Sri Parameshwara Seeghra Pooja Vidhanam – śrī paramēśvara śīghra pūjā vidhānam


śrī parameśvara śīghra pūjā vidhānam

śivāya gurave namaḥ |

śuciḥ –
oṃ apavitraḥ pavitro vā sarvāvasthāṃ gato’pi vā |
yaḥ smaretpuṇḍarīkākṣaṃ sa bāhyābhyantaraḥ śuciḥ ||

puṇḍarīkākṣa puṇḍarīkākṣa puṇḍarīkākṣāya namaḥ ||

prārthanā –
(kuṅkumaṃ dhṛtvā)
oṃ śuklāmbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam |
prasannavadanaṃ dhyāyet sarva vighnopaśāntaye ||

agajānana padmārkaṃ gajānanamaharniśam |
anekadaṃ taṃ bhaktānāṃ ekadantamupāsmahe ||

gururbrahmā gururviṣṇuḥ gururdevo maheśvaraḥ |
gurussākṣāt parabrahma tasmai śrī gurave namaḥ ||

yaśśivo nāma rūpābhyāṃ yā devī sarvamaṅgalā |
tayoḥ saṃsmaraṇānnityaṃ sarvadā jaya maṅgalam ||

ācamya –
oṃ keśavāya svāhā |
oṃ nārāyaṇāya svāhā |
oṃ mādhavāya svāhā |
oṃ govindāya namaḥ | oṃ viṣṇave namaḥ |
oṃ madhusūdanāya namaḥ | oṃ trivikramāya namaḥ |
oṃ vāmanāya namaḥ | oṃ śrīdharāya namaḥ |
oṃ hṛṣīkeśāya namaḥ | oṃ padmanābhāya namaḥ |
oṃ dāmodarāya namaḥ | oṃ saṅkarṣaṇāya namaḥ |
oṃ vāsudevāya namaḥ | oṃ pradyumnāya namaḥ |
oṃ aniruddhāya namaḥ | oṃ puruṣottamāya namaḥ |
oṃ athokṣajāya namaḥ | oṃ nārasiṃhāya namaḥ |
oṃ acyutāya namaḥ | oṃ janārdanāya namaḥ |
oṃ upendrāya namaḥ | oṃ haraye namaḥ |
oṃ śrī kṛṣṇāya namaḥ |

dīpārādhanam –
oṃ dīpastvaṃ brahmarūposi jyotiṣāṃ prabhuravyayaḥ |
saubhāgyaṃ dehi putrāṃśca sarvānkāmāṃśca dehi me ||

prāṇāyāmam –
oṃ bhūḥ | oṃ bhuvaḥ | oṃ suvaḥ | oṃ mahaḥ |
oṃ janaḥ | oṃ tapaḥ | oṃ satyam |
oṃ tatsaviturvareṇyaṃ bhargo devasya dhīmahi dhiyo yo naḥ pracodayāt |
omāpo jyotī rasomṛtaṃ brahma bhūrbhuvassuvarom |

laghusaṅkalpam –
mama upātta samasta duritakṣaya dvārā śrī parameśvaramuddiśya śrī parameśvara prītyarthaṃ etat maṅgala pradeśe, nārāyaṇa muhūrte, ____ nāmadheyā’haṃ mama sahakuṭumbasya śrī parameśvara anugraha siddhyarthaṃ laghupūjāṃ kariṣye ||

kalaśa prārthanā –
gaṅge ca yamune kṛṣṇe godāvarī sarasvatī |
narmade sindhu kāverī jale’smin sannidhiṃ kuru ||

oṃ kalaśa devatābhyo namaḥ sakala pūjārthe akṣatān samarpayāmi ||

gaṇapati prārthanā –
oṃ ga̱ṇānā̎ṃ tvā ga̱ṇapa̍tiṃ havāmahe
ka̱viṃ ka̍vī̱nāmu̍pa̱maśra̍vastamam |
jye̱ṣṭha̱rāja̱ṃ brahma̍ṇāṃ brahmaṇaspata̱
ā na̍: śṛ̱ṇvannū̱tibhi̍ssīda̱ sāda̍nam ||

agajānana padmārkaṃ gajānanamaharniśam |
anekadaṃ taṃ bhaktānāṃ ekadantamupāsmahe ||

vakratuṇḍa mahākāya koṭi sūrya samaprabha |
nirvighnaṃ kuru me deva sarva kāryeṣu sarvadā ||

oṃ śrī mahāgaṇapataye namaḥ sakala pūjārthe puṣpā’kṣatān samarpayāmi |

bhasmadhāraṇa mantram –
oṃ trya̍mbakaṃ yajāmahe suga̱ndhiṃ pu̍ṣṭi̱ vardha̍nam |
u̱rvā̱ru̱kami̍va̱ bandha̍nānmṛ̱tyormu̍kṣīya̱ mā’mṛtā̎t ||

dhyānam –

śāntaṁ padmāsanasthaṁ śaśidharamakuṭaṁ pañcavaktraṁ trinētraṁ
śūlaṁ vajraṁ ca khaḍgaṁ paraśumabhayadaṁ dakṣabhāgē vahantam |
nāgaṁ pāśaṁ ca ghaṇṭāṁ pralayahutavahaṁ sāṅkuśaṁ vāmabhāgē
nānālaṅkārayuktaṁ sphaṭikamaṇinibhaṁ pārvatīśaṁ namāmi || 1 ||

vandē śambhumumāpatiṁ suraguruṁ vandē jagatkāraṇaṁ
vandē pannagabhūṣaṇaṁ mr̥gadharaṁ vandē paśūnāmpatim |
vandē sūryaśaśāṅkavahninayanaṁ vandē mukundapriyaṁ
vandē bhaktajanāśrayaṁ ca varadaṁ vandē śivaṁ śaṅkaram || 2 ||

asmin pratime śrī parameśvara svāminaṃ āvāhayāmi sthāpayāmi pūjayāmi ||

aupacārika snānam –
oṃ namaḥ śivāya aupacārika snānaṃ samarpayāmi ||

gandham –
oṃ namaḥ śivāya gandhaṃ samarpayāmi ||

puṣpam –
oṃ namaḥ śivāya puṣpaṃ samarpayāmi ||

dhūpam –
oṃ namaḥ śivāya dhūpaṃ samarpayāmi ||

dīpam –
oṃ namaḥ śivāya dīpaṃ samarpayāmi ||

naivedyam –
oṃ namaḥ śivāya naivedyaṃ samarpayāmi ||

namaskāram –
oṃ a̱ghore̎bhyo’tha̱ ghore̎bhyo̱ ghora̱ghora̍tarebhyaḥ |
sarve̎bhyaḥ sarva̱śarve̎bhyo̱ nama̍ste astu ru̱drarū̍pebhyaḥ ||

oṃ tatpuru̍ṣāya vi̱dmahe̍ mahāde̱vāya̍ dhīmahi |
tanno̍ rudraḥ praco̱dayā̎t ||

īśānaḥ sarvavidyānāṃ īśvaraḥ sarvabhūtānāṃ
brahmā’dhipatir-brahmaṇo’dhipatir-brahmā
śivo me astu sadāśivom ||
oṃ namaḥ śivāya mantrapuṣpa sahita namaskāraṃ samarpayāmi |

samarpaṇam –
mantrahīnaṃ kriyāhīnaṃ bhaktihīnaṃ maheśvara |
yatpūjitaṃ mayādeva paripūrṇaṃ tadastute ||

etatphalaṃ śrī parameśvarārpaṇamastu |

svasti ||

oṃ śānti̱: śānti̱: śānti̍: |


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed