Sri Raama Shodasopachara Puja – śrī rāma ṣoḍaśopacāra pūjā


pūrvāṅgaṃ paśyatu ||

haridrā gaṇapati pūjā paśyatu ||

punaḥ saṅkalpam –
pūrvokta evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubhatithau mama saṅkalpita manovāñchāphala siddhyarthaṃ iṣṭakāmyārthasiddhyarthaṃ puruṣasūkta vidhānena śrī rāmacandra svāmi ṣoḍaśopacāra pūjāṃ kariṣye ||

prāṇapratiṣṭhā –
oṃ asu̍nīte̱ puna̍ra̱smāsu̱ cakṣu̱:
puna̍: prā̱ṇami̱ha no̎ dhehi̱ bhoga̎m |
jyokpa̍śyema̱ sūrya̍mu̱ccara̎nta̱
manu̍mate mṛ̱ḍayā̎ naḥ sva̱sti ||
a̱mṛta̱ṃ vai prā̱ṇā a̱mṛta̱māpa̍:
prā̱ṇāne̱va ya̍thāsthā̱namupa̍hvayate ||
śrīrāmā”gaccha bhagavan raghuvīra nṛpottama |
jānakyā saha rājendra susthiro bhava sarvadā ||
rāmacandra maheṣvāsa rāvaṇāntaka rāghava |
yāvatpūjāṃ kariṣyāmi tāvattvaṃ sannidho bhava ||

asmin bimbe sāṅgaṃ sāyudhaṃ saśaktiṃ patnīputra parivāra sameta śrī jānakī sahita śrī rāmacandra svāminaṃ āvāhayāmi sthāpayāmi pūjayāmi |

dhyānam –
kālābhodharakāntikāntamaniśaṃ vīrāsanādhyāsitaṃ
mudrāṃ jñānamayīṃ dadhānamaparaṃ hastāmbujaṃ jānuni |
sītāṃ pārśvagatāṃ saroruhakarāṃ vidyunnibhāṃ rāghavaṃ
paśyantaṃ mukuṭāṅgadādivividhākalpojjvalāṅgaṃ bhaje || 1 ||
vaidehīsahitaṃ suradrumatale haime mahāmaṇṭape
madhye puṣpakamāsane maṇimaye vīrāsane susthitam |
agre vācayati prabhañjanasute tattvaṃ munibhyaḥ paraṃ
vyākhyāntaṃ bharatādibhiḥ parivṛtaṃ rāmaṃ bhaje śyāmalam || 2 ||
raktāmbhojadalābhirāmanayanaṃ pītāmbarālaṅkṛtaṃ
śyāmāṅgaṃ dvibhujaṃ prasannavadanaṃ śrīsītayā śobhitam |
kāruṇyāmṛtasāgaraṃ priyagaṇairbhrātrādibhirbhāvitaṃ
vande viṣṇuśivādisevyamaniśaṃ bhakteṣṭasiddhipradam || 3 ||
oṃ rāṃ rāmāya namaḥ dhyāyāmi | dhyānam samarpayāmi ||

āvāhanam –
sa̱hasra̍śīrṣā̱ puru̍ṣaḥ |
sa̱ha̱srā̱kṣaḥ sa̱hasra̍pāt |
sa bhūmi̍ṃ vi̱śvato̍ vṛ̱tvā |
atya̍tiṣṭhaddaśāṅgu̱lam |
āvāhayāmi viśveśaṃ jānakīvallabhaṃ vibhum |
kausalyātanayaṃ viṣṇuṃ śrīrāmaṃ prakṛteḥ param ||
oṃ rāṃ rāmāya namaḥ āvāhayāmi |

āsanam –
puru̍ṣa e̱vedagṃ sarvam̎ |
yadbhū̱taṃ yacca̱ bhavyam̎ |
u̱tāmṛ̍ta̱tvasyeśā̍naḥ |
yadanne̍nāti̱roha̍ti |
rājādhirāja rājendra rāmacandra mahīpate |
ratnasiṃhāsanaṃ tubhyaṃ dāsyāmi svīkuru prabho ||
oṃ rāṃ rāmāya namaḥ navaratnakhacita suvarṇa siṃhāsanaṃ samarpayāmi |

pādyam –
e̱tāvā̍nasya mahi̱mā |
ato̱ jyāyāg̍śca̱ pūru̍ṣaḥ |
pādo̎’sya̱ viśvā̍ bhū̱tāni̍ |
tri̱pāda̍syā̱mṛta̍ṃ di̱vi |
trailokyapāvanā’nanta namaste raghunāyaka |
pādyaṃ gṛhāṇa rājarṣe namo rājīvalocana ||
oṃ rāṃ rāmāya namaḥ pādayo pādyaṃ samarpayāmi |

arghyam –
tri̱pādū̱rdhva udai̱tpuru̍ṣaḥ |
pādo̎’sye̱hā”bha̍vā̱tpuna̍: |
tato̱ viṣva̱ṅvya̍krāmat |
sā̱śa̱nā̱na̱śa̱ne a̱bhi |
paripūrṇa parānanda namo rāmāya vedhase |
gṛhāṇārghyaṃ mayā dattaṃ kṛṣṇa viṣṇo janārdana ||
oṃ rāṃ rāmāya namaḥ hastayoḥ arghyaṃ samarpayāmi |

ācamanīyam –
tasmā̎dvi̱rāḍa̍jāyata |
vi̱rājo̱ adhi̱ pūru̍ṣaḥ |
sa jā̱to atya̍ricyata |
pa̱ścādbhūmi̱matho̍ pu̱raḥ |
namaḥ satyāya śuddhāya nityāya jñānarūpiṇe |
gṛhāṇācamanaṃ rāma sarvalokaikanāyaka ||
oṃ rāṃ rāmāya namaḥ mukhe ācamanīyaṃ samarpayāmi |

madhuparkam –
namaḥ śrīvāsudevāya tattvajñānasvarūpiṇe |
madhuparkaṃ gṛhāṇedaṃ jānakīpataye namaḥ ||
oṃ rāṃ rāmāya namaḥ madhuparkaṃ samarpayāmi |

snānam –
yatpuru̍ṣeṇa ha̱viṣā̎ |
de̱vā ya̱jñamata̍nvata |
va̱sa̱nto a̍syāsī̱dājyam̎ |
grī̱ṣma i̱dhmaśśa̱raddha̱viḥ |
brahāṇḍodaramadhyasthaiḥ tīrthaiśca raghunandana |
snāpayiṣyāmyahaṃ bhaktyā tvaṃ prasīda janārdana ||
oṃ rāṃ rāmāya namaḥ śuddhodaka snānaṃ samarpayāmi |
snānānantaraṃ śuddha ācamanīyaṃ samarpayāmi |

vastram –
sa̱ptāsyā̍sanpari̱dhaya̍: |
triḥ sa̱pta sa̱midha̍: kṛ̱tāḥ |
de̱vā yadya̱jñaṃ ta̍nvā̱nāḥ |
aba̍dhna̱npuru̍ṣaṃ pa̱śum |
taptakāñcanasaṅkāśaṃ pītāmbaramidaṃ hare |
saṅgṛhāṇa jagannātha rāmacandra namo’stu te ||
oṃ rāṃ rāmāya namaḥ vastrayugmaṃ samarpayāmi |

yajñopavītam –
taṃ ya̱jñaṃ ba̱rhiṣi̱ praukṣan̍ |
puru̍ṣaṃ jā̱tama̍gra̱taḥ |
tena̍ de̱vā aya̍janta |
sā̱dhyā ṛṣa̍yaśca̱ ye |
śrīrāmā’cyuta deveśa śrīdharā’nanta rāghava |
brahmasūtraṃ cottarīyaṃ gṛhāṇa raghunandana ||
oṃ rāṃ rāmāya namaḥ yajñopavītaṃ samarpayāmi |

gandham –
tasmā̎dya̱jñātsa̍rva̱huta̍: |
sambhṛ̍taṃ pṛṣadā̱jyam |
pa̱śūgstāgśca̍kre vāya̱vyān̍ |
ā̱ra̱ṇyāngrā̱myāśca̱ ye |
kuṅkumāgaru kastūrī karpūronmiśracandanam |
tubhyaṃ dāsyāmi rājendra śrīrāma svīkuru prabho ||
oṃ rāṃ rāmāya namaḥ divya śrī candanaṃ samarpayāmi |

ābharaṇam –
tasmā̎dya̱jñātsa̍rva̱huta̍: |
ṛca̱: sāmā̍ni jajñire |
chandāg̍ṃsi jajñire̱ tasmā̎t |
yaju̱stasmā̍dajāyata |
kirīṭādīni rājendra haṃsakāntāni rāghava |
vibhūṣaṇāni dhṛtvādya śobhasva saha sītayā ||
oṃ rāṃ rāmāya namaḥ suvarṇābharaṇāni samarpayāmi |

akṣatān –
akṣatān kuṅkumopetān akṣayyaphaladāyaka |
arpaye tava pādābje śālitaṇḍula sambhavān ||
oṃ rāṃ rāmāya namaḥ akṣatān samarpayāmi |

puṣpāṇi –
tasmā̱daśvā̍ ajāyanta |
ye ke co̍bha̱yāda̍taḥ |
gāvo̍ ha jajñire̱ tasmā̎t |
tasmā̎jjā̱tā a̍jā̱vaya̍: |
tulasī kunda mandāra jājī punnāga campakaiḥ |
kadamba karavīraiśca kusumaiḥ śatapatrakaiḥ ||
nīlāmbujairbilvapatraiḥ puṣpamālyaiśca rāghava |
pūjayiṣyāmyahaṃ bhaktyā gṛhāṇa tvaṃ janārdana ||
oṃ rāṃ rāmāya namaḥ nānāvidha parimala patra puṣpāṇi samarpayāmi |

atha aṅgapūjā –
oṃ śrīrāmacandrāya namaḥ – pādau pūjayāmi |
oṃ viśvamūrtaye namaḥ – gulphau pūjayāmi |
oṃ viśvarūpāya namaḥ – jaṅghe pūjayāmi |
oṃ raghūdvahāya namaḥ – jānunī pūjayāmi |
oṃ rāvaṇāntakāya namaḥ – ūrū pūjayāmi |
oṃ lakṣmaṇāgrajāya namaḥ – kaṭiṃ pūjayāmi |
oṃ padmanābhāya namaḥ – nābhiṃ pūjayāmi |
oṃ dāmodarāya namaḥ – udaraṃ pūjayāmi |
oṃ viśvāmitrapriyāya namaḥ – vakṣaḥsthalaṃ pūjayāmi |
oṃ sarvāstradhāriṇe namaḥ – bāhūn pūjayāmi |
oṃ paramātmane namaḥ – hṛdayaṃ pūjayāmi |
oṃ śrīkaṇṭhāya namaḥ – kaṇṭhaṃ pūjayāmi |
oṃ vācaspataye namaḥ – mukhaṃ pūjayāmi |
oṃ rājīvalocanāya namaḥ – netrau pūjayāmi |
oṃ sītāpataye namaḥ – lalāṭaṃ pūjayāmi |
oṃ jñānagamyāya namaḥ – śiraḥ pūjayāmi |
oṃ sarvātmane namaḥ – sarvāṇyaṅgāni pūjayāmi |

atha aṣṭottaraśatanāma pūjā –

śrī rāma aṣṭottaraśatanāmāvalī paśyatu |

śrī sītā aṣṭottaraśatanāmāvalī paśyatu |

oṃ rāṃ rāmāya namaḥ aṣṭottaraśatanāma pūjāṃ samarpayāmi |

dhūpam –
yatpuru̍ṣa̱ṃ vya̍dadhuḥ |
ka̱ti̱dhā vya̍kalpayan |
mukha̱ṃ kima̍sya̱ kau bā̱hū |
kāvū̱rū pādā̍vucyete |
vanaspatirasodbhūto gandhāḍhyo gandha uttamaḥ |
rāmacandra mahīpālo dhūpo’yaṃ pratigṛhyatām ||
oṃ rāṃ rāmāya namaḥ dhūpaṃ āghrāpayāmi |

dīpam –
brā̱hma̱ṇo̎’sya̱ mukha̍māsīt |
bā̱hū rā̍ja̱nya̍: kṛ̱taḥ |
ū̱rū tada̍sya̱ yadvaiśya̍: |
pa̱dbhyāgṃ śū̱dro a̍jāyata |
jyotiṣāṃ pataye tubhyaṃ namo rāmāya vedhase |
gṛhāṇa dīpakaṃ caiva trailokya timirāpaham ||
oṃ rāṃ rāmāya namaḥ dīpaṃ darśayāmi |

naivedyam –
ca̱ndramā̱ mana̍so jā̱taḥ |
cakṣo̱: sūryo̍ ajāyata |
mukhā̱dindra̍ścā̱gniśca̍ |
prā̱ṇādvā̱yura̍jāyata |
idaṃ divyānnamamṛtaṃ rasaiḥ ṣaḍbhiḥ samanvitam |
rāmacandreśa naivedyaṃ sīteśa pratigṛhyatām ||
oṃ rāṃ rāmāya namaḥ naivedyaṃ samarpayāmi |

oṃ bhūrbhuva̱ssuva̍: | tatsa̍vitu̱rvare̎ṇya̱ṃ bhargo̍ de̱vasya̍ dhī̱mahi |
dhiyo̱ yo na̍: praco̱dayā̎t ||
satyaṃ tvā ṛtena pariṣiñcāmi |
(sāyaṅkāle – ṛtaṃ tvā satyena pariṣiñcāmi)
amṛtamastu | a̱mṛ̱to̱pa̱stara̍ṇamasi |
oṃ prā̱ṇāya̱ svāhā̎ | oṃ a̱pā̱nāya̱ svāhā̎ | oṃ vyā̱nāya̱ svāhā̎ |
oṃ u̱dā̱nāya̱ svāhā̎ | oṃ sa̱mā̱nāya̱ svāhā̎ |
madhye madhye pānīyaṃ samarpayāmi | a̱mṛ̱tā̱pi̱dhā̱nama̍si |
uttarāpośanaṃ samarpayāmi | hastau prakṣālayāmi | pādau prakṣālayāmi | śuddhācamanīyaṃ samarpayāmi ||

tāmbūlam –
nābhyā̍ āsīda̱ntari̍kṣam |
śī̱rṣṇo dyauḥ sama̍vartata |
pa̱dbhyāṃ bhūmi̱rdiśa̱: śrotrā̎t |
tathā̍ lo̱kāgṃ a̍kalpayan |
nāgavallīdalairyuktaṃ pūgīphalasamanvitam |
tāmbūlaṃ gṛhyatāṃ rāma karpūrādisamanvitam ||
oṃ rāṃ rāmāya namaḥ tāmbūlaṃ samarpayāmi |

nīrājanam –
vedā̱hame̱taṃ puru̍ṣaṃ ma̱hāntam̎ |
ā̱di̱tyava̍rṇa̱ṃ tama̍sa̱stu pā̱re |
sarvā̍ṇi rū̱pāṇi̍ vi̱citya̱ dhīra̍: |
nāmā̍ni kṛ̱tvā’bhi̱vada̱ṉ yadāste̎ |
maṅgalaṃ kosalendrāya mahanīya guṇātmane |
cakravarti tanūjāya sārvabhaumāya maṅgalam ||
maṅgalārthaṃ mahīpāla nīrājanamidaṃ hare |
saṅgṛhāṇa jagannātha rāmacandra namo’stu te ||
oṃ rāṃ rāmāya namaḥ karpūra nīrājanaṃ samarpayāmi |
nīrājanānantaraṃ śuddhācamanīyaṃ samarpayāmi | namaskaromi |

mantrapuṣpam –
dhā̱tā pu̱rastā̱dyamu̍dāja̱hāra̍ |
śa̱kraḥ pravi̱dvānpra̱diśa̱ścata̍sraḥ |
tame̱vaṃ vi̱dvāna̱mṛta̍ i̱ha bha̍vati |
nānyaḥ panthā̱ aya̍nāya vidyate |
sarvalokaśaraṇyāya rāmacandrāya vedhase |
brahmānandaikarūpāya sītāyāḥ pataye namaḥ ||
oṃ rāṃ rāmāya namaḥ mantrapuṣpaṃ samarpayāmi |

ātmapradakṣiṇa namaskāram –
yāni kāni ca pāpāni janmāntarakṛtāni ca |
tāni tāni praṇaśyanti pradakṣiṇa pade pade |
pāpo’haṃ pāpakarmā’haṃ pāpātmā pāpasambhava |
trāhi māṃ kṛpayā deva śaraṇāgatavatsala |
anyathā śaraṇaṃ nāsti tvameva śaraṇaṃ mama |
tasmātkāruṇya bhāvena rakṣa rakṣa janārdana ||
oṃ rāṃ rāmāya namaḥ ātmapradakṣiṇa namaskārān samarpayāmi |

sarvopacārāḥ –
oṃ rāṃ rāmāya namaḥ chatraṃ ācchādayāmi |
oṃ rāṃ rāmāya namaḥ cāmarairvījayāmi |
oṃ rāṃ rāmāya namaḥ nṛtyaṃ darśayāmi |
oṃ rāṃ rāmāya namaḥ gītaṃ śrāvayāmi |
oṃ rāṃ rāmāya namaḥ āndolikānnārohayāmi |
oṃ rāṃ rāmāya namaḥ aśvānārohayāmi |
oṃ rāṃ rāmāya namaḥ gajānārohayāmi |
oṃ rāṃ rāmāya namaḥ samasta rājopacārān devopacārān samarpayāmi |

prārthanā –
śrīrāmacandra raghupuṅgava rājavarya
rājendra rāma raghunāyaka rāghaveśa |
rājādhirāja raghunandana rāmacandra
dāso’hamadya bhavataḥ śaraṇāgato’smi ||
śrīrāma rāma raghunandana rāma rāma |
śrīrāma rāma bharatāgraja rāma rāma |
śrīrāma rāma raṇakarkaśa rāma rāma |
śrīrāma rāma śaraṇaṃ bhava rāma rāma ||
śrīrāmacandra caraṇau manasā smarāmi |
śrīrāmacandra caraṇau vacasā gṛṇāmi |
śrīrāmacandra caraṇau śirasā namāmi |
śrīrāmacandra caraṇau śaraṇaṃ prapadye ||

kṣamā prārthana –
aparādha sahasrāṇi kriyante’harniśaṃ mayā |
dāso’yamiti māṃ matvā kṣamasva puruṣottamā |
āvāhanaṃ na jānāmi na jānāmi visarjanam |
pūjāvidhiṃ na jānāmi kṣamasva puruṣottamā |
mantrahīnaṃ kriyāhīnaṃ bhaktihīnaṃ janārdanā |
yatpūjitaṃ mayā deva paripūrṇaṃ tadastute |

anayā puruṣasūkta vidhāna pūrvaka dhyāna āvāhanādi ṣoḍaśopacāra pūjayā bhagavān sarvātmakaḥ śrī jānakī sahita śrī rāmacandra svāmi suprītā suprasannā varadā bhavantu ||

tīrthaprasāda grahaṇam –
akālamṛtyaharaṇaṃ sarvavyādhinivāraṇam |
samastapāpakṣayakaraṃ śrī rāmacandra pādodakaṃ pāvanaṃ śubham ||

oṃ rāṃ rāmāya namaḥ prasādaṃ śirasā gṛhṇāmi |

oṃ śāntiḥ śāntiḥ śāntiḥ |


See more śrī rāma stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed