Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| udbandhanavyavasāyaḥ ||
sā rākṣasēndrasya vacō niśamya
tadrāvaṇasyāpriyamapriyārtā |
sītā vitatrāsa yathā vanāntē
siṁhābhipannā gajarājakanyā || 1 ||
sā rākṣasīmadhyagatā ca bhīru-
-rvāgbhirbhr̥śaṁ rāvaṇatarjitā ca |
kāntāramadhyē vijanē visr̥ṣṭā
bālēva kanyā vilalāpa sītā || 2 ||
satyaṁ batēdaṁ pravadanti lōkē
nākālamr̥tyurbhavatīti santaḥ |
yatrāhamēvaṁ paribhartsyamānā
jīvāmi kiñcitkṣaṇamapyapuṇyā || 3 ||
sukhādvihīnaṁ bahuduḥkhapūrṇa-
-midaṁ tu nūnaṁ hr̥dayaṁ sthiraṁ mē |
viśīryatē yanna sahasradhā:’dya
vajrāhataṁ śr̥ṅgamivācalasya || 4 ||
naivāsti dōṣaṁ mama nūnamatra
vadhyā:’hamasyāpriyadarśanasya |
bhāvaṁ na cāsyāhamanupradātu-
-malaṁ dvijō mantramivādvijāya || 5 ||
nūnaṁ mamāṅgānyacirādanāryaḥ
śastraiḥ śitaiśchētsyati rākṣasēndraḥ |
tasminnanāgacchati lōkanāthē
garbhasthajantōriva śalyakr̥ntaḥ || 6 ||
duḥkhaṁ batēdaṁ mama duḥkhitāyā
māsau cirāyādhigamiṣyatō dvau |
baddhasya vadhyasya tathā niśāntē
rājāparādhādiva taskarasya || 7 ||
hā rāma hā lakṣmaṇa hā sumitrē
hā rāmamātaḥ saha mē jananyā |
ēṣā vipadyāmyahamalpabhāgyā
mahārṇavē nauriva mūḍhavātā || 8 ||
tarasvinau dhārayatā mr̥gasya
sattvēna rūpaṁ manujēndraputrau |
nūnaṁ viśastau mama kāraṇāttau
siṁharṣabhau dvāviva vaidyutēna || 9 ||
nūnaṁ sa kālō mr̥garūpadhārī
māmalpabhāgyāṁ lulubhē tadānīm |
yatrāryaputraṁ visasarja mūḍhā
rāmānujaṁ lakṣmaṇapūrvajaṁ ca || 10 ||
hā rāma satyavrata dīrghabāhō
hā pūrṇacandrapratimānavaktra |
hā jīvalōkasya hitaḥ priyaśca
vadhyāṁ na māṁ vētsi hi rākṣasānām || 11 ||
ananyadēvatvamiyaṁ kṣamā ca
bhūmau ca śayyā niyamaśca dharmē |
pativratātvaṁ viphalaṁ mamēdaṁ
kr̥taṁ kr̥taghnēṣviva mānuṣāṇām || 12 ||
mōghō hi dharmaścaritō mayā:’yaṁ
tathaikapatnītvamidaṁ nirartham |
yā tvāṁ na paśyāmi kr̥śā vivarṇā
hīnā tvayā saṅgamanē nirāśā || 13 ||
piturnidēśaṁ niyamēna kr̥tvā
vanānnivr̥ttaścaritavrataśca |
strībhistu manyē vipulēkṣaṇābhi-
-stvaṁ raṁsyasē vītabhayaḥ kr̥tārthaḥ || 14 ||
ahaṁ tu rāma tvayi jātakāmā
ciraṁ vināśāya nibaddhabhāvā |
mōghaṁ caritvā:’tha tapōvrataṁ ca
tyakṣyāmi dhigjīvitamalpabhāgyā || 15 ||
sā jīvitaṁ kṣipramahaṁ tyajēyaṁ
viṣēṇa śastrēṇa śitēna vā:’pi |
viṣasya dātā na hi mē:’sti kaści-
-cchastrasya vā vēśmani rākṣasasya || 16 ||
itīva dēvī bahudhā vilapya
sarvātmanā rāmamanusmarantī |
pravēpamānā pariśuṣkavaktrā
nagōttamaṁ puṣpitamāsasāda || 17 ||
śōkābhitaptā bahudhā vicintya
sītā:’tha vēṇyudgrathanaṁ gr̥hītvā |
udbadhya vēṇyudgrathanēna śīghra-
-mahaṁ gamiṣyāmi yamasya mūlam || 18 ||
upasthitā sā mr̥dusarvagātrā
śākhāṁ gr̥hītvā:’tha nagasya tasya |
tasyāstu rāmaṁ pravicintayantyā
rāmānujaṁ svaṁ ca kulaṁ śubhāṅgyāḥ || 19 ||
śōkānimittāni tathā bahūni
dhairyārjitāni pravarāṇi lōkē |
prādurnimittāni tadā babhūvuḥ
purā:’pi siddhānyupalakṣitāni || 20 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē aṣṭāviṁśaḥ sargaḥ || 28 ||
sundarakāṇḍa ēkōnatriṁśaḥ sargaḥ (29)>>
See Complete vālmīki sundarakāṇḍa for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.