Sri Krishna Shodasopachara Pooja Vidhanam – श्री कृष्ण षोडशोपचार पूजा


पूर्वाङ्गं पश्यतु ॥

हरिद्रा गणपति पूजा पश्यतु ॥

पुनः सङ्कल्पम् –
पूर्वोक्त एवं गुण विशेषण विशिष्टायां शुभ तिथौ मम मनोवाञ्छित फलावाप्त्यर्थं ब्रह्मज्ञान सिद्ध्यर्थं श्रीकृष्ण परब्रह्म पूजां करिष्ये ॥

ध्यानम् –
कस्तूरीतिलकं ललाटफलके वक्षःस्थले कौस्तुभं
नासाग्रे वरमौक्तिकं करतले वेणुं करे कङ्कणम् ।
सर्वाङ्गे हरिचन्दनं च कलयन् कण्ठे च मुक्तावलिं
गोपस्त्रीपरिवेष्टितो विजयते गोपालचूडामणिः ॥
ध्यायामि बालकं कृष्णं मात्रङ्के स्तन्यपायिनम् ।
श्रीवत्सवक्षसं कान्तं नीलोत्पलदलच्छविम् ॥
ओं श्रीकृष्ण परब्रह्मणे नमः ध्यायामि ।

आवाहनम् –
स॒हस्र॑शीर्षा॒ पुरु॑षः ।
स॒ह॒स्रा॒क्षः स॒हस्र॑पात् ।
स भूमिं॑ वि॒श्वतो॑ वृ॒त्वा ।
अत्य॑तिष्ठद्दशाङ्गु॒लम् ।
आवाहयामि देवेशं श्रीपतिं श्रीधरं हरिम् ।
बालरूपधरं विष्णुं सच्चिदानन्दविग्रहम् ॥
ओं श्रीकृष्ण परब्रह्मणे नमः आवाहयामि ।

आसनम् –
पुरु॑ष ए॒वेदग्ं सर्वम्᳚ ।
यद्भू॒तं यच्च॒ भव्यम्᳚ ।
उ॒तामृ॑त॒त्वस्येशा॑नः ।
य॒दन्ने॑नाति॒रोह॑ति ।
दामोदर नमस्तेऽस्तु देवकीगर्भसम्भव ।
रत्नसिंहासनं चारु गृह्यतां गोकुलप्रिय ॥
ओं श्रीकृष्ण परब्रह्मणे नमः नवरत्नखचित सुवर्ण सिंहासनं समर्पयामि ।

पाद्यम् –
ए॒तावा॑नस्य महि॒मा ।
अतो॒ ज्यायाग्॑श्च॒ पूरु॑षः ।
पादो᳚ऽस्य॒ विश्वा॑ भू॒तानि॑ ।
त्रि॒पाद॑स्या॒मृतं॑ दि॒वि ।
पुष्पाक्षत समायुक्तं पुरुषोत्तम पूर्वज ।
पाद्यं गृहाण देवेश पूर्णरूप नमोऽस्तु ते ॥
ओं श्रीकृष्ण परब्रह्मणे नमः पादयो पाद्यं समर्पयामि ।

अर्घ्यम् –
त्रि॒पादू॒र्ध्व उदै॒त्पुरु॑षः ।
पादो᳚ऽस्ये॒हाऽऽभ॑वा॒त्पुन॑: ।
ततो॒ विष्व॒ङ्व्य॑क्रामत् ।
सा॒श॒ना॒न॒श॒ने अ॒भि ।
गन्धपुष्पाक्षतोपेतं फलेन च समन्वितम् ।
अर्घ्यं गृहाण भगवन् वसुदेव प्रियात्मज ॥
ओं श्रीकृष्ण परब्रह्मणे नमः हस्तयोः अर्घ्यं समर्पयामि ।

आचमनीयम् –
तस्मा᳚द्वि॒राड॑जायत ।
वि॒राजो॒ अधि॒ पूरु॑षः ।
स जा॒तो अत्य॑रिच्यत ।
प॒श्चाद्भूमि॒मथो॑ पु॒रः ।
नानानदी समानीतं सुवर्णकलशस्थितम् ।
गृहाणाचमनीयं च विमलं जलमच्युत ॥
ओं श्रीकृष्ण परब्रह्मणे नमः मुखे आचमनीयं समर्पयामि ।

मधुपर्कम् –
मधुदध्याज्यसम्युक्तं महनीय गुणार्णव ।
मधुसूदन देवेश मधुपर्कं गृहाण मे ॥
ओं श्रीकृष्ण परब्रह्मणे नमः मधुपर्कं समर्पयामि ।

पञ्चामृत स्नानम् –
आप्या॑यस्व॒ समे॑तु ते वि॒श्वत॑स्सोम॒ वृष्णि॑यम् ।
भवा॒ वाज॑स्य सङ्ग॒थे ॥
ओं श्रीकृष्ण परब्रह्मणे नमः क्षीरेण स्नपयामि ।

द॒धि॒क्राव्णो॑अकारिषं जि॒ष्णोरश्व॑स्य वा॒जिन॑: ।
सु॒र॒भि नो॒ मुखा॑ कर॒त्प्राण॒ आयूग्ं॑षि तारिषत् ॥
ओं श्रीकृष्ण परब्रह्मणे नमः दध्ना स्नपयामि ।

शु॒क्रम॑सि॒ ज्योति॑रसि॒ तेजो॑सि दे॒वोव॑स्सवि॒तोत्पु॑ना॒तु
अच्छि॑द्रेण प॒वित्रे॑ण॒ वसो॒स्सूर्य॑स्य र॒श्मिभि॑: ।
ओं श्रीकृष्ण परब्रह्मणे नमः आज्येन स्नपयामि ।

मधु॒वाता॑ ऋताय॒ते मधु॑क्षरन्ति॒ सिन्ध॑वः ।
माध्वी᳚र्नः स॒न्त्वौष॑धीः ।
मधु॒नक्त॑मु॒तोष॑सि॒ मधु॑म॒त् पार्थि॑व॒ग्ं॒रज॑: ।
मधु॒द्यौर॑स्तु नः पि॒ता ।
मधु॑मान्नो॒ वन॒स्पति॒र्मधु॑माग्‍ं अस्तु॒ सूर्य॑: ।
माध्वी॒र्गावो॑ भवन्तु नः ।
ओं श्रीकृष्ण परब्रह्मणे नमः मधुना स्नपयामि ।

स्वा॒दुः प॑वस्व दि॒व्याय॒ जन्म॑ने ।
स्वा॒दुरिन्द्रा᳚य सु॒हवी᳚तु नाम्ने ।
स्वा॒दुर्मि॒त्राय॒ वरु॑णाय वा॒यवे॒ ।
बृह॒स्पत॑ये॒ मधु॑मां॒ अदा᳚भ्यः ।
ओं श्रीकृष्ण परब्रह्मणे नमः शर्करेण स्नपयामि ।

याः फ॒लिनी॒र्या अ॑फ॒ला अ॑पु॒ष्पायाश्च॑ पु॒ष्पिणी॑: ।
बृह॒स्पति॑ प्रसूता॒स्तानो॑ मुन्च॒न्त्वग्‍ं ह॑सः ॥
ओं श्रीकृष्ण परब्रह्मणे नमः फलोदकेन स्नपयामि ।

पञ्चामृतस्नानमिदं पयोदधि घृतं मधु ।
शर्करामपि गोविन्द शकटासुरभञ्जन ॥
ओं श्रीकृष्ण परब्रह्मणे नमः पञ्चामृतस्नानं समर्पयामि ।

स्नानम् –
यत्पुरु॑षेण ह॒विषा᳚ ।
दे॒वा य॒ज्ञमत॑न्वत ।
व॒स॒न्तो अ॑स्यासी॒दाज्यम्᳚ ।
ग्री॒ष्म इ॒ध्मश्श॒रद्ध॒विः ।
आपो॒ हिष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन ।
म॒हेरणा॑य॒ चक्ष॑से ।
यो व॑: शि॒वत॑मो रस॒स्तस्य॑ भाजयते॒ ह न॑: ।
उ॒श॒तीरि॑व मा॒त॑रः ।
तस्मा॒ अर॑ङ्गमामवो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ ।
आपो॑ ज॒नय॑था च नः ।
गङ्गा गोदावरी कृष्णा यमुनाभ्यः समाहृतम् ।
सलिलं विमलं देव स्नानार्थं प्रतिगृह्यताम् ॥
ओं श्रीकृष्ण परब्रह्मणे नमः शुद्धोदक स्नानं समर्पयामि ।
स्नानानन्तरं शुद्ध आचमनीयं समर्पयामि ।

वस्त्रम् –
स॒प्तास्या॑सन्परि॒धय॑: ।
त्रिः स॒प्त स॒मिध॑: कृ॒ताः ।
दे॒वा यद्य॒ज्ञं त॑न्वा॒नाः ।
अब॑ध्न॒न्पुरु॑षं प॒शुम् ।
पीताम्बरयुगं देव गृहाण सुमनोहरम् ।
देहि मे सकलानर्थान् देवकी प्रियनन्दन ॥
ओं श्रीकृष्ण परब्रह्मणे नमः वस्त्रयुग्मं समर्पयामि ।

यज्ञोपवीतम् –
तं य॒ज्ञं ब॒र्हिषि॒ प्रौक्षन्॑ ।
पुरु॑षं जा॒तम॑ग्र॒तः ।
तेन॑ दे॒वा अय॑जन्त ।
सा॒ध्या ऋष॑यश्च॒ ये ।
उपवीतं गृहाणेदं काञ्चनं कमलापते ।
पवित्रं कुरु मां देव नमः परमपूरुष ॥
ओं श्रीकृष्ण परब्रह्मणे नमः यज्ञोपवीतं समर्पयामि ।

गन्धम् –
तस्मा᳚द्य॒ज्ञात्स॑र्व॒हुत॑: ।
सम्भृ॑तं पृषदा॒ज्यम् ।
प॒शूग्‍स्ताग्‍श्च॑क्रे वाय॒व्यान्॑ ।
आ॒र॒ण्यान्ग्रा॒म्याश्च॒ ये ।
गन्धं कुङ्कुमकस्तूरी घनसारसमन्वितम् ।
गृहाण ते नमो देव कुब्जानुग्रहकारिणे ॥
ओं श्रीकृष्ण परब्रह्मणे नमः गन्धं समर्पयामि ।

आभरणम् –
तस्मा᳚द्य॒ज्ञात्स॑र्व॒हुत॑: ।
ऋच॒: सामा॑नि जज्ञिरे ।
छन्दाग्ं॑सि जज्ञिरे॒ तस्मा᳚त् ।
यजु॒स्तस्मा॑दजायत ।
हारनूपुरकेयूर किङ्किणीदामपूर्वकम् ।
गृहाणाभरणं सर्वं शरणागतवत्सल ॥
ओं श्रीकृष्ण परब्रह्मणे नमः आभरणानि समर्पयामि ।

अक्षतान् –
अक्षतान् धवलान् दिव्यान् मुक्ताफल समप्रभान् ।
वासुदेव गृहाण त्वं नमस्ते भक्तवत्सल ॥
ओं श्रीकृष्ण परब्रह्मणे नमः अक्षतान् समर्पयामि ।

पुष्पाणि –
तस्मा॒दश्वा॑ अजायन्त ।
ये के चो॑भ॒याद॑तः ।
गावो॑ ह जज्ञिरे॒ तस्मा᳚त् ।
तस्मा᳚ज्जा॒ता अ॑जा॒वय॑: ।
जाजी चम्पक पुन्नाग केतकी मल्लिकादिभिः ।
करवीरैः पारिजातैः पूजयामि रमापतिम् ॥
ओं श्रीकृष्ण परब्रह्मणे नमः नानाविध परिमल पत्र पुष्पाणि समर्पयामि ।

अथाङ्ग पूजा –
ओं अच्युताय नमः – पादौ पूजयामि ।
ओं गोपालाय नमः – गुल्फौ पूजयामि ।
ओं जन्महीनाय नमः – जानुनी पूजयामि ।
ओं पूतनावैरिणे नमः – ऊरू पूजयामि ।
ओं शकटासुरभञ्जनाय नमः – कटिं पूजयामि ।
ओं नवनीतप्रियाय नमः – नाभिं पूजयामि ।
ओं उत्तालतालभेत्रे नमः – उदरं पूजयामि ।
ओं वनमालिने नमः – वक्षःस्थलं पूजयामि ।
ओं चतुर्भुजाय नमः – हस्तान् पूजयामि ।
ओं कंसारये नमः – कण्ठं पूजयामि ।
ओं मथुरानाथाय नमः – मुखं पूजयामि ।
ओं कुचेलसम्पत्प्रदाय नमः – कपोलौ पूजयामि ।
ओं कञ्जलोचनाय नमः – नेत्रे पूजयामि ।
ओं करुणानिधये नमः – कर्णौ पूजयामि ।
ओं ललिताकृतये नमः – ललाटं पूजयामि ।
ओं शुकसंस्तुताय नमः – शिरः पूजयामि ।
ओं सर्वेश्वराय नमः – सर्वाण्यङ्गानि पूजयामि ।

अथ अष्टोत्तरशतनाम पूजा –

श्री कृष्ण अष्टोत्तरशतनामावली पश्यतु ।

धूपम् –
यत्पुरु॑षं॒ व्य॑दधुः ।
क॒ति॒धा व्य॑कल्पयन् ।
मुखं॒ किम॑स्य॒ कौ बा॒हू ।
कावू॒रू पादा॑वुच्येते ।
वनस्पत्युद्भवो दिव्यो गन्धाढ्यो गन्ध उत्तम ।
बालकृष्ण महीपालो धूपोऽयं प्रतिगृह्यताम् ॥
ओं श्रीकृष्ण परब्रह्मणे नमः धूपं आघ्रापयामि ।

दीपम् –
ब्रा॒ह्म॒णो᳚ऽस्य॒ मुख॑मासीत् ।
बा॒हू रा॑ज॒न्य॑: कृ॒तः ।
ऊ॒रू तद॑स्य॒ यद्वैश्य॑: ।
प॒द्भ्याग्ं शू॒द्रो अ॑जायत ।
साज्यं त्रिवर्तिसम्युक्तं वह्निना योजितं मया ।
गृहाण मङ्गलं दीपं त्रैलोक्य तिमिरापहम् ॥
ओं श्रीकृष्ण परब्रह्मणे नमः दीपं समर्पयामि ।

नैवेद्यम् –
च॒न्द्रमा॒ मन॑सो जा॒तः ।
चक्षो॒: सूर्यो॑ अजायत ।
मुखा॒दिन्द्र॑श्चा॒ग्निश्च॑ ।
प्रा॒णाद्वा॒युर॑जायत ।
नैवेद्यं गृह्यतां देव भक्तिं मे अचलां कुरु ।
ईप्सितं मे वरं देहि इहत्र च परां गतिम् ॥
ओं श्रीकृष्ण परब्रह्मणे नमः नैवेद्यं समर्पयामि ।

ओं भूर्भुव॑स्सुव॑: । तत्स॑वितु॒र्वरे᳚ण्य॒म् । भ॒र्गो॑ दे॒वस्य॑ धी॒महि ।
धियो॒ योन॑: प्रचो॒दया᳚त् ॥
सत्यं त्वा ऋतेन परिषिञ्चामि (ऋतं त्वा सत्येन परिषिञ्चामि)
अमृतमस्तु । अमृतोपस्तरणमसि ।
ओं प्राणाय स्वाहा । ओं अपानाय स्वाहा । ओं व्यानाय स्वाहा । ओं उदानाय स्वाहा । ओं समानाय स्वाहा ।
मध्ये मध्ये पानीयं समर्पयामि । उत्तरापोशनं समर्पयामि । हस्तौ प्रक्षालयामि । पादौ प्रक्षालयामि । शुद्धाचमनीयं समर्पयामि ।

ताम्बूलम् –
नाभ्या॑ आसीद॒न्तरि॑क्षम् ।
शी॒र्ष्णो द्यौः सम॑वर्तत ।
प॒द्भ्यां भूमि॒र्दिश॒: श्रोत्रा᳚त् ।
तथा॑ लो॒काग्ं अ॑कल्पयन् ॥
पूगीफलं सताम्बूलं नागवल्लीदलैर्युतम् ।
एला लवङ्ग सम्युक्तं ताम्बूलं प्रतिगृह्यताम् ॥
ओं श्रीकृष्ण परब्रह्मणे नमः ताम्बूलं समर्पयामि ।

नीराजनम् –
वेदा॒हमे॒तं पुरु॑षं म॒हान्तम्᳚ ।
आ॒दि॒त्यव॑र्णं॒ तम॑स॒स्तु पा॒रे ।
सर्वा॑णि रू॒पाणि॑ वि॒चित्य॒ धीर॑: ।
नामा॑नि कृ॒त्वाऽभि॒वद॒न्॒ यदास्ते᳚ ॥
ओं श्रीकृष्ण परब्रह्मणे नमः कर्पूर नीराजनं समर्पयामि ।
नीराजनानन्तरं शुद्धाचमनीयं समर्पयामि । नमस्करोमि ।

मन्त्रपुष्पम् –
धा॒ता पु॒रस्ता॒द्यमु॑दाज॒हार॑ ।
श॒क्रः प्रवि॒द्वान्प्र॒दिश॒श्चत॑स्रः ।
तमे॒वं वि॒द्वान॒मृत॑ इ॒ह भ॑वति ।
नान्यः पन्था॒ अय॑नाय विद्यते ॥
ओं श्रीकृष्ण परब्रह्मणे नमः सुवर्ण दिव्य मन्त्रपुष्पं समर्पयामि ।

आत्मप्रदक्षिण नमस्कारम् –
यानिकानि च पापानि जन्मान्तरकृतानि च
तानि तानि प्रणश्यन्ति प्रदक्षिण पदे पदे ।
पापोऽहं पापकर्माऽहं पापात्मा पापसम्भव ।
त्राहिमां कृपया देव शरणागतवत्सला ।
अन्यथा शरणं नास्ति त्वमेव शरणं मम ।
तस्मात्कारुण्य भावेन रक्ष रक्ष जनार्दन ।
ओं श्रीकृष्ण परब्रह्मणे नमः आत्मप्रदक्षिण नमस्कारान् समर्पयामि ।

साष्टाङ्ग नमस्कारम् –
उरसा शिरसा दृष्ट्या मनसा वचसा तथा ।
पद्भ्यां कराभ्यां कर्णाभ्यां प्रणामोष्टाङ्गमुच्यते ॥
ओं श्रीकृष्ण परब्रह्मणे नमः साष्टाङ्ग नमस्कारान् समर्पयामि ।

सर्वोपचाराः –
ओं श्रीकृष्ण परब्रह्मणे नमः छत्रं आच्छादयामि ।
ओं श्रीकृष्ण परब्रह्मणे नमः चामरैर्वीजयामि ।
ओं श्रीकृष्ण परब्रह्मणे नमः नृत्यं दर्शयामि ।
ओं श्रीकृष्ण परब्रह्मणे नमः गीतं श्रावयामि ।
ओं श्रीकृष्ण परब्रह्मणे नमः आन्दोलिकान्नारोहयामि ।
ओं श्रीकृष्ण परब्रह्मणे नमः अश्वानारोहयामि ।
ओं श्रीकृष्ण परब्रह्मणे नमः गजानारोहयामि ।
समस्त राजोपचारान् देवोपचारान् समर्पयामि ।

प्रार्थना –
नमो ब्रह्मण्य देवाय गोब्राह्मणहिताय च ।
जगद्धिताय कृष्णाय गोविन्दाय नमो नमः ॥
कृष्णाय वासुदेवाय हरये परमात्मने ।
प्रणतक्लेशनाशाय गोविन्दाय नमो नमः ॥
नमस्तुभ्यं जगन्नाथ देवकीतनय प्रभो ।
वसुदेवसुताऽनन्त यशोदानन्दवर्धन ॥
गोविन्द गोकुलाधार गोपीकान्त गुणार्णव ।
पाहि मां पद्मनयन पतितं भवसागरे ॥
ओं श्रीकृष्ण परब्रह्मणे नमः प्रार्थना नमस्कारान् समर्पयामि ।

क्षमा प्रार्थना –
अपराध सहस्राणि क्रियन्तेऽहर्निशं मया ।
दासोऽयमिति मां मत्वा क्षमस्व पुरुषोत्तम ।
आवाहनं न जानामि न जानामि विसर्जनम् ।
पूजाविधिं न जानामि क्षमस्व पुरुषोत्तम ।
मन्त्रहीनं क्रियाहीनं भक्तिहीनं महेश्वर ।
यत्पूजितं मया देव परिपूर्णं तदस्तुते ।

अनया पुरुषसूक्त विधान पूर्वक ध्यान आवाहनादि षोडशोपचार पूजया भगवान् सर्वात्मकः श्री कृष्ण परमात्मा सुप्रीता सुप्रसन्ना वरदा भवन्तु ॥

तीर्थप्रसाद ग्रहणम् –
अकालमृत्यहरणं सर्वव्याधिनिवारणम् ।
समस्तपापक्षयकरं श्री कृष्ण पादोदकं पावनं शुभम् ॥

ओं श्रीकृष्ण परब्रह्मणे नमः प्रसादं शिरसा गृह्णामि ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed