Sri Sita Ashtottara Shatanamavali – śrī sītā aṣṭōttaraśatanāmāvalī


ōṁ śrīsītāyai namaḥ |
ōṁ jānakyai namaḥ |
ōṁ dēvyai namaḥ |
ōṁ vaidēhyai namaḥ |
ōṁ rāghavapriyāyai namaḥ |
ōṁ ramāyai namaḥ |
ōṁ avanisutāyai namaḥ |
ōṁ rāmāyai namaḥ |
ōṁ rākṣasāntaprakāriṇyai namaḥ | 9

ōṁ ratnaguptāyai namaḥ |
ōṁ mātuluṅgyai namaḥ |
ōṁ maithilyai namaḥ |
ōṁ bhaktatōṣadāyai namaḥ |
ōṁ padmākṣajāyai namaḥ |
ōṁ kañjanētrāyai namaḥ |
ōṁ smitāsyāyai namaḥ |
ōṁ nūpurasvanāyai namaḥ |
ōṁ vaikuṇṭhanilayāyai namaḥ | 18

ōṁ māyai namaḥ |
ōṁ śriyai namaḥ |
ōṁ muktidāyai namaḥ |
ōṁ kāmapūraṇyai namaḥ |
ōṁ nr̥pātmajāyai namaḥ |
ōṁ hēmavarṇāyai namaḥ |
ōṁ mr̥dulāṅgyai namaḥ |
ōṁ subhāṣiṇyai namaḥ |
ōṁ kuśāmbikāyai namaḥ | 27

ōṁ divyadāyai namaḥ |
ōṁ lavamātrē namaḥ |
ōṁ manōharāyai namaḥ |
ōṁ hanumadvanditapadāyai namaḥ |
ōṁ mugdhāyai namaḥ |
ōṁ kēyūradhāriṇyai namaḥ |
ōṁ aśōkavanamadhyasthāyai namaḥ |
ōṁ rāvaṇādikamōhinyai namaḥ |
ōṁ vimānasaṁsthitāyai namaḥ | 36

ōṁ subhruvē namaḥ |
ōṁ sukēśyai namaḥ |
ōṁ raśanānvitāyai namaḥ |
ōṁ rajōrūpāyai namaḥ |
ōṁ sattvarūpāyai namaḥ |
ōṁ tāmasyai namaḥ |
ōṁ vahnivāsinyai namaḥ |
ōṁ hēmamr̥gāsaktacittayai namaḥ |
ōṁ vālmīkyāśramavāsinyai namaḥ | 45

ōṁ pativratāyai namaḥ |
ōṁ mahāmāyāyai namaḥ |
ōṁ pītakauśēyavāsinyai namaḥ |
ōṁ mr̥ganētrāyai namaḥ |
ōṁ bimbōṣṭhyai namaḥ |
ōṁ dhanurvidyāviśāradāyai namaḥ |
ōṁ saumyarūpāyai namaḥ
ōṁ daśarathasnuṣāya namaḥ |
ōṁ cāmaravījitāyai namaḥ | 54

ōṁ sumēdhāduhitrē namaḥ |
ōṁ divyarūpāyai namaḥ |
ōṁ trailōkyapālinyai namaḥ |
ōṁ annapūrṇāyai namaḥ |
ōṁ mahālakṣmyai namaḥ |
ōṁ dhiyē namaḥ |
ōṁ lajjāyai namaḥ |
ōṁ sarasvatyai namaḥ |
ōṁ śāntyai namaḥ | 63

ōṁ puṣṭyai namaḥ |
ōṁ kṣamāyai namaḥ |
ōṁ gauryai namaḥ |
ōṁ prabhāyai namaḥ |
ōṁ ayōdhyānivāsinyai namaḥ |
ōṁ vasantaśītalāyai namaḥ |
ōṁ gauryai namaḥ |
ōṁ snānasantuṣṭamānasāyai namaḥ |
ōṁ ramānāmabhadrasaṁsthāyai namaḥ | 72

ōṁ hēmakumbhapayōdharāyai namaḥ |
ōṁ surārcitāyai namaḥ |
ōṁ dhr̥tyai namaḥ |
ōṁ kāntyai namaḥ |
ōṁ smr̥tyai namaḥ |
ōṁ mēdhāyai namaḥ |
ōṁ vibhāvaryai namaḥ |
ōṁ laghūdarāyai namaḥ |
ōṁ varārōhāyai namaḥ | 81

ōṁ hēmakaṅkaṇamaṇḍitāyai namaḥ |
ōṁ dvijapatnyarpitanijabhūṣāyai namaḥ |
ōṁ rāghavatōṣiṇyai namaḥ |
ōṁ śrīrāmasēvāniratāyai namaḥ |
ōṁ ratnatāṭaṅkadhāriṇyai namaḥ |
ōṁ rāmavāmāṅkasaṁsthāyai namaḥ |
ōṁ rāmacandraikarañjanyai namaḥ |
ōṁ sarayūjalasaṅkrīḍākāriṇyai namaḥ |
ōṁ rāmamōhinyai namaḥ | 90

ōṁ suvarṇatulitāyai namaḥ |
ōṁ puṇyāyai namaḥ |
ōṁ puṇyakīrtayē namaḥ |
ōṁ kalāvatyai namaḥ |
ōṁ kalakaṇṭhāyai namaḥ |
ōṁ kambukaṇṭhāyai namaḥ |
ōṁ rambhōravē namaḥ |
ōṁ gajagāminyai namaḥ |
ōṁ rāmārpitamanāyai namaḥ | 99

ōṁ rāmavanditāyai namaḥ |
ōṁ rāmavallabhāyai namaḥ |
ōṁ śrīrāmapadacihnāṅkāyai namaḥ |
ōṁ rāmarāmētibhāṣiṇyai namaḥ |
ōṁ rāmaparyaṅkaśayanāyai namaḥ |
ōṁ rāmāṅghrikṣāliṇyai namaḥ |
ōṁ varāyai namaḥ |
ōṁ kāmadhēnvannasantuṣṭāyai namaḥ |
ōṁ mātuluṅgakarēdhr̥tāyai namaḥ |
ōṁ divyacandanasaṁsthāyai namaḥ |
ōṁ śriyai namaḥ |
ōṁ mūlakāsuramardinyai namaḥ | 111


See more 108, 300 & 1000 nāmāvalī for chanting. See more śrī rāma stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed