Sundarakanda Sarga (Chapter) 28 – sundarakāṇḍa – aṣṭāviṁśaḥ sargaḥ (28)


|| udbandhanavyavasāyaḥ ||

sā rākṣasēndrasya vacō niśamya
tadrāvaṇasyāpriyamapriyārtā |
sītā vitatrāsa yathā vanāntē
siṁhābhipannā gajarājakanyā || 1 ||

sā rākṣasīmadhyagatā ca bhīru-
-rvāgbhirbhr̥śaṁ rāvaṇatarjitā ca |
kāntāramadhyē vijanē visr̥ṣṭā
bālēva kanyā vilalāpa sītā || 2 ||

satyaṁ batēdaṁ pravadanti lōkē
nākālamr̥tyurbhavatīti santaḥ |
yatrāhamēvaṁ paribhartsyamānā
jīvāmi kiñcitkṣaṇamapyapuṇyā || 3 ||

sukhādvihīnaṁ bahuduḥkhapūrṇa-
-midaṁ tu nūnaṁ hr̥dayaṁ sthiraṁ mē |
viśīryatē yanna sahasradhā:’dya
vajrāhataṁ śr̥ṅgamivācalasya || 4 ||

naivāsti dōṣaṁ mama nūnamatra
vadhyā:’hamasyāpriyadarśanasya |
bhāvaṁ na cāsyāhamanupradātu-
-malaṁ dvijō mantramivādvijāya || 5 ||

nūnaṁ mamāṅgānyacirādanāryaḥ
śastraiḥ śitaiśchētsyati rākṣasēndraḥ |
tasminnanāgacchati lōkanāthē
garbhasthajantōriva śalyakr̥ntaḥ || 6 ||

duḥkhaṁ batēdaṁ mama duḥkhitāyā
māsau cirāyādhigamiṣyatō dvau |
baddhasya vadhyasya tathā niśāntē
rājāparādhādiva taskarasya || 7 ||

hā rāma hā lakṣmaṇa hā sumitrē
hā rāmamātaḥ saha mē jananyā |
ēṣā vipadyāmyahamalpabhāgyā
mahārṇavē nauriva mūḍhavātā || 8 ||

tarasvinau dhārayatā mr̥gasya
sattvēna rūpaṁ manujēndraputrau |
nūnaṁ viśastau mama kāraṇāttau
siṁharṣabhau dvāviva vaidyutēna || 9 ||

nūnaṁ sa kālō mr̥garūpadhārī
māmalpabhāgyāṁ lulubhē tadānīm |
yatrāryaputraṁ visasarja mūḍhā
rāmānujaṁ lakṣmaṇapūrvajaṁ ca || 10 ||

hā rāma satyavrata dīrghabāhō
hā pūrṇacandrapratimānavaktra |
hā jīvalōkasya hitaḥ priyaśca
vadhyāṁ na māṁ vētsi hi rākṣasānām || 11 ||

ananyadēvatvamiyaṁ kṣamā ca
bhūmau ca śayyā niyamaśca dharmē |
pativratātvaṁ viphalaṁ mamēdaṁ
kr̥taṁ kr̥taghnēṣviva mānuṣāṇām || 12 ||

mōghō hi dharmaścaritō mayā:’yaṁ
tathaikapatnītvamidaṁ nirartham |
yā tvāṁ na paśyāmi kr̥śā vivarṇā
hīnā tvayā saṅgamanē nirāśā || 13 ||

piturnidēśaṁ niyamēna kr̥tvā
vanānnivr̥ttaścaritavrataśca |
strībhistu manyē vipulēkṣaṇābhi-
-stvaṁ raṁsyasē vītabhayaḥ kr̥tārthaḥ || 14 ||

ahaṁ tu rāma tvayi jātakāmā
ciraṁ vināśāya nibaddhabhāvā |
mōghaṁ caritvā:’tha tapōvrataṁ ca
tyakṣyāmi dhigjīvitamalpabhāgyā || 15 ||

sā jīvitaṁ kṣipramahaṁ tyajēyaṁ
viṣēṇa śastrēṇa śitēna vā:’pi |
viṣasya dātā na hi mē:’sti kaści-
-cchastrasya vā vēśmani rākṣasasya || 16 ||

itīva dēvī bahudhā vilapya
sarvātmanā rāmamanusmarantī |
pravēpamānā pariśuṣkavaktrā
nagōttamaṁ puṣpitamāsasāda || 17 ||

śōkābhitaptā bahudhā vicintya
sītā:’tha vēṇyudgrathanaṁ gr̥hītvā |
udbadhya vēṇyudgrathanēna śīghra-
-mahaṁ gamiṣyāmi yamasya mūlam || 18 ||

upasthitā sā mr̥dusarvagātrā
śākhāṁ gr̥hītvā:’tha nagasya tasya |
tasyāstu rāmaṁ pravicintayantyā
rāmānujaṁ svaṁ ca kulaṁ śubhāṅgyāḥ || 19 ||

śōkānimittāni tathā bahūni
dhairyārjitāni pravarāṇi lōkē |
prādurnimittāni tadā babhūvuḥ
purā:’pi siddhānyupalakṣitāni || 20 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē aṣṭāviṁśaḥ sargaḥ || 28 ||

sundarakāṇḍa ēkōnatriṁśaḥ sargaḥ (29)>>


See Complete vālmīki sundarakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed