Sri Satyanarayana Ashtottara Shatanamavali 2 – śrī satyanārāyaṇa aṣṭōttaraśatanāmāvalī -2


ōṁ nārāyaṇāya namaḥ |
ōṁ narāya namaḥ |
ōṁ śaurayē namaḥ |
ōṁ cakrapāṇayē namaḥ |
ōṁ janārdanāya namaḥ |
ōṁ vāsudēvāya namaḥ |
ōṁ jagadyōnayē namaḥ |
ōṁ vāmanāya namaḥ |
ōṁ jñānapañjarāya namaḥ | 10

ōṁ śrīvallabhāya namaḥ |
ōṁ jagannāthāya namaḥ |
ōṁ caturmūrtayē namaḥ |
ōṁ vyōmakēśāya namaḥ |
ōṁ hr̥ṣīkēśāya namaḥ |
ōṁ śaṅkarāya namaḥ |
ōṁ garuḍadhvajāya namaḥ |
ōṁ nārasiṁhāya namaḥ |
ōṁ mahādēvāya namaḥ |
ōṁ svayambhuvē namaḥ |
ōṁ bhuvanēśvarāya namaḥ | 20

ōṁ śrīdharāya namaḥ |
ōṁ dēvakīputrāya namaḥ |
ōṁ pārthasārathayē namaḥ |
ōṁ acyutāya namaḥ |
ōṁ śaṅkhapāṇayē namaḥ |
ōṁ parañjyōtiṣē namaḥ |
ōṁ ātmajyōtiṣē namaḥ |
ōṁ acañcalāya namaḥ |
ōṁ śrīvatsāṅkāya namaḥ |
ōṁ akhilādhārāya namaḥ | 30

ōṁ sarvalōkapratiprabhavē namaḥ |
ōṁ trivikramāya namaḥ |
ōṁ trikālajñānāya namaḥ |
ōṁ tridhāmnē namaḥ |
ōṁ karuṇākarāya namaḥ |
ōṁ sarvajñāya namaḥ |
ōṁ sarvagāya namaḥ |
ōṁ sarvasmai namaḥ |
ōṁ sarvēśāya namaḥ |
ōṁ sarvasākṣikāya namaḥ | 40

ōṁ harayē namaḥ |
ōṁ śārṅgiṇē namaḥ |
ōṁ harāya namaḥ |
ōṁ śēṣāya namaḥ |
ōṁ halāyudhāya namaḥ |
ōṁ sahasrabāhavē namaḥ |
ōṁ avyaktāya namaḥ |
ōṁ sahasrākṣāya namaḥ |
ōṁ akṣarāya namaḥ |
ōṁ kṣarāya namaḥ | 50

ōṁ gajārighnāya namaḥ |
ōṁ kēśavāya namaḥ |
ōṁ kēśimardanāya namaḥ |
ōṁ kaiṭabhārayē namaḥ |
ōṁ avidyārayē namaḥ |
ōṁ kāmadāya namaḥ |
ōṁ kamalēkṣaṇāya namaḥ |
ōṁ haṁsaśatravē namaḥ |
ōṁ adharmaśatravē namaḥ |
ōṁ kākutthsāya namaḥ | 60

ōṁ khagavāhanāya namaḥ |
ōṁ nīlāmbudadyutayē namaḥ |
ōṁ nityāya namaḥ |
ōṁ nityatr̥ptāya namaḥ |
ōṁ nityānandāya namaḥ |
ōṁ surādhyakṣāya namaḥ |
ōṁ nirvikalpāya namaḥ |
ōṁ nirañjanāya namaḥ |
ōṁ brahmaṇyāya namaḥ |
ōṁ pr̥thivīnāthāya namaḥ | 70

ōṁ pītavāsasē namaḥ |
ōṁ guhāśrayāya namaḥ |
ōṁ vēdagarbhāya namaḥ |
ōṁ vibhavē namaḥ |
ōṁ viṣṇavē namaḥ |
ōṁ śrīmatē namaḥ |
ōṁ trailōkyabhūṣaṇāya namaḥ |
ōṁ yajñamūrtayē namaḥ |
ōṁ amēyātmanē namaḥ |
ōṁ varadāya namaḥ | 80

ōṁ vāsavānujāya namaḥ |
ōṁ jitēndriyāya namaḥ |
ōṁ jitakrōdhāya namaḥ |
ōṁ samadr̥ṣṭayē namaḥ |
ōṁ sanātanāya namaḥ |
ōṁ bhaktapriyāya namaḥ |
ōṁ jagatpūjyāya namaḥ |
ōṁ paramātmanē namaḥ |
ōṁ asurāntakāya namaḥ |
ōṁ sarvalōkānāmantakāya namaḥ | 90

ōṁ anantāya namaḥ |
ōṁ anantavikramāya namaḥ |
ōṁ māyādhārāya namaḥ |
ōṁ nirādhārāya namaḥ |
ōṁ sarvādhārāya namaḥ |
ōṁ dharādhārāya namaḥ |
ōṁ niṣkalaṅkāya namaḥ |
ōṁ nirābhāsāya namaḥ |
ōṁ niṣprapañcāya namaḥ |
ōṁ nirāmayāya namaḥ | 100

ōṁ bhaktavaśyāya namaḥ |
ōṁ mahōdārāya namaḥ |
ōṁ puṇyakīrtayē namaḥ |
ōṁ purātanāya namaḥ |
ōṁ trikālajñāya namaḥ |
ōṁ viṣṭaraśravasē namaḥ |
ōṁ caturbhujāya namaḥ |
ōṁ śrīsatyanārāyaṇasvāminē namaḥ | 108


See more 108, 300 & 1000 nāmāvalī for chanting. See more śrī viṣṇu stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed