Sri Mangala Gauri Ashtottara Shatanamavali – श्री मङ्गलगौरी अष्टोत्तरशतनामावलिः


ओं गौर्यै नमः ।
ओं गणेशजनन्यै नमः ।
ओं गिरिराजतनूद्भवायै नमः ।
ओं गुहाम्बिकायै नमः ।
ओं जगन्मात्रे नमः ।
ओं गङ्गाधरकुटुम्बिन्यै नमः ।
ओं वीरभद्रप्रसुवे नमः ।
ओं विश्वव्यापिन्यै नमः ।
ओं विश्वरूपिण्यै नमः ।
ओं अष्टमूर्त्यात्मिकायै नमः । १०

ओं कष्टदारिद्य्रशमन्यै नमः ।
ओं शिवायै नमः ।
ओं शाम्भव्यै नमः ।
ओं शाङ्कर्यै नमः ।
ओं बालायै नमः ।
ओं भवान्यै नमः ।
ओं भद्रदायिन्यै नमः ।
ओं माङ्गल्यदायिन्यै नमः ।
ओं सर्वमङ्गलायै नमः ।
ओं मञ्जुभाषिण्यै नमः । २०

ओं महेश्वर्यै नमः ।
ओं महामायायै नमः ।
ओं मन्त्राराध्यायै नमः ।
ओं महाबलायै नमः ।
ओं हेमाद्रिजायै नमः ।
ओं हेमवत्यै नमः ।
ओं पार्वत्यै नमः ।
ओं पापनाशिन्यै नमः ।
ओं नारायणाम्शजायै नमः ।
ओं नित्यायै नमः । ३०

ओं निरीशायै नमः ।
ओं निर्मलायै नमः ।
ओं अम्बिकायै नमः ।
ओं मृडान्यै नमः ।
ओं मुनिसंसेव्यायै नमः ।
ओं मानिन्यै नमः ।
ओं मेनकात्मजायै नमः ।
ओं कुमार्यै नमः ।
ओं कन्यकायै नमः ।
ओं दुर्गायै नमः । ४०

ओं कलिदोषनिषूदिन्यै नमः ।
ओं कात्यायिन्यै नमः ।
ओं कृपापूर्णायै नमः ।
ओं कल्याण्यै नमः ।
ओं कमलार्चितायै नमः ।
ओं सत्यै नमः ।
ओं सर्वमय्यै नमः ।
ओं सौभाग्यदायै नमः ।
ओं सरस्वत्यै नमः ।
ओं अमलायै नमः । ५०

ओं अमरसंसेव्यायै नमः ।
ओं अन्नपूर्णायै नमः ।
ओं अमृतेश्वर्यै नमः ।
ओं अखिलागमसंस्तुत्यायै नमः ।
ओं सुखसच्चित्सुधारसायै नमः ।
ओं बाल्याराधितभूतेशायै नमः ।
ओं भानुकोटिसमद्युतये नमः ।
ओं हिरण्मय्यै नमः ।
ओं परायै नमः ।
ओं सूक्ष्मायै नमः । ६०

ओं शीताम्शुकृतशेखरायै नमः ।
ओं हरिद्राकुङ्कुमाराध्यायै नमः ।
ओं सर्वकालसुमङ्गल्यै नमः ।
ओं सर्वभोगप्रदायै नमः ।
ओं सामशिखायै नमः ।
ओं वेदान्तलक्षणायै नमः ।
ओं कर्मब्रह्ममय्यै नमः ।
ओं कामकलनायै नमः ।
ओं काङ्क्षितार्थदायै नमः ।
ओं चन्द्रार्कायितताटङ्कायै नमः । ७०

ओं चिदम्बरशरीरिण्यै नमः ।
ओं श्रीचक्रवासिन्यै नमः ।
ओं देव्यै नमः ।
ओं कामेश्वरपत्न्यै नमः ।
ओं कमलायै नमः ।
ओं मारारातिप्रियार्धाङ्ग्यै नमः ।
ओं मार्कण्डेयवरप्रदायै नमः ।
ओं पुत्रपौत्रवरप्रदायै नमः ।
ओं पुण्यायै नमः ।
ओं पुरुषार्थप्रदायिन्यै नमः । ८०

ओं सत्यधर्मरतायै नमः ।
ओं सर्वसाक्षिण्यै नमः ।
ओं शशाङ्करूपिण्यै नमः ।
ओं श्यामलायै नमः ।
ओं बगलायै नमः ।
ओं चण्डायै नमः ।
ओं मातृकायै नमः ।
ओं भगमालिन्यै नमः ।
ओं शूलिन्यै नमः ।
ओं विरजायै नमः । ९०

ओं स्वाहायै नमः ।
ओं स्वधायै नमः ।
ओं प्रत्यङ्गिराम्बिकायै नमः ।
ओं आर्यायै नमः ।
ओं दाक्षायिण्यै नमः ।
ओं दीक्षायै नमः ।
ओं सर्ववस्तूत्तमोत्तमायै नमः ।
ओं शिवाभिधानायै नमः ।
ओं श्रीविद्यायै नमः ।
ओं प्रणवार्थस्वरूपिण्यै नमः । १००

ओं ह्रीङ्कार्यै नमः ।
ओं नादरूपिण्यै नमः ।
ओं त्रिपुरायै नमः ।
ओं त्रिगुणायै नमः ।
ओं ईश्वर्यै नमः ।
ओं सुन्दर्यै नमः ।
ओं स्वर्णगौर्यै नमः ।
ओं षोडशाक्षरदेवतायै नमः । १०८


इतर देवी स्तोत्राणि पश्यतु । इतर नामावल्यः पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed