रीकृष्ण परब्रह्मणे नमः मुखे आचमनीयं समर्पयामि ।
मधुपर्कम् –
मधुदध्याज्यसम्युक्तं महनीय गुणार्णव ।
मधुसूदन देवेश मधुपर्कं गृहाण मे ॥
ओं श्रीकृष्ण परब्रह्मणे नमः मधुपर्कं समर्पयामि ।
पञ्चामृत स्नानम् –
पञ्चामृतस्नानमिदं पयोदधि घृतं मधु ।
शर्करामपि गोविन्द शकटासुरभञ्जन ॥
ओं श्रीकृष्ण परब्रह्मणे नमः पञ्चामृतस्नानं समर्पयामि ।
स्नानम् –
यत्पुरु॑षेण ह॒विषा᳚ ।
दे॒वा य॒ज्ञमत॑न्वत ।
व॒स॒न्तो अ॑स्यासी॒दाज्यम्᳚ ।
ग्री॒ष्म इ॒ध्मश्श॒रद्ध॒विः ॥
गङ्गा गोदावरी कृष्णा यमुनाभ्यः समाहृतम् ।
सलिलं विमलं देव स्नानार्थं प्रतिगृह्यताम् ॥
ओं श्रीकृष्ण परब्रह्मणे नमः शुद्धोदक स्नानं समर्पयामि ।
स्नानानन्तरं शुद्ध आचमनीयं समर्पयामि ।
वस्त्रम् –
स॒प्तास्या॑सन्परि॒धय॑: ।
त्रिः स॒प्त स॒मिध॑: कृ॒ताः ।
दे॒वा यद्य॒ज्ञं त॑न्वा॒नाः ।
अब॑ध्न॒न्पुरु॑षं प॒शुम् ॥
पीताम्बरयुगं देव गृहाण सुमनोहरम् ।
देहि मे सकलानर्थान् देवकी प्रियनन्दन ॥
ओं श्रीकृष्ण परब्रह्मणे नमः वस्त्रयुग्मं समर्पयामि ।
यज्ञोपवीतम् –
तं य॒ज्ञं ब॒र्हिषि॒ प्रौक्षन्॑ ।
पुरु॑षं जा॒तम॑ग्र॒तः ।
तेन॑ दे॒वा अय॑जन्त ।
सा॒ध्या ऋष॑यश्च॒ ये ॥
उपवीतं गृहाणेदं काञ्चनं कमलापते ।
पवित्रं कुरु मां देव नमः परमपूरुष ॥
ओं श्रीकृष्ण परब्रह्मणे नमः यज्ञोपवीतं समर्पयामि ।
गन्धम् –
तस्मा᳚द्य॒ज्ञात्स॑र्व॒हुत॑: ।
सम्भृ॑तं पृषदा॒ज्यम् ।
प॒शूग्स्ताग्श्च॑क्रे वाय॒व्यान्॑ ।
आ॒र॒ण्यान्ग्रा॒म्याश्च॒ ये ॥
गन्धं कुङ्कुमकस्तूरी घनसारसमन्वितम् ।
गृहाण ते नमो देव कुब्जानुग्रहकारिणे ॥
ओं श्रीकृष्ण परब्रह्मणे नमः गन्धं समर्पयामि ।
आभरणम् –
तस्मा᳚द्य॒ज्ञात्स॑र्व॒हुत॑: ।
ऋच॒: सामा॑नि जज्ञिरे ।
छन्दाग्ं॑सि जज्ञिरे॒ तस्मा᳚त् ।
यजु॒स्तस्मा॑दजायत ॥
हारनूपुरकेयूर किङ्किणीदामपूर्वकम् ।
गृहाणाभरणं सर्वं शरणागतवत्सल ॥
ओं श्रीकृष्ण परब्रह्मणे नमः आभरणानि समर्पयामि ।
अक्षतान् –
अक्षतान् धवलान् दिव्यान् मुक्ताफल समप्रभान् ।
वासुदेव गृहाण त्वं नमस्ते भक्तवत्सल ॥
ओं श्रीकृष्ण परब्रह्मणे नमः अक्षतान् समर्पयामि ।
पुष्पाणि –
तस्मा॒दश्वा॑ अजायन्त ।
ये के चो॑भ॒याद॑तः ।
गावो॑ ह जज्ञिरे॒ तस्मा᳚त् ।
तस्मा᳚ज्जा॒ता अ॑जा॒वय॑: ॥
जाजी चम्पक पुन्नाग केतकी मल्लिकादिभिः ।
करवीरैः पारिजातैः पूजयामि रमापतिम् ॥
ओं श्रीकृष्ण परब्रह्मणे नमः नानाविध परिमल पत्र पुष्पाणि समर्पयामि ।
अथाङ्ग पूजा –
ओं अच्युताय नमः – पादौ पूजयामि ।
ओं गोपालाय नमः – गुल्फौ पूजयामि ।
ओं जन्महीनाय नमः – जानुनी पूजयामि ।
ओं पूतनावैरिणे नमः – ऊरू पूजयामि ।
ओं शकटासुरभञ्जनाय नमः – कटिं पूजयामि ।
ओं नवनीतप्रियाय नमः – नाभिं पूजयामि ।
ओं उत्तालतालभेत्रे नमः – उदरं पूजयामि ।
ओं वनमालिने नमः – वक्षःस्थलं पूजयामि ।
ओं चतुर्भुजाय नमः – हस्तान् पूजयामि ।
ओं कंसारये नमः – कण्ठं पूजयामि ।
ओं मथुरानाथाय नमः – मुखं पूजयामि ।
ओं कुचेलसम्पत्प्रदाय नमः – कपोलौ पूजयामि ।
ओं कञ्जलोचनाय नमः – नेत्रे पूजयामि ।
ओं करुणानिधये नमः – कर्णौ पूजयामि ।
ओं ललिताकृतये नमः – ललाटं पूजयामि ।
ओं शुकसंस्तुताय नमः – शिरः पूजयामि ।
ओं सर्वेश्वराय नमः – सर्वाण्यङ्गानि पूजयामि ।
अथ अष्टोत्तरशतनाम पूजा –
श्री कृष्ण अष्टोत्तरशतनामावली पश्यतु ॥
धूपम् –
यत्पुरु॑षं॒ व्य॑दधुः ।
क॒ति॒धा व्य॑कल्पयन् ।
मुखं॒ किम॑स्य॒ कौ बा॒हू ।
कावू॒रू पादा॑वुच्येते ॥
वनस्पत्युद्भवो दिव्यो गन्धाढ्यो गन्ध उत्तम ।
बालकृष्ण महीपालो धूपोऽयं प्रतिगृह्यताम् ॥
ओं श्रीकृष्ण परब्रह्मणे नमः धूपं आघ्रापयामि ।
दीपम् –
ब्रा॒ह्म॒णो᳚ऽस्य॒ मुख॑मासीत् ।
बा॒हू रा॑ज॒न्य॑: कृ॒तः ।
ऊ॒रू तद॑स्य॒ यद्वैश्य॑: ।
प॒द्भ्याग्ं शू॒द्रो अ॑जायत ॥
साज्यं त्रिवर्तिसम्युक्तं वह्निना योजितं मया ।
गृहाण मङ्गलं दीपं त्रैलोक्य तिमिरापहम् ॥
ओं श्रीकृष्ण परब्रह्मणे नमः दीपं समर्पयामि ।
नैवेद्यम् –
च॒न्द्रमा॒ मन॑सो जा॒तः ।
चक्षो॒: सूर्यो॑ अजायत ।
मुखा॒दिन्द्र॑श्चा॒ग्निश्च॑ ।
प्रा॒णाद्वा॒युर॑जायत ॥
नैवेद्यं गृह्यतां देव भक्तिं मे अचलां कुरु ।
ईप्सितं मे वरं देहि इहत्र च परां गतिम् ॥
ओं श्रीकृष्ण परब्रह्मणे नमः नैवेद्यं समर्पयामि ।
ओं भूर्भुव॒: सुव॑: । तत्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि ।
धियो॒ यो न॑: प्रचो॒दया᳚त् ॥
सत्यं त्वा ऋतेन परिषिञ्चामि ।
(सायङ्काले – ऋतं त्वा सत्येन परिषिञ्चामि)
अमृतमस्तु । अ॒मृ॒तो॒प॒स्तर॑णमसि ।
ओं प्रा॒णाय॒ स्वाहा᳚ । ओं अ॒पा॒नाय॒ स्वाहा᳚ ।
ओं व्या॒नाय॒ स्वाहा᳚ । ओं उ॒दा॒नाय॒ स्वाहा᳚ ।
ओं स॒मा॒नाय॒ स्वाहा᳚ ।
मध्ये मध्ये पानीयं समर्पयामि ।
अ॒मृ॒ता॒पि॒धा॒नम॑सि । उत्तरापोशनं समर्पयामि ।
हस्तौ प्रक्षालयामि । पादौ प्रक्षालयामि ।
शुद्धाचमनीयं समर्पयामि ।
ताम्बूलम् –
नाभ्या॑ आसीद॒न्तरि॑क्षम् ।
शी॒र्ष्णो द्यौः सम॑वर्तत ।
प॒द्भ्यां भूमि॒र्दिश॒: श्रोत्रा᳚त् ।
तथा॑ लो॒काग्ं अ॑कल्पयन् ॥
पूगीफलं सताम्बूलं नागवल्लीदलैर्युतम् ।
एला लवङ्ग सम्युक्तं ताम्बूलं प्रतिगृह्यताम् ॥
ओं श्रीकृष्ण परब्रह्मणे नमः ताम्बूलं समर्पयामि ।
नीराजनम् –
वेदा॒हमे॒तं पुरु॑षं म॒हान्तम्᳚ ।
आ॒दि॒त्यव॑र्णं॒ तम॑स॒स्तु पा॒रे ।
सर्वा॑णि रू॒पाणि॑ वि॒चित्य॒ धीर॑: ।
नामा॑नि कृ॒त्वाऽभि॒वद॒न्॒ यदास्ते᳚ ॥
ओं श्रीकृष्ण परब्रह्मणे नमः कर्पूर नीराजनं समर्पयामि ।
नीराजनानन्तरं शुद्धाचमनीयं समर्पयामि । नमस्करोमि ।
मन्त्रपुष्पम् –
धा॒ता पु॒रस्ता॒द्यमु॑दाज॒हार॑ ।
श॒क्रः प्रवि॒द्वान्प्र॒दिश॒श्चत॑स्रः ।
तमे॒वं वि॒द्वान॒मृत॑ इ॒ह भ॑वति ।
नान्यः पन्था॒ अय॑नाय विद्यते ॥
ओं श्रीकृष्ण परब्रह्मणे नमः सुवर्ण दिव्य मन्त्रपुष्पं समर्पयामि ।
आत्मप्रदक्षिण नमस्कारम् –
यानिकानि च पापानि जन्मान्तरकृतानि च ।
तानि तानि प्रणश्यन्ति प्रदक्षिण पदे पदे ॥
पापोऽहं पापकर्माऽहं पापात्मा पापसम्भव ।
त्राहिमां कृपया देव शरणागतवत्सला ॥
अन्यथा शरणं नास्ति त्वमेव शरणं मम ।
तस्मात्कारुण्य भावेन रक्ष रक्ष जनार्दन ॥
ओं श्रीकृष्ण परब्रह्मणे नमः आत्मप्रदक्षिण नमस्कारान् समर्पयामि ।
साष्टाङ्ग नमस्कारम् –
उरसा शिरसा दृष्ट्या मनसा वचसा तथा ।
पद्भ्यां कराभ्यां कर्णाभ्यां प्रणामोष्टाङ्गमुच्यते ॥
ओं श्रीकृष्ण परब्रह्मणे नमः साष्टाङ्ग नमस्कारान् समर्पयामि ।
सर्वोपचाराः –
ओं श्रीकृष्ण परब्रह्मणे नमः छत्रं आच्छादयामि ।
ओं श्रीकृष्ण परब्रह्मणे नमः चामरैर्वीजयामि ।
ओं श्रीकृष्ण परब्रह्मणे नमः नृत्यं दर्शयामि ।
ओं श्रीकृष्ण परब्रह्मणे नमः गीतं श्रावयामि ।
ओं श्रीकृष्ण परब्रह्मणे नमः आन्दोलिकान्नारोहयामि ।
ओं श्रीकृष्ण परब्रह्मणे नमः अश्वानारोहयामि ।
ओं श्रीकृष्ण परब्रह्मणे नमः गजानारोहयामि ।
समस्त राजोपचारान् देवोपचारान् समर्पयामि ।
प्रार्थना –
नमो ब्रह्मण्य देवाय गोब्राह्मणहिताय च ।
जगद्धिताय कृष्णाय गोविन्दाय नमो नमः ॥
कृष्णाय वासुदेवाय हरये परमात्मने ।
प्रणतक्लेशनाशाय गोविन्दाय नमो नमः ॥
नमस्तुभ्यं जगन्नाथ देवकीतनय प्रभो ।
वसुदेवसुताऽनन्त यशोदानन्दवर्धन ॥
गोविन्द गोकुलाधार गोपीकान्त गुणार्णव ।
पाहि मां पद्मनयन पतितं भवसागरे ॥
ओं श्रीकृष्ण परब्रह्मणे नमः प्रार्थना नमस्कारान् समर्पयामि ।
क्षमा प्रार्थन –
अपराध सहस्राणि क्रियन्तेऽहर्निशं मया ।
दासोऽयमिति मां मत्वा क्षमस्व पुरुषोत्तम ॥
आवाहनं न जानामि न जानामि विसर्जनम् ।
पूजाविधिं न जानामि क्षमस्व पुरुषोत्तम ॥
मन्त्रहीनं क्रियाहीनं भक्तिहीनं महेश्वर ।
यत्पूजितं मया देव परिपूर्णं तदस्तु ते ॥
अनया पुरुषसूक्त विधान पूर्वक ध्यान आवाहनादि षोडशोपचार पूजया भगवान् सर्वात्मकः श्री कृष्ण परमात्मा सुप्रीता सुप्रसन्ना वरदा भवन्तु ॥
तीर्थप्रसाद ग्रहणम् –
अकालमृत्यहरणं सर्वव्याधिनिवारणम् ।
समस्तपापक्षयकरं श्री बालकृष्ण पादोदकं पावनं शुभम् ॥
ओं श्रीकृष्ण परब्रह्मणे नमः प्रसादं शिरसा गृह्णामि ।
ओं शान्तिः शान्तिः शान्तिः ।
इतर श्री कृष्ण स्तोत्राणि पश्यतु ।
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.