Sri Shyamala Devi Pooja Vidhanam – śrī śyāmalā dēvi ṣōḍaśōpacāra pūjā


pūrvāṅgaṃ paśyatu ||

haridrā gaṇapati pūjā paśyatu ||

punaḥ saṅkalpam
pūrvōkta ēvaṁ guṇa viśēṣaṇa viśiṣṭāyāṁ śubha tithau śrī śyāmalā dēvatā anugraha prasāda siddhidvārā vāk stambhanādi dōṣa nivāraṇārthaṁ, mama mēdhāśakti vr̥ddhyarthaṁ, śrī śyāmalā dēvatā prītyarthaṁ śrīsūkta vidhānēna dhyāna āvāhanādi ṣōḍaśōpacāra pūjāṁ kariṣyē ||

prāṇapratiṣṭha –
ōṁ asúnītē̲ punára̲smāsu̲ cakṣu̲ḥ
punáḥ prā̲ṇami̲ha nṑ dhēhi̲ bhōgàm |
jyōkpáśyēma̲ sūryámu̲ccarànta̲
manúmatē mr̥̲ḍayā̀ naḥ sva̲sti ||
a̲mr̥ta̲ṁ vai prā̲ṇā a̲mr̥ta̲māpáḥ
prā̲ṇānē̲va yáthāsthā̲namupáhvayatē ||
āvāhitā bhava sthāpitā bhava |
suprasannō bhava varadā bhava |
sthirāsanaṁ kuru prasīda prasīda |
asmin bimbē śrīśyāmalā dēvatāmāvāhayāmi sthāpayāmi pūjayāmi |

dhyānam –
dhyāyēyaṁ ratnapīṭhē śukakalapaṭhitaṁ śr̥ṇvatīṁ śyāmalāṅgīṁ
nyastaikāṅghriṁ sarōjē śaśiśakaladharāṁ vallakīṁ vādayantīm |
kahlārābaddhamālāṁ niyamitavilasaccōlikāṁ raktavastrāṁ
mātaṅgīṁ śaṅkhapātrāṁ madhuramadhumadāṁ citrakōdbhāsibhālām ||
ōṁ śrīśyāmalādēvyai namaḥ dhyāyāmi |

āvāhanam –
hiráṇyavarṇā̲ṁ haríṇīṁ su̲varṇáraja̲tasrájām |
ca̲ndrāṁ hi̲raṇmáyīṁ la̲kṣmīṁ jātávēdō ma̲ āváha ||
sahasradalapadmasthāṁ svasthāṁ ca sumanōharām |
haribrahmēndranamitāṁ tāṁ bhajē jagatāṁ prasūm ||
ōṁ śrīśyāmalādēvyai namaḥ āvāhayāmi |

āsanam –
tāṁ ma̲ āváha̲ jātávēdō la̲kṣmīmanápagā̲minī̀m |
yasyā̲ṁ hiráṇyaṁ vi̲ndēya̲ṁ gāmaśva̲ṁ purúṣāna̲ham ||
amūlya ratnasāraṁ ca nirmitaṁ viśvakarmaṇā |
āsanaṁ ca prasannaṁ ca mahādēvi pragr̥hyatām ||
ōṁ śrīśyāmalādēvyai namaḥ navaratna khacita suvarṇasiṁhāsanaṁ samarpayāmi |

pādyam –
a̲śva̲pū̲rvāṁ ráthama̲dhyāṁ ha̲stinā́dapra̲bōdhínīm |
śriyáṁ dē̲vīmupáhvayē̲ śrīrmā́dē̲vīrjúṣatām ||
śuddhagaṅgōdakamidaṁ sarvavanditamīpsitam |
pāpēdhmavahnirūpaṁ ca gr̥hyatāṁ paramēśvari ||
ōṁ śrīśyāmalādēvyai namaḥ pādayōḥ pādyaṁ samarpayāmi |

arghyam –
kā̲ṁ sṑsmi̲tāṁ hiráṇyaprā̲kārā́mā̲rdrāṁ
jvalántīṁ tr̥̲ptāṁ ta̲rpayántīm |
pa̲dmē̲ sthi̲tāṁ pa̲dmavárṇā̲ṁ tāmi̲hōpáhvayē̲ śriyam ||
puṣpacandanadūrvādisamyutaṁ jāhnavījalam |
śaṅkhagarbhasthitaṁ śuddhaṁ gr̥hyatāṁ padmavāsini ||
ōṁ śrīśyāmalādēvyai namaḥ hastayōḥ arghyaṁ samarpayāmi |

ācamanīyam –
ca̲ndrāṁ prábhā̲sāṁ ya̲śasā̲ jvalántī̲ṁ
śriyáṁ lō̲kē dē̲vajúṣṭāmudā̲rām |
tāṁ pa̲dminī́mī̲ṁ śaráṇama̲haṁ prapádyē-
-:’la̲kṣmīrmḗ naśyatā̲ṁ tvāṁ vŕ̥ṇē ||
puṇyatīrthādikaṁ caiva viśuddhaṁ śuddhidaṁ sadā |
gr̥hyatāṁ śivakāntē ca ramyamācamanīyakam ||
ōṁ śrīśyāmalādēvyai namaḥ mukhē ācamanīyaṁ samarpayāmi |

madhuparkam –
kāpilaṁ dadhi kundēndudhavalaṁ madhusamyutam |
svarṇapātrasthitaṁ dēvi madhuparkaṁ gr̥hāṇa bhōḥ ||
ōṁ śrīśyāmalādēvyai namaḥ madhuparkaṁ samarpayāmi |

pañcāmr̥ta snānam –
pañcāmr̥taṁ mayānītaṁ payō dadhi ghr̥taṁ madhu |
śarkarādi samāyuktaṁ snānārthaṁ pratigr̥hyatām ||
ōṁ śrīśyāmalādēvyai namaḥ pañcāmr̥tasnānaṁ samarpayāmi |

snānam –
ā̲di̲tyavárṇē̲ tapa̲sō:’dhíjā̲tō
vana̲spati̲stavá vr̥̲kṣō:’tha bi̲lvaḥ |
tasya̲ phalā́ni̲ tapa̲sā núdantu
mā̲yāntárā̲yāścá bā̲hyā ála̲kṣmīḥ ||
sugandhi viṣṇutailaṁ ca sugandhāmalakījalam |
dēhasaundaryabījaṁ ca gr̥hyatāṁ śrīharapriyē ||
ōṁ śrīśyāmalādēvyai namaḥ śuddhōdakasnānaṁ samarpayāmi |
snānānantaraṁ śuddhācamanīyaṁ samarpayāmi |

vastram –
upaítu̲ māṁ dḗvasa̲khaḥ kī̲rtiśca̲ maṇínā sa̲ha |
prā̲du̲rbhū̲tō:’smí rāṣṭrē̲:’smin kī̲rtimŕ̥ddhiṁ da̲dātú mē ||
saundaryamukhyālaṅkāraṁ sadā śōbhāvivardhanam |
kārpāsajaṁ ca krimijaṁ vasanaṁ dēvi gr̥hyatām ||
ōṁ śrīśyāmalādēvyai namaḥ vastrayugmaṁ samarpayāmi |

ābharaṇam –
kṣutpípā̲sāmálāṁ jyē̲ṣṭhāmála̲kṣmīṁ nā́śayā̲myaham |
abhū́ti̲masámr̥ddhi̲ṁ ca sarvā̲ṁ nirṇúda mē̲ gr̥hā́t ||
ratnasvarṇavikāraṁ ca dēhālaṅkāravardhanam |
śōbhādānaṁ śrīkaraṁ ca bhūṣaṇaṁ pratigr̥hyatām ||
ōṁ śrīśyāmalādēvyai namaḥ ābharaṇāni samarpayāmi |

gandham –
ga̲ndha̲dvā̲rāṁ dúrādha̲rṣā̲ṁ ni̲tyapúṣṭāṁ karī̲ṣiṇī̀m |
ī̲śvarī́gṁ sarvábhūtā̲nā̲ṁ tāmi̲hōpáhvayē̲ śriyam ||
malayācalasambhūtaṁ vr̥kṣasāraṁ manōharam |
sugandhayuktaṁ sukhadaṁ candanaṁ dēvi gr̥hyatām ||
ōṁ śrīśyāmalādēvyai namaḥ gandhaṁ samarpayāmi |

puṣpāṇi –
manása̲ḥ kāma̲mākū́tiṁ vā̲caḥ sa̲tyamáśīmahi |
pa̲śū̲nāṁ rū̲pamannásya̲ mayi̲ śrīḥ śráyatā̲ṁ yaśáḥ ||
nānākusumanirmitaṁ bahuśōbhāpradaṁ param |
sarvabhūtapriyaṁ śuddhaṁ mālyaṁ dēvi pragr̥hyatām ||
ōṁ śrīśyāmalādēvyai namaḥ puṣpāṇi samarpayāmi |

atha aṣṭōttaraśatanāma pūjā –

śrī śyāmalādēvyaṣṭōttaraśatanāmāvalī paśyatu |

ōṁ śrīśyāmalādēvyai namaḥ aṣṭōttaraśatanāmapūjāṁ samarpayāmi |

dhūpam –
ka̲rdamḗna prájābhū̲tā̲ ma̲yi̲ sambháva ka̲rdama |
śriyáṁ vā̲sayá mē ku̲lē mā̲taráṁ padma̲mālínīm ||
vr̥kṣaniryāsarūpaṁ ca gandhadravyādisamyutam |
dhūpaṁ dāsyāmi kalyāṇi pavitraṁ pratigr̥hyatām ||
ōṁ śrīśyāmalādēvyai namaḥ dhūpamāghrāpayāmi |

dīpam –
āpáḥ sr̥̲jantú sni̲gdhā̲ni̲ ci̲klī̲ta vása mē̲ gr̥hē |
ni cá dē̲vīṁ mā̲tara̲ṁ śriyáṁ vā̲sayá mē ku̲lē ||
jagaccakṣuḥ svarūpaṁ ca prāṇarakṣaṇakāraṇam |
pradīpaṁ śuddharūpaṁ ca gr̥hyatāṁ paramēśvari ||
ōṁ śrīśyāmalādēvyai namaḥ dīpaṁ darśayāmi |

naivēdyam –
ā̲rdrāṁ pu̲ṣkaríṇīṁ pu̲ṣṭi̲ṁ pi̲ṅga̲lāṁ pádmamā̲linīm|
ca̲ndrāṁ hi̲raṇmáyīṁ la̲kṣmīṁ jātávēdō ma̲ āváha ||
nānōpahārarūpaṁ ca nānārasasamanvitam |
nānāsvādukaraṁ caiva naivēdyaṁ pratigr̥hyatām ||
ōṁ śrīśyāmalādēvyai namaḥ naivēdyaṁ samarpayāmi |

ōṁ bhūrbhuva̲ssuváḥ | tatsávitu̲rvarḕṇya̲ṁ bhargṓ dē̲vasyá dhī̲mahi |
dhiyō̲ yō náḥ pracō̲dayā̀t ||

satyaṁ tvā r̥tēna pariṣiñcāmi
(sāyaṅkālē – r̥taṁ tvā satyēna pariṣiñcāmi)
amr̥tamastu | a̲mr̥̲tō̲pa̲staráṇamasi |
ōṁ prā̲ṇāya̲ svāhā̀ | ōṁ a̲pā̲nāya̲ svāhā̀ | ōṁ vyā̲nāya̲ svāhā̀ |
ōṁ u̲dā̲nāya̲ svāhā̀ | ōṁ sa̲mā̲nāya̲ svāhā̀ |
madhyē madhyē pānīyaṁ samarpayāmi | a̲mr̥̲tā̲pi̲dhā̲namási |
uttarāpōśanaṁ samarpayāmi | hastau prakṣālayāmi | pādau prakṣālayāmi | śuddhācamanīyaṁ samarpayāmi ||

tāmbūlam –
ā̲rdrāṁ ya̲ḥ karíṇīṁ ya̲ṣṭi̲ṁ su̲va̲rṇāṁ hḗmamā̲linīm |
sū̲ryāṁ hi̲raṇmáyīṁ la̲kṣmī̲ṁ jātávēdō ma̲ āvaha ||
tāmbūlaṁ ca varaṁ ramyaṁ karpūrādisuvāsitam |
jihvājāḍyacchēdakaraṁ tāmbūlaṁ dēvi gr̥hyatām ||
ōṁ śrīśyāmalādēvyai namaḥ tāmbūlaṁ samarpayāmi |

nīrājanam –
tāṁ ma̲ āváha̲ jātávēdō la̲kṣmīmanápagā̲minī̀m |
yasyā̲ṁ híraṇya̲ṁ prabhū́ta̲ṁ gāvṓ dā̲syō:’śvā̀-
-nvi̲ndēya̲ṁ purúṣāna̲ham ||
karpūradīpatējastvaṁ ajñānatimirāpahā |
dēvīprītikaraṁ caiva mama saukhyaṁ vivardhaya ||
ōṁ śrīśyāmalādēvyai namaḥ nīrājanaṁ samarpayāmi |

mantrapuṣpam –
ōṁ śukapriyāyai vidmahē śrīkāmēśvaryai dhīmahi tannaḥ śyāmā pracōdayāt ||
sadbhāvapuṣpāṇyādāya sahajaprēmarūpiṇē |
lōkamātrē dadāmyadya prītyā saṅgr̥hyatāṁ sadā ||
ōṁ śrīśyāmalādēvyai namaḥ mantrapuṣpaṁ samarpayāmi |

pradakṣiṇa –
yāni kāni ca pāpāni janmāntarakr̥tāni ca |
tāni tāni praṇaśyanti pradakṣiṇa padē padē |
pāpō:’haṁ pāpakarmā:’haṁ pāpātmā pāpasambhava |
trāhi māṁ kr̥payā dēvī śaraṇāgatavatsalē |
anyathā śaraṇaṁ nāsti tvamēva śaraṇaṁ mama |
tasmātkāruṇya bhāvēna rakṣa rakṣa mahēśvari |
ōṁ śrīśyāmalādēvyai namaḥ ātmapradakṣiṇa namaskārān samarpayāmi |

sāṣṭāṅga namaskāram –
urasā śirasā dr̥ṣṭyā manasā vacasā tathā |
padbhyāṁ karābhyāṁ karṇābhyāṁ praṇāmō:’ṣṭāṅgamucyatē ||
ōṁ śrīśyāmalādēvyai namaḥ sāṣṭāṅga namaskārān samarpayāmi |

prārthanā –
māṇikyavīṇāmupalālayantīṁ
madālasāṁ mañjulavāgvilāsām |
māhēndranīladyutikōmalāṅgīṁ
mātaṅgakanyāṁ manasā smarāmi ||
caturbhujē candrakalāvataṁsē
kucōnnatē kuṅkumarāga śōṇē |
puṇḍrēkṣupāśāṅkuśapuṣpabāṇa-
-hastē namastē jagadēkamātaḥ ||
mātā marakataśyāmā mātaṅgī madaśālinī |
kuryātkaṭākṣaṁ kalyāṇī kadambavanavāsinī ||
jaya mātaṅgatanayē jaya nīlōtpaladyutē |
jaya saṅgītarasikē jaya līlāśukapriyē ||
ōṁ śrīśyāmalādēvyai namaḥ prārthanā namaskārān samarpayāmi |

sarvōpacārāḥ –
ōṁ śrīśyāmalādēvyai namaḥ chatraṁ ācchādayāmi |
ōṁ śrīśyāmalādēvyai namaḥ cāmarairvījayāmi |
ōṁ śrīśyāmalādēvyai namaḥ nr̥tyaṁ darśayāmi |
ōṁ śrīśyāmalādēvyai namaḥ gītaṁ śrāvayāmi |
ōṁ śrīśyāmalādēvyai namaḥ āndōlikānārōhayāmi |
ōṁ śrīśyāmalādēvyai namaḥ aśvānārōhayāmi |
ōṁ śrīśyāmalādēvyai namaḥ gajānārōhayāmi |
yadyaddravyamapūrvaṁ ca pr̥thivyāmatidurlabham |
dēvabhūpārha bhōgyaṁ ca taddravyaṁ dēvi gr̥hyatām ||
ōṁ śrīśyāmalādēvyai namaḥ samasta rājñīyōpacārān dēvyōpacārān samarpayāmi |

kṣamā prārthanā –
aparādha sahasrāṇi kriyantē:’harniśaṁ mayā |
dāsō:’yamiti māṁ matvā kṣamasva paramēśvari ||
āvāhanaṁ na jānāmi na jānāmi visarjanam |
pūjāvidhiṁ na jānāmi kṣamasva paramēśvari ||
mantrahīnaṁ kriyāhīnaṁ bhaktihīnaṁ mahēśvari |
yatpūjitaṁ mayā dēvi paripūrṇaṁ tadastu tē ||

anayā mayā kr̥tēna śrīsūkta vidhāna pūrvaka dhyāna āvāhanādi ṣōḍaśōpacāra pūjayā bhagavatī sarvātmikā śrīśyāmalādēvī suprītā suprasannā varadā bhavantu ||

tīrthaprasāda grahaṇam –
akālamr̥tyaharaṇaṁ sarvavyādhinivāraṇam |
samastapāpakṣayakaraṁ mātr̥pādōdakaṁ śubham ||
ōṁ śrīśyāmalādēvyai namaḥ prasādaṁ śirasā gr̥hṇāmi |

visarjanam –
idaṁ pūjā mayā dēvi yathāśaktyupapāditām |
rakṣārthaṁ tvaṁ samadāya vrajasthānamanuttamam ||
ōṁ śrīśyāmalādēvyai namaḥ yathāsthānamudvāsayāmi |

ōṁ śāntiḥ śāntiḥ śāntiḥ |


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed