Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| trijaṭāsvapnaḥ ||
ityuktāḥ sītayā ghōrā rākṣasyaḥ krōdhamūrchitāḥ |
kāścijjagmustadākhyātuṁ rāvaṇasya tarasvinaḥ || 1 ||
tataḥ sītāmupāgamya rākṣasyō ghōradarśanāḥ |
punaḥ paruṣamēkārthamanarthārthamathābruvan || 2 ||
adyēdānīṁ tavānāryē sītē pāpaviniścayē |
rākṣasyō bhakṣayiṣyanti māṁsamētadyathāsukham || 3 ||
sītāṁ tābhiranāryābhirdr̥ṣṭvā santarjitāṁ tadā |
rākṣasī trijaṭā vr̥ddhā śayānā vākyamabravīt || 4 ||
ātmānaṁ khādatānāryā na sītāṁ bhakṣayiṣyatha |
janakasya sutāmiṣṭāṁ snuṣāṁ daśarathasya ca || 5 ||
svapnō hyadya mayā dr̥ṣṭō dāruṇō rōmaharṣaṇaḥ |
rākṣasānāmabhāvāya bharturasyā bhavāya ca || 6 ||
ēvamuktāstrijaṭayā rākṣasyaḥ krōdhamūrchitāḥ |
sarvā ēvābruvanbhītāstrijaṭāṁ tāmidaṁ vacaḥ || 7 ||
kathayasva tvayā dr̥ṣṭaḥ svapnō:’yaṁ kīdr̥śō niśi |
tāsāṁ śrutvā tu vacanaṁ rākṣasīnāṁ mukhāccyutam || 8 ||
uvāca vacanaṁ kālē trijaṭā svapnasaṁśritam |
gajadantamayīṁ divyāṁ śibikāmantarikṣagām || 9 ||
yuktāṁ haṁsasahasrēṇa svayamāsthāya rāghavaḥ |
śuklamālyāmbaradharō lakṣmaṇēna sahāgataḥ || 10 ||
svapnē cādya mayā dr̥ṣṭā sītā śuklāmbarāvr̥tā |
sāgarēṇa parikṣiptaṁ śvētaṁ parvatamāsthitā || 11 ||
rāmēṇa saṅgatā sītā bhāskarēṇa prabhā yathā |
rāghavaśca mayā dr̥ṣṭaścaturdantaṁ mahāgajam || 12 ||
ārūḍhaḥ śailasaṅkāśaṁ cacāra sahalakṣmaṇaḥ |
tatastau naraśārdūlau dīpyamānau svatējasā || 13 ||
śuklamālyāmbaradharau jānakīṁ paryupasthitau |
tatastasya nagasyāgrē hyākāśasthasya dantinaḥ || 14 ||
bhartrā parigr̥hītasya jānakī skandhamāśritā |
bharturaṅkātsamutpatya tataḥ kamalalōcanā || 15 ||
candrasūryau mayā dr̥ṣṭā pāṇinā parimārjatī |
tatastābhyāṁ kumārābhyāmāsthitaḥ sa gajōttamaḥ || 16 ||
sītayā ca viśālākṣyā laṅkāyā upari sthitaḥ |
pāṇḍurarṣabhayuktēna rathēnāṣṭayujā svayam || 17 ||
ihōpayātaḥ kākutsthaḥ sītayā saha bhāryayā |
lakṣmaṇēna saha bhrātrā sītayā saha vīryavān || 18 ||
āruhya puṣpakaṁ divyaṁ vimānaṁ sūryasannibham |
uttarāṁ diśamālōkya jagāma puruṣōttamaḥ || 19 ||
ēvaṁ svapnē mayā dr̥ṣṭō rāmō viṣṇuparākramaḥ |
lakṣmaṇēna saha bhrātrā sītayā saha rāghavaḥ || 20 || [bhāryayā]
na hi rāmō mahātējāḥ śōkyō jētuṁ surāsuraiḥ |
rākṣasairvāpi cānyairvā svargaḥ pāpajanairiva || 21 ||
rāvaṇaśca mayā dr̥ṣṭaḥ kṣitau tailasamukṣitaḥ |
raktavāsāḥ pibanmattaḥ karavīrakr̥tasrajaḥ || 22 ||
vimānātpuṣpakādadya rāvaṇaḥ patitō bhuvi |
kr̥ṣyamāṇaḥ striyā dr̥ṣṭō muṇḍaḥ kr̥ṣṇāmbaraḥ punaḥ || 23 ||
rathēna kharayuktēna raktamālyānulēpanaḥ |
pibaṁ-stailaṁ hasannr̥tyan bhrāntacittākulēndriyaḥ || 24 ||
gardabhēna yayau śīghraṁ dakṣiṇāṁ diśamāsthitaḥ |
punarēva mayā dr̥ṣṭō rāvaṇō rākṣasēśvaraḥ || 25 ||
patitō:’vākchirā bhūmau gardabhādbhayamōhitaḥ |
sahasōtthāya sambhrāntō bhayārtō madavihvalaḥ || 26 ||
unmatta iva digvāsā durvākyaṁ pralapanbahu |
durgandhaṁ duḥsahaṁ ghōraṁ timiraṁ narakōpamam || 27 ||
malapaṅkaṁ praviśyāśu magnastatra sa rāvaṇaḥ |
kaṇṭhē baddhvā daśagrīvaṁ pramadā raktavāsinī || 28 ||
kālī kardamaliptāṅgī diśaṁ yāmyāṁ prakarṣati |
ēvaṁ tatra mayā dr̥ṣṭaḥ kumbhakarṇō niśācaraḥ || 29 ||
rāvaṇasya sutāḥ sarvē muṇḍāstailasamukṣitāḥ | [dr̥ṣṭā]
varāhēṇa daśagrīvaḥ śiṁśumārēṇa cēndrajit || 30 ||
uṣṭrēṇa kumbhakarṇaśca prayātō dakṣiṇāṁ diśam |
ēkastatra mayā dr̥ṣṭaḥ śvētacchatrō vibhīṣaṇaḥ || 31 ||
śuklamālyāmbaradharaḥ śuklagandhānulēpanaḥ |
śaṅkhadundubhinirghōṣairnr̥ttagītairalaṅkr̥taḥ || 32 ||
āruhya śailasaṅkāśaṁ mēghastanitaniḥsvanam |
caturdantaṁ gajaṁ divyamāstē tatra vibhīṣaṇaḥ || 33 ||
caturbhiḥ sacivaiḥ sārdhaṁ vaihāyasamupasthitaḥ |
samājaśca mayā dr̥ṣṭō gītavāditraniḥsvanaḥ || 34 ||
pibatāṁ raktamālyānāṁ rakṣasāṁ raktavāsasām |
laṅkā cēyaṁ purī ramyā savājirathakuñjarā || 35 ||
sāgarē patitā dr̥ṣṭā bhagnagōpuratōraṇā |
laṅkā dr̥ṣṭā mayā svapnē rāvaṇēnābhirakṣitā || 36 ||
dagdhā rāmasya dūtēna vānarēṇa tarasvinā |
pītvā tailaṁ pranr̥ttāśca prahasantyō mahāsvanāḥ || 37 ||
laṅkāyāṁ bhasmarūkṣāyāṁ praviṣṭā rākṣasastriyaḥ |
kumbhakarṇādayaścēmē sarvē rākṣasapuṅgavāḥ || 38 ||
raktaṁ nivasanaṁ gr̥hya praviṣṭā gōmayahradē |
apagacchata naśyadhvaṁ sītāmāpa sa rāghavaḥ || 39 ||
ghātayētparamāmarṣī sarvaiḥ sārdhaṁ hi rākṣasaiḥ |
priyāṁ bahumatāṁ bhāryāṁ vanavāsamanuvratām || 40 ||
bhartsitāṁ tarjitāṁ vāpi nānumaṁsyati rāghavaḥ |
tadalaṁ krūravākyairvaḥ sāntvamēvābhidhīyatām || 41 ||
abhiyācāma vaidēhīmētaddhi mama rōcatē |
yasyāmēvaṁvidhaḥ svapnō duḥkhitāyāṁ pradr̥śyatē || 42 ||
sā duḥkhairvividhairmuktā priyaṁ prāpnōtyanuttamam |
bhartsitāmapi yācadhvaṁ rākṣasyaḥ kiṁ vivakṣayā || 43 ||
rāghavāddhi bhayaṁ ghōraṁ rākṣasānāmupasthitam |
praṇipātaprasannā hi maithilī janakātmajā || 44 ||
alamēṣā paritrātuṁ rākṣasyō mahātō bhayāt |
api cāsyā viśālākṣyā na kiñcidupalakṣayē || 45 ||
virūpamapi cāṅgēṣu susūkṣmamapi lakṣaṇam |
chāyāvaiguṇyamātraṁ tu śaṅkē duḥkhamupasthitam || 46 ||
aduḥkhārhāmimāṁ dēvīṁ vaihāyasamupasthitām |
arthasiddhiṁ tu vaidēhyāḥ paśyāmyahamupasthitām || 47 ||
rākṣasēndravināśaṁ ca vijayaṁ rāghavasya ca |
nimittabhūtamētattu śrōtumasyā mahatpriyam || 48 ||
dr̥śyatē ca sphuraccakṣuḥ padmapatramivāyatam |
īṣacca hr̥ṣitō vāsyā dakṣiṇāyā hyadakṣiṇaḥ || 49 ||
akasmādēva vaidēhyā bāhurēkaḥ prakampatē |
karēṇuhastapratimaḥ savyaścōruranuttamaḥ |
vēpamānaḥ sūcayati rāghavaṁ purataḥ sthitam || 50 ||
pakṣī ca śākhānilayaḥ prahr̥ṣṭaḥ
punaḥ punaścōttamasāntvavādī |
susvāgatāṁ vācamudīrayānaḥ
punaḥ punaścōdayatīva hr̥ṣṭaḥ || 51 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē saptaviṁśaḥ sargaḥ || 27 ||
sundarakāṇḍa aṣṭāviṁśaḥ sargaḥ(28)>>
See Complete vālmīki sundarakāṇḍa for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.