Sri Satya Sai Ashtottara Shatanamavali – śrī satyasāyi aṣṭōttaraśatanāmāvaliḥ


ōṁ śrī sāyi satyasāyibābāya namaḥ |
ōṁ śrī sāyi satyasvarūpāya namaḥ |
ōṁ śrī sāyi satyadharmaparāyaṇāya namaḥ |
ōṁ śrī sāyi varadāya namaḥ |
ōṁ śrī sāyi satpuruṣāya namaḥ |
ōṁ śrī sāyi satyaguṇātmanē namaḥ |
ōṁ śrī sāyi sādhuvardhanāya namaḥ |
ōṁ śrī sāyi sādhujanapōṣaṇāya namaḥ |
ōṁ śrī sāyi sarvajñāya namaḥ |
ōṁ śrī sāyi sarvajanapriyāya namaḥ || 10

ōṁ śrī sāyi sarvaśaktimūrtayē namaḥ |
ōṁ śrī sāyi sarvēśāya namaḥ |
ōṁ śrī sāyi sarvasaṅgaparityāginē namaḥ |
ōṁ śrī sāyi sarvāntaryāminē namaḥ |
ōṁ śrī sāyi mahimātmanē namaḥ |
ōṁ śrī sāyi mahēśvarasvarūpāya namaḥ |
ōṁ śrī sāyi partigrāmōdbhavāya namaḥ |
ōṁ śrī sāyi partikṣētranivāsinē namaḥ |
ōṁ śrī sāyi yaśaḥkāyaṣirḍīvāsinē namaḥ |
ōṁ śrī sāyi jōḍi ādipalli sōmappāya namaḥ || 20

ōṁ śrī sāyi bhāradvājar̥ṣigōtrāya namaḥ |
ōṁ śrī sāyi bhaktavatsalāya namaḥ |
ōṁ śrī sāyi apāntarātmanē namaḥ |
ōṁ śrī sāyi avatāramūrtayē namaḥ |
ōṁ śrī sāyi sarvabhayanivāriṇē namaḥ |
ōṁ śrī sāyi āpastambasūtrāya namaḥ |
ōṁ śrī sāyi abhayapradāya namaḥ |
ōṁ śrī sāyi ratnākaravaṁśōdbhavāya namaḥ |
ōṁ śrī sāyi ṣirḍī sāyi abhēda śaktyāvatārāya namaḥ |
ōṁ śrī sāyi śaṅkarāya namaḥ || 30

ōṁ śrī sāyi ṣirḍī sāyi mūrtayē namaḥ |
ōṁ śrī sāyi dvārakāmāyivāsinē namaḥ |
ōṁ śrī sāyi citrāvatītaṭa puṭṭaparti vihāriṇē namaḥ |
ōṁ śrī sāyi śaktipradāya namaḥ |
ōṁ śrī sāyi śaraṇāgatatrāṇāya namaḥ |
ōṁ śrī sāyi ānandāya namaḥ |
ōṁ śrī sāyi ānandadāya namaḥ |
ōṁ śrī sāyi ārtatrāṇaparāyaṇāya namaḥ |
ōṁ śrī sāyi anāthanāthāya namaḥ |
ōṁ śrī sāyi asahāya sahāyāya namaḥ || 40

ōṁ śrī sāyi lōkabāndhavāya namaḥ |
ōṁ śrī sāyi lōkarakṣāparāyaṇāya namaḥ |
ōṁ śrī sāyi lōkanāthāya namaḥ |
ōṁ śrī sāyi dīnajanapōṣaṇāya namaḥ |
ōṁ śrī sāyi mūrtitrayasvarūpāya namaḥ |
ōṁ śrī sāyi muktipradāya namaḥ |
ōṁ śrī sāyi kaluṣavidūrāya namaḥ |
ōṁ śrī sāyi karuṇākarāya namaḥ |
ōṁ śrī sāyi sarvādhārāya namaḥ |
ōṁ śrī sāyi sarvahr̥dvāsinē namaḥ || 50

ōṁ śrī sāyi puṇyaphalapradāya namaḥ |
ōṁ śrī sāyi sarvapāpakṣayakarāya namaḥ |
ōṁ śrī sāyi sarvarōganivāriṇē namaḥ |
ōṁ śrī sāyi sarvabādhāharāya namaḥ |
ōṁ śrī sāyi anantanutakartr̥ṇē namaḥ |
ōṁ śrī sāyi ādipuruṣāya namaḥ |
ōṁ śrī sāyi ādiśaktayē namaḥ |
ōṁ śrī sāyi aparūpaśaktinē namaḥ |
ōṁ śrī sāyi avyaktarūpiṇē namaḥ |
ōṁ śrī sāyi kāmakrōdhadhvaṁsinē namaḥ || 60

ōṁ śrī sāyi kanakāmbaradhāriṇē namaḥ |
ōṁ śrī sāyi adbhutacaryāya namaḥ |
ōṁ śrī sāyi āpadbāndhavāya namaḥ |
ōṁ śrī sāyi prēmātmanē namaḥ |
ōṁ śrī sāyi prēmamūrtayē namaḥ |
ōṁ śrī sāyi prēmapradāya namaḥ |
ōṁ śrī sāyi priyāya namaḥ |
ōṁ śrī sāyi bhaktapriyāya namaḥ |
ōṁ śrī sāyi bhaktamandārāya namaḥ |
ōṁ śrī sāyi bhaktajanahr̥dayavihāriṇē namaḥ || 70

ōṁ śrī sāyi bhaktajanahr̥dayālayāya namaḥ |
ōṁ śrī sāyi bhaktaparādhīnāya namaḥ |
ōṁ śrī sāyi bhaktijñānapradīpāya namaḥ |
ōṁ śrī sāyi bhaktijñānapradāya namaḥ |
ōṁ śrī sāyi sujñānamārgadarśakāya namaḥ |
ōṁ śrī sāyi jñānasvarūpāya namaḥ |
ōṁ śrī sāyi gītābōdhakāya namaḥ |
ōṁ śrī sāyi jñānasiddhidāya namaḥ |
ōṁ śrī sāyi sundararūpāya namaḥ |
ōṁ śrī sāyi puṇyapuruṣāya namaḥ || 80

ōṁ śrī sāyi phalapradāya namaḥ |
ōṁ śrī sāyi puruṣōttamāya namaḥ |
ōṁ śrī sāyi purāṇapuruṣāya namaḥ |
ōṁ śrī sāyi atītāya namaḥ |
ōṁ śrī sāyi kālātītāya namaḥ |
ōṁ śrī sāyi siddhirūpāya namaḥ |
ōṁ śrī sāyi siddhasaṅkalpāya namaḥ |
ōṁ śrī sāyi ārōgyapradāya namaḥ |
ōṁ śrī sāyi annavastradāyinē namaḥ |
ōṁ śrī sāyi saṁsāraduḥkha kṣayakarāya namaḥ || 90

ōṁ śrī sāyi sarvābhīṣṭapradāya namaḥ |
ōṁ śrī sāyi kalyāṇaguṇāya namaḥ |
ōṁ śrī sāyi karmadhvaṁsinē namaḥ |
ōṁ śrī sāyi sādhumānasaśōbhitāya namaḥ |
ōṁ śrī sāyi sarvamatasammatāya namaḥ |
ōṁ śrī sāyi sādhumānasapariśōdhakāya namaḥ |
ōṁ śrī sāyi sādhakānugrahavaṭavr̥kṣapratiṣṭhāpakāya namaḥ |
ōṁ śrī sāyi sakalasaṁśayaharāya namaḥ |
ōṁ śrī sāyi sakalatattvabōdhakāya namaḥ |
ōṁ śrī sāyi yōgīśvarāya namaḥ || 100

ōṁ śrī sāyi yōgīndravanditāya namaḥ |
ōṁ śrī sāyi sarvamaṅgalakarāya namaḥ |
ōṁ śrī sāyi sarvasiddhipradāya namaḥ |
ōṁ śrī sāyi āpannivāriṇē namaḥ |
ōṁ śrī sāyi ārtiharāya namaḥ |
ōṁ śrī sāyi śāntamūrtayē namaḥ |
ōṁ śrī sāyi sulabhaprasannāya namaḥ |
ōṁ śrī sāyi bhagavān satyasāyibābāya namaḥ || 108


See more 108, 300 & 1000 nāmāvalī for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed