Sri Satya Sai Ashtottara Shatanamavali – श्री सत्यसायि अष्टोत्तरशतनामावलिः


ओं श्री सायि सत्यसायिबाबाय नमः ।
ओं श्री सायि सत्यस्वरूपाय नमः ।
ओं श्री सायि सत्यधर्मपरायणाय नमः ।
ओं श्री सायि वरदाय नमः ।
ओं श्री सायि सत्पुरुषाय नमः ।
ओं श्री सायि सत्यगुणात्मने नमः ।
ओं श्री सायि साधुवर्धनाय नमः ।
ओं श्री सायि साधुजनपोषणाय नमः ।
ओं श्री सायि सर्वज्ञाय नमः ।
ओं श्री सायि सर्वजनप्रियाय नमः ॥ १०

ओं श्री सायि सर्वशक्तिमूर्तये नमः ।
ओं श्री सायि सर्वेशाय नमः ।
ओं श्री सायि सर्वसङ्गपरित्यागिने नमः ।
ओं श्री सायि सर्वान्तर्यामिने नमः ।
ओं श्री सायि महिमात्मने नमः ।
ओं श्री सायि महेश्वरस्वरूपाय नमः ।
ओं श्री सायि पर्तिग्रामोद्भवाय नमः ।
ओं श्री सायि पर्तिक्षेत्रनिवासिने नमः ।
ओं श्री सायि यशःकायषिर्डीवासिने नमः ।
ओं श्री सायि जोडि आदिपल्लि सोमप्पाय नमः ॥ २०

ओं श्री सायि भारद्वाजऋषिगोत्राय नमः ।
ओं श्री सायि भक्तवत्सलाय नमः ।
ओं श्री सायि अपान्तरात्मने नमः ।
ओं श्री सायि अवतारमूर्तये नमः ।
ओं श्री सायि सर्वभयनिवारिणे नमः ।
ओं श्री सायि आपस्तम्बसूत्राय नमः ।
ओं श्री सायि अभयप्रदाय नमः ।
ओं श्री सायि रत्नाकरवंशोद्भवाय नमः ।
ओं श्री सायि षिर्डी सायि अभेद शक्त्यावताराय नमः ।
ओं श्री सायि शङ्कराय नमः ॥ ३०

ओं श्री सायि षिर्डी सायि मूर्तये नमः ।
ओं श्री सायि द्वारकामायिवासिने नमः ।
ओं श्री सायि चित्रावतीतट पुट्टपर्ति विहारिणे नमः ।
ओं श्री सायि शक्तिप्रदाय नमः ।
ओं श्री सायि शरणागतत्राणाय नमः ।
ओं श्री सायि आनन्दाय नमः ।
ओं श्री सायि आनन्ददाय नमः ।
ओं श्री सायि आर्तत्राणपरायणाय नमः ।
ओं श्री सायि अनाथनाथाय नमः ।
ओं श्री सायि असहाय सहायाय नमः ॥ ४०

ओं श्री सायि लोकबान्धवाय नमः ।
ओं श्री सायि लोकरक्षापरायणाय नमः ।
ओं श्री सायि लोकनाथाय नमः ।
ओं श्री सायि दीनजनपोषणाय नमः ।
ओं श्री सायि मूर्तित्रयस्वरूपाय नमः ।
ओं श्री सायि मुक्तिप्रदाय नमः ।
ओं श्री सायि कलुषविदूराय नमः ।
ओं श्री सायि करुणाकराय नमः ।
ओं श्री सायि सर्वाधाराय नमः ।
ओं श्री सायि सर्वहृद्वासिने नमः ॥ ५०

ओं श्री सायि पुण्यफलप्रदाय नमः ।
ओं श्री सायि सर्वपापक्षयकराय नमः ।
ओं श्री सायि सर्वरोगनिवारिणे नमः ।
ओं श्री सायि सर्वबाधाहराय नमः ।
ओं श्री सायि अनन्तनुतकर्तृणे नमः ।
ओं श्री सायि आदिपुरुषाय नमः ।
ओं श्री सायि आदिशक्तये नमः ।
ओं श्री सायि अपरूपशक्तिने नमः ।
ओं श्री सायि अव्यक्तरूपिणे नमः ।
ओं श्री सायि कामक्रोधध्वंसिने नमः ॥ ६०

ओं श्री सायि कनकाम्बरधारिणे नमः ।
ओं श्री सायि अद्भुतचर्याय नमः ।
ओं श्री सायि आपद्बान्धवाय नमः ।
ओं श्री सायि प्रेमात्मने नमः ।
ओं श्री सायि प्रेममूर्तये नमः ।
ओं श्री सायि प्रेमप्रदाय नमः ।
ओं श्री सायि प्रियाय नमः ।
ओं श्री सायि भक्तप्रियाय नमः ।
ओं श्री सायि भक्तमन्दाराय नमः ।
ओं श्री सायि भक्तजनहृदयविहारिणे नमः ॥ ७०

ओं श्री सायि भक्तजनहृदयालयाय नमः ।
ओं श्री सायि भक्तपराधीनाय नमः ।
ओं श्री सायि भक्तिज्ञानप्रदीपाय नमः ।
ओं श्री सायि भक्तिज्ञानप्रदाय नमः ।
ओं श्री सायि सुज्ञानमार्गदर्शकाय नमः ।
ओं श्री सायि ज्ञानस्वरूपाय नमः ।
ओं श्री सायि गीताबोधकाय नमः ।
ओं श्री सायि ज्ञानसिद्धिदाय नमः ।
ओं श्री सायि सुन्दररूपाय नमः ।
ओं श्री सायि पुण्यपुरुषाय नमः ॥ ८०

ओं श्री सायि फलप्रदाय नमः ।
ओं श्री सायि पुरुषोत्तमाय नमः ।
ओं श्री सायि पुराणपुरुषाय नमः ।
ओं श्री सायि अतीताय नमः ।
ओं श्री सायि कालातीताय नमः ।
ओं श्री सायि सिद्धिरूपाय नमः ।
ओं श्री सायि सिद्धसङ्कल्पाय नमः ।
ओं श्री सायि आरोग्यप्रदाय नमः ।
ओं श्री सायि अन्नवस्त्रदायिने नमः ।
ओं श्री सायि संसारदुःख क्षयकराय नमः ॥ ९०

ओं श्री सायि सर्वाभीष्टप्रदाय नमः ।
ओं श्री सायि कल्याणगुणाय नमः ।
ओं श्री सायि कर्मध्वंसिने नमः ।
ओं श्री सायि साधुमानसशोभिताय नमः ।
ओं श्री सायि सर्वमतसम्मताय नमः ।
ओं श्री सायि साधुमानसपरिशोधकाय नमः ।
ओं श्री सायि साधकानुग्रहवटवृक्षप्रतिष्ठापकाय नमः ।
ओं श्री सायि सकलसंशयहराय नमः ।
ओं श्री सायि सकलतत्त्वबोधकाय नमः ।
ओं श्री सायि योगीश्वराय नमः ॥ १००

ओं श्री सायि योगीन्द्रवन्दिताय नमः ।
ओं श्री सायि सर्वमङ्गलकराय नमः ।
ओं श्री सायि सर्वसिद्धिप्रदाय नमः ।
ओं श्री सायि आपन्निवारिणे नमः ।
ओं श्री सायि आर्तिहराय नमः ।
ओं श्री सायि शान्तमूर्तये नमः ।
ओं श्री सायि सुलभप्रसन्नाय नमः ।
ओं श्री सायि भगवान् सत्यसायिबाबाय नमः ॥ १०८


इतर १०८, ३००, १००० नामावल्यः पश्यतु ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed