Sri Haridra Ganapati Puja – śrī mahāgaṇapati pūjā (haridrā gaṇapati pūjā)


pūrvāṅgam paśyatu ..

asmin haridrābimbe śrīmahāgaṇapatiṃ āvāhayāmi sthāpayāmi pūjayāmi ..

prāṇapratiṣṭhā –
oṃ asu̍nīte̱ puna̍ra̱smāsu̱ cakṣu̱:
puna̍: prā̱ṇami̱ha no̎ dhehi̱ bhoga̎m .
jyokpa̍śyema̱ sūrya̍mu̱ccara̎nta̱
manu̍mate mṛ̱ḍayā̎ naḥ sva̱sti ..

a̱mṛta̱ṃ vai prā̱ṇā a̱mṛta̱māpa̍:
prā̱ṇāne̱va ya̍thāsthā̱namupa̍hvayate ..

śrī mahāgaṇapataye namaḥ .
sthiro bhava varado bhava .
sumukho bhava suprasanno bhava .
sthirāsanaṃ kuru .

dhyānam –
haridrābhaṃ caturbāhuṃ
haridrāvadanaṃ prabhum .
pāśāṅkuśadharaṃ devaṃ
modakaṃ dantameva ca .
bhaktā’bhayapradātāraṃ
vande vighnavināśanam .
oṃ haridrā gaṇapataye namaḥ .

agajānana padmārkaṃ gajānanamaharniśam .
anekadaṃ taṃ bhaktānāṃ ekadantamupāsmahe ..

oṃ ga̱ṇānā̎ṃ tvā ga̱ṇapa̍tiṃ havāmahe
ka̱viṃ ka̍vī̱nāmu̍pa̱maśra̍vastamam .
jye̱ṣṭha̱rāja̱ṃ brahma̍ṇāṃ brahmaṇaspata̱
ā na̍: śṛ̱ṇvannū̱tibhi̍ssīda̱ sāda̍nam ..

oṃ mahāgaṇapataye namaḥ .
dhyāyāmi . dhyānam samarpayāmi . 1 ..

oṃ mahāgaṇapataye namaḥ .
āvāhayāmi . āvāhanaṃ samarpayāmi . 2 ..

oṃ mahāgaṇapataye namaḥ .
navaratnakhacita divya hema siṃhāsanaṃ samarpayāmi . 3 ..

oṃ mahāgaṇapataye namaḥ .
pādayoḥ pādyaṃ samarpayāmi . 4 ..

oṃ mahāgaṇapataye namaḥ .
hastayoḥ arghyaṃ samarpayāmi . 5 ..

oṃ mahāgaṇapataye namaḥ .
mukhe ācamanīyaṃ samarpayāmi . 6 ..

snānam –
āpo̱ hiṣṭhā ma̍yo̱bhuva̱stā na̍ ū̱rje da̍dhātana .
ma̱heraṇā̍ya̱ cakṣa̍se .
yo va̍: śi̱vata̍mo rasa̱stasya̍ bhājayate̱ ha na̍: .
u̱śa̱tīri̍va mā̱ta̍raḥ .
tasmā̱ ara̍ṅgamāmavo̱ yasya̱ kṣayā̍ya̱ jinva̍tha .
āpo̍ ja̱naya̍thā ca naḥ .
oṃ mahāgaṇapataye namaḥ .
śuddhodaka snānaṃ samarpayāmi . 7 ..

snānānantaraṃ ācamanīyaṃ samarpayāmi .

vastram –
abhi vastrā suvasanānyarṣābhi dhenūḥ sudughāḥ pūyamānaḥ .
abhi candrā bhartave no hiraṇyābhyaśvānrathino deva soma ..
oṃ mahāgaṇapataye namaḥ vastraṃ samarpayāmi . 8 ..

yajñopavītam –
oṃ ya̱jño̱pa̱vī̱taṃ pa̱rama̍ṃ pavi̱traṃ
pra̱jāpa̍te̱ryatsa̱haja̍ṃ pu̱rastā̎t .
āyu̍ṣyamagrya̱ṃ pra̱ti mu̍ñca śu̱bhraṃ
ya̍jñopavī̱taṃ ba̱lama̍stu̱ teja̍: ..
oṃ mahāgaṇapataye namaḥ yajñopavītaṃ samarpayāmi . 9 ..

gandham –
ga̱ndha̱dvā̱rāṃ du̍rādha̱rṣā̱ṃ ni̱tyapu̍ṣṭāṃ karī̱ṣiṇī̎m .
ī̱śvarī̍gṃ sarva̍bhūtā̱nā̱ṃ tāmi̱hopa̍hvaye̱ śriyam ..
oṃ mahāgaṇapataye namaḥ divya śrī gandhaṃ samarpayāmi . 10 ..

puṣpaiḥ pūjayāmi .
oṃ sumukhāya namaḥ .
oṃ ekadantāya namaḥ .
oṃ kapilāya namaḥ .
oṃ gajakarṇikāya namaḥ .
oṃ lambodarāya namaḥ .
oṃ vikaṭāya namaḥ .
oṃ vighnarājāya namaḥ .
oṃ gaṇādhipāya namaḥ .
oṃ dhūmaketave namaḥ .
oṃ gaṇādhyakṣāya namaḥ .
oṃ phālacandrāya namaḥ .
oṃ gajānanāya namaḥ .
oṃ vakratuṇḍāya namaḥ .
oṃ śūrpakarṇāya namaḥ .
oṃ herambāya namaḥ .
oṃ skandapūrvajāya namaḥ .
oṃ sarvasiddhipradāya namaḥ .
oṃ mahāgaṇapataye namaḥ .
nānāvidha parimala patra puṣpāṇi samarpayāmi . 11 ..

dhūpam –
vanaspatyudbhavirdivyaiḥ nānā gandhaiḥ susaṃyutaḥ .
āghreyaḥ sarvadevānāṃ dhūpo’yaṃ pratigṛhyatām ..
oṃ mahāgaṇapataye namaḥ dhūpaṃ āghrāpayāmi . 12 ..

dīpam –
sājyaṃ trivarti samyuktaṃ vahninā yojitaṃ priyam .
gṛhāṇa maṅgalaṃ dīpaṃ trailokya timirāpaha ..
bhaktyā dīpaṃ prayacchāmi devāya paramātmane .
trāhi māṃ narakādghorāt divya jyotirnamo’stu te ..
oṃ mahāgaṇapataye namaḥ pratyakṣa dīpaṃ samarpayāmi . 13 ..

dhūpa dīpānantaraṃ ācamanīyaṃ samarpayāmi .

naivedyam-
oṃ bhūrbhuva̍ssuva̍: . tatsa̍vitu̱rvare̎ṇya̱m .
bha̱rgo̍ de̱vasya̍ dhī̱mahi .
dhiyo̱ yona̍: praco̱dayā̎t ..

satyaṃ tvā ṛtena pariṣiñcāmi .
amṛtamastu . amṛtopastaraṇamasi .
śrī mahāgaṇapataye namaḥ __________ samarpayāmi .
oṃ prāṇāya svāhā̎ . oṃ apānāya svāhā̎ .
oṃ vyānāya svāhā̎ . oṃ udānāya svāhā̎ .
oṃ samānāya svāhā̎ .
madhye madhye pānīyaṃ samarpayāmi .
amṛtāpi dhānamasi . uttarāpośanaṃ samarpayāmi .
hastau prakṣālayāmi . pādau prakṣālayāmi .
śuddhācamanīyaṃ samarpayāmi .
oṃ mahāgaṇapataye namaḥ .
naivedyaṃ samarpayāmi . 14 ..

tāmbūlam-
pūgīphalaiśca karpūraiḥ nāgavallīdalairyutam .
muktācūrṇasamyuktaṃ tāmbūlaṃ pratigṛhyatām ..
oṃ mahāgaṇapataye namaḥ tāmbūlaṃ samarpayāmi . 15 ..

nīrājanam –
vedā̱hame̱taṃ puru̍ṣaṃ ma̱hāntam̎ .
ā̱di̱tyava̍rṇa̱ṃ tama̍sa̱stu pā̱re .
sarvā̍ṇi rū̱pāṇi̍ vi̱citya̱ dhīra̍: .
nāmā̍ni kṛ̱tvā’bhi̱vada̱ṉ yadāste̎ .
oṃ mahāgaṇapataye namaḥ nīrājanaṃ samarpayāmi . 16 ..

mantrapuṣpam –
sumukhaścaikadantaśca kapilo gajakarṇakaḥ
lambodaraśca vikaṭo vighnarājo gaṇādhipaḥ .
dhūmaketurgaṇādhyakṣaḥ phālacandro gajānanaḥ
vakratuṇḍaśśūrpakarṇo herambasskandapūrvajaḥ .
ṣoḍaśaitāni nāmāni yaḥ paṭhecchṛṇuyādapi
vidyārambhe vivāhe ca praveśe nirgame tathā
saṅgrāme sarvakāryeṣu vighnastasya na jāyate ..
oṃ mahāgaṇapataye namaḥ suvarṇa mantrapuṣpaṃ samarpayāmi .

pradakṣiṇa –
yānikāni ca pāpāni janmāntara kṛtāni ca .
tāni tāni praṇaśyanti pradakṣiṇa pade pade ..
pāpo’haṃ pāpakarmā’haṃ pāpātmā pāpasambhavaḥ .
trāhi māṃ kṛpayā deva śaraṇāgatavatsala ..
anyathā śaraṇaṃ nāsti tvameva śaraṇaṃ mama .
tasmātkāruṇya bhāvena rakṣa rakṣa gaṇādhipa ..
oṃ mahāgaṇapataye namaḥ pradakṣiṇa namaskārān samarpayāmi .

oṃ mahāgaṇapataye namaḥ .
chatra cāmarādi samasta rājopacārān samarpayāmi ..

kṣamāprārthanā –
yasya smṛtyā ca nāmoktyā tapaḥ pūjā kriyādiṣu .
nyūnaṃ sampūrṇatāṃ yāti sadyo vande gajānanam ..

mantrahīnaṃ kriyāhīnaṃ bhaktihīnaṃ gaṇādhipa .
yatpūjitaṃ mayā deva paripūrṇaṃ tadastu te ..

oṃ vakratuṇḍa mahākāya sūryakoṭi samaprabha .
nirvighnaṃ kuru me deva sarva kāryeṣu sarvadā ..

anayā dhyāna āvāhanādi ṣoḍaśopacāra pūjayā bhagavān sarvātmakaḥ śrī mahāgaṇapatiḥ suprīto suprasanno varado bhavantu ..

uttare śubhakarmaṇyavighnamastu iti bhavanto bruvantu .
uttare śubhakarmaṇi avighnamastu ..

tīrtham –
akālamṛtyuharaṇaṃ sarvavyādhinivāraṇam .
samastapāpakṣayakaraṃ śrī mahāgaṇapati pādodakaṃ pāvanaṃ śubham ..

śrī mahāgaṇapati prasādaṃ śirasā gṛhṇāmi ..

udvāsanam –
oṃ ya̱jñena̍ ya̱jñama̍yajanta de̱vāḥ .
tāni̱ dharmā̍ṇi pratha̱mānyā̍san .
te ha̱ nāka̍ṃ mahi̱māna̍: sacante .
yatra̱ pūrve̍ sā̱dhyāḥ santi̍ de̱vāḥ ..

oṃ śrī mahāgaṇapati namaḥ yathāsthānaṃ udvāsayāmi ..

śobhanārthe kṣemāya punarāgamanāya ca .

oṃ śāntiḥ śāntiḥ śāntiḥ .


See more śrī gaṇēśa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed