Sundarakanda Sarga (Chapter) 27 – sundarakāṇḍa saptaviṁśaḥ sargaḥ (27)


|| trijaṭāsvapnaḥ ||

ityuktāḥ sītayā ghōrā rākṣasyaḥ krōdhamūrchitāḥ |
kāścijjagmustadākhyātuṁ rāvaṇasya tarasvinaḥ || 1 ||

tataḥ sītāmupāgamya rākṣasyō ghōradarśanāḥ |
punaḥ paruṣamēkārthamanarthārthamathābruvan || 2 ||

adyēdānīṁ tavānāryē sītē pāpaviniścayē |
rākṣasyō bhakṣayiṣyanti māṁsamētadyathāsukham || 3 ||

sītāṁ tābhiranāryābhirdr̥ṣṭvā santarjitāṁ tadā |
rākṣasī trijaṭā vr̥ddhā śayānā vākyamabravīt || 4 ||

ātmānaṁ khādatānāryā na sītāṁ bhakṣayiṣyatha |
janakasya sutāmiṣṭāṁ snuṣāṁ daśarathasya ca || 5 ||

svapnō hyadya mayā dr̥ṣṭō dāruṇō rōmaharṣaṇaḥ |
rākṣasānāmabhāvāya bharturasyā bhavāya ca || 6 ||

ēvamuktāstrijaṭayā rākṣasyaḥ krōdhamūrchitāḥ |
sarvā ēvābruvanbhītāstrijaṭāṁ tāmidaṁ vacaḥ || 7 ||

kathayasva tvayā dr̥ṣṭaḥ svapnō:’yaṁ kīdr̥śō niśi |
tāsāṁ śrutvā tu vacanaṁ rākṣasīnāṁ mukhāccyutam || 8 ||

uvāca vacanaṁ kālē trijaṭā svapnasaṁśritam |
gajadantamayīṁ divyāṁ śibikāmantarikṣagām || 9 ||

yuktāṁ haṁsasahasrēṇa svayamāsthāya rāghavaḥ |
śuklamālyāmbaradharō lakṣmaṇēna sahāgataḥ || 10 ||

svapnē cādya mayā dr̥ṣṭā sītā śuklāmbarāvr̥tā |
sāgarēṇa parikṣiptaṁ śvētaṁ parvatamāsthitā || 11 ||

rāmēṇa saṅgatā sītā bhāskarēṇa prabhā yathā |
rāghavaśca mayā dr̥ṣṭaścaturdantaṁ mahāgajam || 12 ||

ārūḍhaḥ śailasaṅkāśaṁ cacāra sahalakṣmaṇaḥ |
tatastau naraśārdūlau dīpyamānau svatējasā || 13 ||

śuklamālyāmbaradharau jānakīṁ paryupasthitau |
tatastasya nagasyāgrē hyākāśasthasya dantinaḥ || 14 ||

bhartrā parigr̥hītasya jānakī skandhamāśritā |
bharturaṅkātsamutpatya tataḥ kamalalōcanā || 15 ||

candrasūryau mayā dr̥ṣṭā pāṇinā parimārjatī |
tatastābhyāṁ kumārābhyāmāsthitaḥ sa gajōttamaḥ || 16 ||

sītayā ca viśālākṣyā laṅkāyā upari sthitaḥ |
pāṇḍurarṣabhayuktēna rathēnāṣṭayujā svayam || 17 ||

ihōpayātaḥ kākutsthaḥ sītayā saha bhāryayā |
lakṣmaṇēna saha bhrātrā sītayā saha vīryavān || 18 ||

āruhya puṣpakaṁ divyaṁ vimānaṁ sūryasannibham |
uttarāṁ diśamālōkya jagāma puruṣōttamaḥ || 19 ||

ēvaṁ svapnē mayā dr̥ṣṭō rāmō viṣṇuparākramaḥ |
lakṣmaṇēna saha bhrātrā sītayā saha rāghavaḥ || 20 || [bhāryayā]

na hi rāmō mahātējāḥ śōkyō jētuṁ surāsuraiḥ |
rākṣasairvāpi cānyairvā svargaḥ pāpajanairiva || 21 ||

rāvaṇaśca mayā dr̥ṣṭaḥ kṣitau tailasamukṣitaḥ |
raktavāsāḥ pibanmattaḥ karavīrakr̥tasrajaḥ || 22 ||

vimānātpuṣpakādadya rāvaṇaḥ patitō bhuvi |
kr̥ṣyamāṇaḥ striyā dr̥ṣṭō muṇḍaḥ kr̥ṣṇāmbaraḥ punaḥ || 23 ||

rathēna kharayuktēna raktamālyānulēpanaḥ |
pibaṁ-stailaṁ hasannr̥tyan bhrāntacittākulēndriyaḥ || 24 ||

gardabhēna yayau śīghraṁ dakṣiṇāṁ diśamāsthitaḥ |
punarēva mayā dr̥ṣṭō rāvaṇō rākṣasēśvaraḥ || 25 ||

patitō:’vākchirā bhūmau gardabhādbhayamōhitaḥ |
sahasōtthāya sambhrāntō bhayārtō madavihvalaḥ || 26 ||

unmatta iva digvāsā durvākyaṁ pralapanbahu |
durgandhaṁ duḥsahaṁ ghōraṁ timiraṁ narakōpamam || 27 ||

malapaṅkaṁ praviśyāśu magnastatra sa rāvaṇaḥ |
kaṇṭhē baddhvā daśagrīvaṁ pramadā raktavāsinī || 28 ||

kālī kardamaliptāṅgī diśaṁ yāmyāṁ prakarṣati |
ēvaṁ tatra mayā dr̥ṣṭaḥ kumbhakarṇō niśācaraḥ || 29 ||

rāvaṇasya sutāḥ sarvē muṇḍāstailasamukṣitāḥ | [dr̥ṣṭā]
varāhēṇa daśagrīvaḥ śiṁśumārēṇa cēndrajit || 30 ||

uṣṭrēṇa kumbhakarṇaśca prayātō dakṣiṇāṁ diśam |
ēkastatra mayā dr̥ṣṭaḥ śvētacchatrō vibhīṣaṇaḥ || 31 ||

śuklamālyāmbaradharaḥ śuklagandhānulēpanaḥ |
śaṅkhadundubhinirghōṣairnr̥ttagītairalaṅkr̥taḥ || 32 ||

āruhya śailasaṅkāśaṁ mēghastanitaniḥsvanam |
caturdantaṁ gajaṁ divyamāstē tatra vibhīṣaṇaḥ || 33 ||

caturbhiḥ sacivaiḥ sārdhaṁ vaihāyasamupasthitaḥ |
samājaśca mayā dr̥ṣṭō gītavāditraniḥsvanaḥ || 34 ||

pibatāṁ raktamālyānāṁ rakṣasāṁ raktavāsasām |
laṅkā cēyaṁ purī ramyā savājirathakuñjarā || 35 ||

sāgarē patitā dr̥ṣṭā bhagnagōpuratōraṇā |
laṅkā dr̥ṣṭā mayā svapnē rāvaṇēnābhirakṣitā || 36 ||

dagdhā rāmasya dūtēna vānarēṇa tarasvinā |
pītvā tailaṁ pranr̥ttāśca prahasantyō mahāsvanāḥ || 37 ||

laṅkāyāṁ bhasmarūkṣāyāṁ praviṣṭā rākṣasastriyaḥ |
kumbhakarṇādayaścēmē sarvē rākṣasapuṅgavāḥ || 38 ||

raktaṁ nivasanaṁ gr̥hya praviṣṭā gōmayahradē |
apagacchata naśyadhvaṁ sītāmāpa sa rāghavaḥ || 39 ||

ghātayētparamāmarṣī sarvaiḥ sārdhaṁ hi rākṣasaiḥ |
priyāṁ bahumatāṁ bhāryāṁ vanavāsamanuvratām || 40 ||

bhartsitāṁ tarjitāṁ vāpi nānumaṁsyati rāghavaḥ |
tadalaṁ krūravākyairvaḥ sāntvamēvābhidhīyatām || 41 ||

abhiyācāma vaidēhīmētaddhi mama rōcatē |
yasyāmēvaṁvidhaḥ svapnō duḥkhitāyāṁ pradr̥śyatē || 42 ||

sā duḥkhairvividhairmuktā priyaṁ prāpnōtyanuttamam |
bhartsitāmapi yācadhvaṁ rākṣasyaḥ kiṁ vivakṣayā || 43 ||

rāghavāddhi bhayaṁ ghōraṁ rākṣasānāmupasthitam |
praṇipātaprasannā hi maithilī janakātmajā || 44 ||

alamēṣā paritrātuṁ rākṣasyō mahātō bhayāt |
api cāsyā viśālākṣyā na kiñcidupalakṣayē || 45 ||

virūpamapi cāṅgēṣu susūkṣmamapi lakṣaṇam |
chāyāvaiguṇyamātraṁ tu śaṅkē duḥkhamupasthitam || 46 ||

aduḥkhārhāmimāṁ dēvīṁ vaihāyasamupasthitām |
arthasiddhiṁ tu vaidēhyāḥ paśyāmyahamupasthitām || 47 ||

rākṣasēndravināśaṁ ca vijayaṁ rāghavasya ca |
nimittabhūtamētattu śrōtumasyā mahatpriyam || 48 ||

dr̥śyatē ca sphuraccakṣuḥ padmapatramivāyatam |
īṣacca hr̥ṣitō vāsyā dakṣiṇāyā hyadakṣiṇaḥ || 49 ||

akasmādēva vaidēhyā bāhurēkaḥ prakampatē |
karēṇuhastapratimaḥ savyaścōruranuttamaḥ |
vēpamānaḥ sūcayati rāghavaṁ purataḥ sthitam || 50 ||

pakṣī ca śākhānilayaḥ prahr̥ṣṭaḥ
punaḥ punaścōttamasāntvavādī |
susvāgatāṁ vācamudīrayānaḥ
punaḥ punaścōdayatīva hr̥ṣṭaḥ || 51 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē saptaviṁśaḥ sargaḥ || 27 ||

sundarakāṇḍa aṣṭāviṁśaḥ sargaḥ(28)>>


See Complete vālmīki sundarakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed